Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Gopathabrāhmaṇa
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Ṣaḍviṃśabrāhmaṇa
Mahābhārata
Liṅgapurāṇa
Viṣṇusmṛti
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 3, 3, 1.0 nādīkṣito mahāvratam śaṃsen nānagnau na parasmai nāsaṃvatsara ity eke kāmaṃ pitre vācāryāya vā śaṃsed ātmano haivāsya tacchastaṃ bhavati //
Aitareyabrāhmaṇa
AB, 5, 28, 9.0 ādityāya vā eṣa prātarāhutyā mahāvratam upākaroti tat prāṇaḥ pratigṛṇāty annam annam ity ādityena hāsyāhnā mahāvrataṃ śastam bhavati ya evaṃ vidvān agnihotraṃ juhoti //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 32, 29.0 daśamaṃ cāhar atirātraṃ ca mahāvrataṃ vyavadadhāti //
BaudhŚS, 16, 33, 17.0 daśamaṃ cāhar atirātraṃ ca mahāvrataṃ vyavadadhāti //
BaudhŚS, 16, 33, 31.0 daśamaṃ cāhar atirātraṃ ca mahāvrataṃ vyavadadhāti //
BaudhŚS, 16, 34, 3.0 daśamaṃ cāhar atirātraṃ ca mahāvrataṃ vyavadadhāti //
BaudhŚS, 16, 35, 34.0 daśamaṃ cāhar atirātraṃ ca mahāvrataṃ vyavadadhāti //
BaudhŚS, 16, 36, 6.0 daśamaṃ cāhar atirātraṃ ca mahāvrataṃ vyavadadhāti //
Gopathabrāhmaṇa
GB, 1, 4, 9, 16.0 prajāpater mahāvratam //
GB, 1, 4, 10, 42.0 atha yan mahāvratam upayanti prajāpatim eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 13, 3.0 taṃ ha smaitam evaṃ vidvāṃsaḥ pūrve trimahāvratam upayanti //
GB, 1, 4, 14, 1.0 atha yaccaturviṃśam ahar upetyānupetya viṣuvantaṃ mahāvratam upeyāt katham anāgūrtyai bhavatīti //
GB, 1, 4, 15, 1.0 atha yac caturviṃśam ahar upetyānupetya viṣuvantaṃ mahāvratam upeyāt katham anāgūrtyai bhavatīti //
GB, 1, 4, 16, 1.0 atha yaccaturviṃśam ahar upetyānupetya viṣuvantaṃ mahāvratam upeyāt katham anāgūrtyai bhavatīti //
GB, 1, 4, 17, 1.0 atha yaccaturviṃśam ahar upetyānupetya viṣuvantaṃ mahāvratam upeyāt katham anāgūrtyai bhavatīti //
GB, 1, 4, 21, 2.0 prāyaṇīyenātirātreṇodayanīyam atirātram adhyārohanti caturviṃśena mahāvratam //
Vārāhaśrautasūtra
VārŚS, 3, 2, 3, 32.1 ekasaṃbhāryatā havinām ṛddhau viśvajitaiḥ pañca māsān upetya dvāv upaplavāv āyurgaur daśāho mahāvratam upayanti tena tv āvṛttān sarasān upayanti //
VārŚS, 3, 2, 5, 1.1 agniṣṭomaṃ vratapṛṣṭhaṃ mahāvratam //
Śatapathabrāhmaṇa
ŚBM, 10, 1, 2, 1.5 sa dvitīyaṃ vayovidham ātmānam apaśyan mahāvratam /
ŚBM, 10, 1, 2, 2.2 tasmād etāni sarvāṇi sahopeyād agnim mahāvratam mahad uktham /
ŚBM, 10, 1, 2, 8.7 tad etad atraiva mahāvratam āpnoti //
Ṣaḍviṃśabrāhmaṇa
ṢB, 2, 3, 6.1 yo vai dhūrṣu mahāvrataṃ veda sarvā asmin puṇyā vāco vadanti //
Mahābhārata
MBh, 13, 54, 20.2 kauśyāṃ bṛsyāṃ samāsīnaṃ japamānaṃ mahāvratam /
Liṅgapurāṇa
LiPur, 1, 81, 49.1 ya evaṃ sarvamāseṣu śivaliṅgamahāvratam /
Viṣṇusmṛti
ViSmṛ, 52, 3.1 mahāvrataṃ dvādaśābdāni vā kuryāt //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 20, 10.0 nāsaṃvatsaradīkṣitāya mahāvrataṃ śaṃset //