Occurrences

Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Vaiśeṣikasūtravṛtti
Garuḍapurāṇa
Sarvāṅgasundarā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 12, 18.1 tarpakaḥ saṃdhisaṃśleṣāc chleṣakaḥ saṃdhiṣu sthitaḥ /
Suśrutasaṃhitā
Su, Sū., 21, 14.1 sa tatrastha eva svaśaktyā śeṣāṇāṃ śleṣmasthānānāṃ śarīrasya codakakarmaṇānugrahaṃ karoti uraḥsthas trikasaṃdhāraṇam ātmavīryeṇānnarasasahitena hṛdayāvalambanaṃ karoti jihvāmūlakaṇṭhastho jihvendriyasya saumyatvāt samyagrasajñāne vartate śiraḥsthaḥ snehasaṃtarpaṇādhikṛtatvād indriyāṇām ātmavīryeṇānugrahaṃ karoti saṃdhisthastu śleṣmā sarvasaṃdhisaṃśleṣāt sarvasaṃdhyanugrahaṃ karoti //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 16.2, 1.16 yathākāśād ekarasaṃ salilaṃ patitaṃ nānārūpāt saṃśleṣād bhidyate tattadrasāntaraiḥ /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 14.1, 1.0 tiryaggāmino vāyorvāyusaṃmūrcchanena vāyvantarasaṃśleṣeṇordhvagamanaṃ pravartate tata ūrdhvagamanāt saṃśleṣaḥ saṃśleṣād vāyoranekatvamanumīyate //
Garuḍapurāṇa
GarPur, 1, 159, 14.1 annasya kaphasaṃśleṣātprāyastatra pravartanam /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 20.2, 1.1 jāṭhareṇaudaryeṇa agninā yogāt saṃśleṣāt yat rasānāṃ pariṇāmānte jaraṇaniṣṭhākāle rasāntaraṃ rasaviśeṣaḥ udetyutpadyate sa vipāka iti smṛto munibhiḥ kathitaḥ //