Occurrences

Mahābhārata
Rāmāyaṇa
Divyāvadāna
Harivaṃśa
Liṅgapurāṇa
Matsyapurāṇa
Bhāratamañjarī
Garuḍapurāṇa

Mahābhārata
MBh, 2, 11, 52.4 ikṣvākūṇāṃ kule jātastriśaṅkur nāma pārthivaḥ /
MBh, 13, 3, 9.1 triśaṅkur bandhusaṃtyakta ikṣvākuḥ prītipūrvakam /
MBh, 13, 17, 93.2 śaṅkustriśaṅkuḥ sampannaḥ śucir bhūtaniṣevitaḥ //
MBh, 13, 17, 100.2 ajaikapācca kāpālī triśaṅkur ajitaḥ śivaḥ //
Rāmāyaṇa
Rām, Bā, 56, 10.2 triśaṅkur iti vikhyāta ikṣvākukulanandanaḥ //
Rām, Bā, 56, 14.1 triśaṅkuḥ sumahātejāḥ śataṃ paramabhāsvaram /
Rām, Bā, 59, 2.1 ayam ikṣvākudāyādas triśaṅkur iti viśrutaḥ /
Rām, Bā, 59, 18.1 evam ukto mahendreṇa triśaṅkur apatat punaḥ /
Rām, Bā, 59, 31.2 avākśirās triśaṅkuś ca tiṣṭhatv amarasaṃnibhaḥ //
Rām, Bā, 69, 21.1 anaraṇyāt pṛthur jajñe triśaṅkus tu pṛthoḥ sutaḥ /
Rām, Ay, 36, 10.1 triśaṅkur lohitāṅgaś ca bṛhaspatibudhāv api /
Rām, Ay, 102, 10.2 tasmāt pṛthor mahārājas triśaṅkur udapadyata /
Rām, Yu, 4, 44.1 triśaṅkur vimalo bhāti rājarṣiḥ sapurohitaḥ /
Divyāvadāna
Divyāv, 8, 175.0 tān vīryabalena laṅghayitvā antaroddānam anulomapratilomadvayamāvartaḥ śaṅkhanābhaḥ śaṅkhanābhī ca nīlodastārakākṣaśca parvatau nīlagrīva eva ca vairambhā tāmrāṭavī veṇugulmaḥ sapta parvatāḥ sakaṇṭakāḥ kṣāranadī triśaṅkur ayaskilam aṣṭādaśavakro nadī ślakṣṇa eva ca dhūmanetramudakaṃ saptāśīviṣaparvatā nadī bhavati paścimā //
Divyāv, 8, 245.0 sapta kṣāranadīḥ samatikramya triśaṅkur nāma parvataḥ //
Divyāv, 8, 252.0 yathā triśaṅkuḥ parvataḥ evaṃ triśaṅkukā nāma nadī //
Harivaṃśa
HV, 10, 18.2 triśaṅkur iti hovāca triśaṅkus tena sa smṛtaḥ //
HV, 10, 18.2 triśaṅkur iti hovāca triśaṅkus tena sa smṛtaḥ //
Liṅgapurāṇa
LiPur, 1, 66, 7.2 sarvalokeṣu vikhyātastriśaṅkuriti vīryavān //
Matsyapurāṇa
MPur, 16, 16.2 triśaṅkur barbaradrāvavītadraviḍakoṅkaṇān //
Bhāratamañjarī
BhāMañj, 13, 1103.2 triśaṅkuriva madhyastho na divaṃ na bhuvaṃ śritaḥ //
Garuḍapurāṇa
GarPur, 1, 138, 28.1 yastriśaṅkuḥ samākhyāto hariścandro 'bhavattataḥ /