Occurrences

Mahābhārata
Bodhicaryāvatāra
Liṅgapurāṇa
Trikāṇḍaśeṣa
Dhanvantarinighaṇṭu
Madanapālanighaṇṭu
Rasaprakāśasudhākara
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Rasasaṃketakalikā
Rasārṇavakalpa

Mahābhārata
MBh, 13, 17, 76.2 lokakartā paśupatir mahākartā mahauṣadhiḥ //
Bodhicaryāvatāra
BoCA, 3, 19.1 cintāmaṇirbhadraghaṭaḥ siddhavidyā mahauṣadhiḥ /
Liṅgapurāṇa
LiPur, 1, 65, 132.2 hrasvagrīvo mahājānur alolaś ca mahauṣadhiḥ //
LiPur, 1, 98, 41.1 lokakartā bhūtapatirmahākartā mahauṣadhī /
Trikāṇḍaśeṣa
TriKŚ, 2, 69.2 śothajid garahā kālaśāko'pyatha mahauṣadhī //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 98.3 suśvetā kaṇṭakārī ca durlabhā ca mahauṣadhī //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 282.2 maṇḍūkaparṇī māṇḍūkī tvāṣṭrī divyā mahauṣadhī //
Rasaprakāśasudhākara
RPSudh, 9, 4.1 pītavallī ca vijayā mahauṣadhyamarī latā /
Rasārṇava
RArṇ, 12, 150.2 prarohati kṣaṇāddivyā dagdhā chinnā mahauṣadhī //
Rājanighaṇṭu
RājNigh, Parp., 63.2 kapotavegā vaidhātrī divyatejā mahauṣadhī //
RājNigh, Pipp., 130.2 aśokarohiṇī kṛṣṇā kṛṣṇamedā mahauṣadhī //
RājNigh, Pipp., 133.2 virūpā śyāmakandā ca viśvarūpā mahauṣadhī //
RājNigh, Śat., 34.2 syān niḥsnehaphalā rāmā sitakaṇṭā mahauṣadhī //
RājNigh, Mūl., 86.2 amṛtaś ca mahāvīryo mahauṣadhiḥ śabarakandaś ca //
RājNigh, Śālm., 107.1 subhagā bhūtahantrī ca śatamūlā mahauṣadhī /
Ānandakanda
ĀK, 1, 15, 326.2 patitā bindavaḥ sūkṣmāstebhyo jātā mahauṣadhiḥ //
ĀK, 1, 15, 328.2 tasmānmahauṣadhirjātā madādiṣṭairguṇairvṛtā //
ĀK, 1, 15, 354.1 śeṣaṃ madyena vā vārā vardhanīyā mahauṣadhiḥ /
ĀK, 1, 23, 371.2 prarohati kṣaṇāddivyā dagdhā sā tu mahauṣadhī //
ĀK, 2, 9, 57.2 mahauṣadhīti sā proktā rasabandhe paraṃ hitā //
ĀK, 2, 9, 65.2 mahauṣadhītyasau proktā rasaṃ badhnāti hanti ca //
ĀK, 2, 9, 103.1 pītavallī ca vijayā vijñeyā ca mahauṣadhī /
ĀK, 2, 9, 104.2 gandharvā vyāghrapādī ca vijñeyā ca mahauṣadhī //
Rasasaṃketakalikā
RSK, 3, 15.1 jihvāsṛgviṣasambhūtā siddhamūlī mahauṣadhī /
Rasārṇavakalpa
RAK, 1, 178.2 prarohati kṣaṇāddivyā dagdhā chinnā mahauṣadhī //