Occurrences

Atharvaprāyaścittāni
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa

Atharvaprāyaścittāni
AVPr, 6, 2, 7.2 namas te bhuvo viśvaṃ tad gṛhītvā māndā vāśā iti catasṛbhir āgnīdhrīye juhuyāt //
Kāṭhakasaṃhitā
KS, 15, 6, 19.0 māndās stha //
Maitrāyaṇīsaṃhitā
MS, 2, 4, 7, 1.9 māndā vaśā jyotiṣmatīr amasvarīḥ śundho ajrā undatīḥ suphenāḥ /
MS, 2, 4, 8, 12.0 māndā vaśā jyotiṣmatīr amasvarīr iti //
MS, 2, 6, 7, 13.0 māndāḥ stha //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 10, 4.5 māndā stha rāṣṭradā rāṣṭraṃ me datta svāhā /
VSM, 10, 4.6 māndā stha rāṣṭradā rāṣṭram amuṣmai datta /
Vārāhaśrautasūtra
VārŚS, 3, 3, 2, 16.0 māndāḥ stheti kūpyānām //
Āpastambaśrautasūtra
ĀpŚS, 18, 13, 12.1 māndā iti sthāvarāṇām //
ĀpŚS, 19, 26, 1.0 purovāto varṣann ity aṣṭau vātanāmāni hutvāntarvedi kṛṣṇājinaṃ prācīnagrīvam uttaralomāstīrya tasmin kharjūrasaktūn karīrasaktūn vā māndā vāśā iti kṛṣṇamadhuṣā saṃyutya tisraḥ piṇḍīḥ kṛtvā puṣkarapalāśaiḥ saṃveṣṭya samudyamya kṛṣṇājinasyāntān vṛṣṇo aśvasya saṃdānam asīti kṛṣṇena dāmnopanahyati //
Śatapathabrāhmaṇa
ŚBM, 5, 3, 4, 14.2 māndā stha rāṣṭradā rāṣṭram me datta svāhā māndā stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati viśamevāsmā etatsthāvarāmanapakramiṇīṃ karotyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 14.2 māndā stha rāṣṭradā rāṣṭram me datta svāhā māndā stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati viśamevāsmā etatsthāvarāmanapakramiṇīṃ karotyetā vā ekā āpastā evaitatsaṃbharati //