Occurrences

Mahābhārata
Rāmāyaṇa
Liṅgapurāṇa
Viṣṇupurāṇa
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 165, 40.11 visasarja mahābhāge vasiṣṭhe brahmaṇaḥ sute /
MBh, 1, 220, 18.1 tasmin gate mahābhāge lapitāṃ prati bhārata /
MBh, 4, 18, 18.1 yasmiñ jāte mahābhāge kuntyāḥ śoko vyanaśyata /
MBh, 8, 6, 24.1 hate tasmin mahābhāge śaratalpagate tadā /
MBh, 12, 54, 1.3 devavrate mahābhāge śaratalpagate 'cyute //
MBh, 13, 56, 9.1 jamadagnau mahābhāge tapasā bhāvitātmani /
Rāmāyaṇa
Rām, Ki, 19, 18.2 kapisiṃhe mahābhāge tasmin bhartari naśyati //
Liṅgapurāṇa
LiPur, 2, 20, 25.1 suprasanne mahābhāge sadyaḥ pāśakṣayo bhavet /
Viṣṇupurāṇa
ViPur, 1, 16, 14.1 dharmātmani mahābhāge viṣṇubhakte vimatsare /
Rasārṇavakalpa
RAK, 1, 428.2 siddhau vindhye mahābhāge sthāne ca ramaṇīyake //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 52.1 tadante ca mahābhāge garbhādhānaṃ dvitīyakam /
SkPur (Rkh), Revākhaṇḍa, 108, 17.1 prasannā te mahābhāge vratena niyamena ca /