Occurrences

Rasaprakāśasudhākara
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Śivasūtravārtika
Mugdhāvabodhinī

Rasaprakāśasudhākara
RPSudh, 11, 45.0 ghaṭikāturyamātraṃ hi dhmāpayetsatataṃ bhiṣak //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 17.2, 8.0 atra hi jāgarāditriṣu padeṣu ādyantakoṭivan madhyamapy arthāvasāyātmakaṃ padaṃ turyābhogamayaṃ kartuṃ prabuddhasya suprabuddhatāpādanāyopadeśaḥ pravṛttaḥ etac ca nirṇeṣyāmaḥ //
SpandaKārNir zu SpandaKār, 1, 17.2, 9.2 jāgratsvapnasuṣuptabhede turyābhogasambhavaḥ //
SpandaKārNir zu SpandaKār, 1, 18.2, 2.0 tatra hi viśvamasau sadāśiveśvaravatsvāṅgavat paśyati tadanyatra tu suṣupte na tu yathānye suṣuptaturyayor iti tripadāvyabhicāriṇī iti prakrānte turyasyāprastutatvāt tadupalabdher eva ca turyarūpatvāt asau vibhuś cinmaya evāsya bhāti aśeṣavedyopaśamād ity etat suprabuddhābhiprāyam eva na tu vastuvṛttānusāreṇa tadanyatra tu cinmayaḥ ity asyānupapannatvāpatteḥ loke sauṣuptasya mohamayatvāt śivāpekṣayā tu jāgratsvapnayorapi cinmayatvāt evamapi ca prakṛtānupayuktatvāt //
Tantrasāra
TantraS, 9, 47.0 yadā tu tasminn eva pramātṛviśrāntigate pramātuḥ pūrṇataunmukhyāt taddvāreṇa pūrṇatonmukhatayā bhānaṃ tadā turyāvasthā sā ca rūpaṃ dṛśāham ity evaṃvidham aṃśatrayam uttīrya paśyāmīti anupāyikā pramātṛtā svātantryasārā naikaṭyamadhyatvadūratvaiḥ pramātṛpramāṇaprameyatābhiṣekaṃ dadatī tadavasthātrayānugrāhakatvāt tribhedā //
Tantrāloka
TĀ, 16, 230.1 turyapadātpadaṣaṭke mānadvitayaṃ parāparaparākhyam /
TĀ, 17, 16.2 āvāhanavibhaktiṃ prāk kṛtvā turyavibhaktitaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 6.1, 8.1 jāgratsvapnasuṣuptabhede turyābhogasambhavaḥ /
ŚSūtraV zu ŚSūtra, 1, 9.1, 19.0 turyābhogamayābhedakhyātir akhyātihāriṇī //
ŚSūtraV zu ŚSūtra, 1, 10.1, 2.0 turyānandarasāsārāc churitaṃ bhedavarjanāt //
ŚSūtraV zu ŚSūtra, 3, 20.1, 6.0 turyānandarasenārdrīkuryān madhyadaśām api //
ŚSūtraV zu ŚSūtra, 3, 20.1, 10.0 udīritaḥ svatoniryatturyaprasarasambhavaḥ //
ŚSūtraV zu ŚSūtra, 3, 20.1, 15.0 siñcet turyaraseneti viśeṣaḥ samudīritaḥ //
ŚSūtraV zu ŚSūtra, 3, 20.1, 16.0 atropāyaṃ punaś cāha turyāmṛtaniṣecane //
ŚSūtraV zu ŚSūtra, 3, 21.1, 4.0 magnas turyarasenātra svadehādipramātṛtām //
ŚSūtraV zu ŚSūtra, 3, 22.1, 6.0 turyāvaṣṭambhato labhyaṃ turyātītam anāmṛśan //
ŚSūtraV zu ŚSūtra, 3, 22.1, 7.0 pūrvāparātmanoḥ koṭyoḥ saṃvedye turyamātrake //
ŚSūtraV zu ŚSūtra, 3, 23.1, 1.0 pūrvasyām aparasyāṃ ca koṭau turyaniṣeviṇaḥ //
ŚSūtraV zu ŚSūtra, 3, 23.1, 6.0 turyāvaṣṭambharasatas turyātītaṃ parāmṛśet //
ŚSūtraV zu ŚSūtra, 3, 25.1, 1.0 turyābhyāsaprakarṣeṇa turyātītātmakaṃ padam //
ŚSūtraV zu ŚSūtra, 3, 32.1, 11.0 udyatturyacamatkārād upalabdhṛsvabhāvataḥ //
ŚSūtraV zu ŚSūtra, 3, 38.1, 11.0 turyānuprāṇanaṃ proktaṃ jāgarādau purā triṣu //
ŚSūtraV zu ŚSūtra, 3, 39.1, 8.0 yadā punar asau yogī proktāṃ turyātmikāṃ daśām //
Mugdhāvabodhinī
MuA zu RHT, 14, 8.1, 3.0 gandhapādena gandhasya turyāṃśavibhāgena sūtakaṃ dadyāt tatpātroparibhāge dattaṃ pradrāvya vahninā iti śeṣaḥ //
MuA zu RHT, 18, 68.2, 2.0 nirbījaṃ yathā syāttathā samajīrṇaṃ pādena turyāṃśena phalaṃ dadāti tathā ardhena jīrṇena ṣoḍaśāṃśena phalaṃ dadāti ca punastadardhena jīrṇena tatpādayogaṃ tatpādena ekena tatpādayogaṃ phalaṃ dadātīti sarvatra vācyam //