Occurrences

Carakasaṃhitā
Amarakośa
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Nāṭyaśāstra
Abhidhānacintāmaṇi

Carakasaṃhitā
Ca, Nid., 3, 9.1 tat prakupitaṃ māruta āmāśayaikadeśe saṃvartya tāneva vedanāprakārānupajanayati ya uktā vātagulme pittaṃ tvenaṃ vidahati kukṣau hṛdyurasi kaṇṭhe ca sa vidahyamānaḥ sadhūmamivodgāramudgiratyamlānvitaṃ gulmāvakāśaścāsya dahyate dūyate dhūpyate ūṣmāyate svidyati klidyati śithila iva sparśāsaho 'lparomāñcaśca bhavati jvarabhramadavathupipāsāgalatālumukhaśoṣapramohaviḍbhedāś cainam upadravanti haritahāridratvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītānyupaśerata iti pittagulmaḥ //
Amarakośa
AKośa, 1, 239.2 madhyamaḥ syādvihasitaṃ romāñco romaharṣaṇam //
Bṛhatkathāślokasaṃgraha
BKŚS, 25, 74.2 patitas tuṅgaromāñcaḥ savepathuvijṛmbhakaḥ //
Liṅgapurāṇa
LiPur, 2, 4, 5.2 kīrtyamāne harau nityaṃ romāñco yasya vartate //
Nāṭyaśāstra
NāṭŚ, 6, 22.1 stambhaḥ svedo 'tha romāñcaḥ svarabhedo 'tha vepathuḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 217.2 romāñcaḥ kaṇṭako romavikāro romaharṣaṇam //