Occurrences

Mahābhārata
Rāmāyaṇa
Suśrutasaṃhitā
Kathāsaritsāgara

Mahābhārata
MBh, 3, 4, 3.1 phalamūlāmiṣaṃ śākaṃ saṃskṛtaṃ yan mahānase /
MBh, 3, 4, 5.2 mahānase tadānnaṃ tu sādhayāmāsa pāṇḍavaḥ //
MBh, 3, 199, 7.1 rājño mahānase pūrvaṃ rantidevasya vai dvija /
MBh, 4, 2, 2.1 sūpān asya kariṣyāmi kuśalo 'smi mahānase /
MBh, 4, 2, 6.4 ārālikā vā sūdā vā ye 'sya yuktā mahānase /
MBh, 4, 7, 9.2 dadāmi te hanta varaṃ mahānase tathā ca kuryāḥ kuśalaṃ hi bhāṣase /
MBh, 4, 7, 10.1 yathā hi kāmastava tat tathā kṛtaṃ mahānase tvaṃ bhava me puraskṛtaḥ /
MBh, 4, 7, 11.2 tathā sa bhīmo vihito mahānase virāṭarājño dayito 'bhavad dṛḍham /
MBh, 4, 16, 6.1 sā vai mahānase prāpya bhīmasenaṃ śucismitā /
MBh, 4, 17, 17.1 śataṃ dāsīsahasrāṇi yasya nityaṃ mahānase /
MBh, 4, 21, 24.1 tatastu draupadī gatvā tadā bhīmaṃ mahānase /
MBh, 5, 158, 32.1 sūdakarmaṇi ca śrāntaṃ virāṭasya mahānase /
Rāmāyaṇa
Rām, Su, 20, 9.2 mama tvāṃ prātarāśārtham ārabhante mahānase //
Suśrutasaṃhitā
Su, Ka., 1, 11.2 mahānase prayuñjīta vaidyaṃ tadvidyapūjitam //
Su, Ka., 1, 17.1 tasmānmahānase vaidyaḥ pramādarahito bhavet /
Kathāsaritsāgara
KSS, 3, 6, 201.2 gaccha sāhasikaṃ brūhi sūpakāraṃ mahānase //