Occurrences

Liṅgapurāṇa
Pañcārthabhāṣya
Śatakatraya
Bhāratamañjarī
Narmamālā
Skandapurāṇa (Revākhaṇḍa)

Liṅgapurāṇa
LiPur, 2, 5, 100.1 vibhaktatrivalīvyaktaṃ nābhivyaktaśubhodaram /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 7, 20.0 tathā strīpratiṣedhād upasthendriyaṃ trivalīguhyapradeśasaṃniviṣṭam ānandakriyāsamarthaṃ siddham //
Śatakatraya
ŚTr, 2, 51.1 unmīlattrivalītaraṅganilayā prottuṅgapīnastanadvandvenodgatacakravākayugalā vaktrāmbujodbhāsinī /
ŚTr, 2, 63.2 kṣāmodaroparilasattrivalīlatānāṃ dṛṣṭvākṛtiṃ vikṛtim eti mano na yeṣām //
Bhāratamañjarī
BhāMañj, 1, 251.2 dṛṣṭirnanāma trivalīlekhāparyantapātinī //
Narmamālā
KṣNarm, 2, 4.2 janamaikṣata lolākṣī valitatrivalīlatā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 21.1 trivalībhaṅgasubhagaṃ karṇakuṇḍalabhūṣitam /