Occurrences

Lalitavistara
Mahābhārata
Rāmāyaṇa
Bodhicaryāvatāra
Divyāvadāna
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Narmamālā
Āryāsaptaśatī
Parāśaradharmasaṃhitā

Lalitavistara
LalVis, 4, 4.90 śīlapāramitā dharmālokamukhaṃ sarvākṣaṇāpāyasamatikramāya duḥśīlasattvaparipācanatāyai saṃvartate /
Mahābhārata
MBh, 3, 186, 55.2 vyuccarantyapi duḥśīlā dāsaiḥ paśubhir eva ca //
MBh, 10, 2, 27.1 pūrvam apyatiduḥśīlo na dainyaṃ kartum arhati /
MBh, 12, 162, 10.1 duḥśīlo 'thākṛtātmā ca nṛśaṃsaḥ kitavastathā /
Rāmāyaṇa
Rām, Ay, 101, 5.2 lakṣaṇyavad alakṣaṇyo duḥśīlaḥ śīlavān iva //
Rām, Ay, 109, 24.1 duḥśīlaḥ kāmavṛtto vā dhanair vā parivarjitaḥ /
Rām, Ār, 35, 7.1 tvadvidhaḥ kāmavṛtto hi duḥśīlaḥ pāpamantritaḥ /
Rām, Ār, 35, 8.2 na lubdho na ca duḥśīlo na ca kṣatriyapāṃsanaḥ //
Bodhicaryāvatāra
BoCA, 10, 45.1 duḥśīlāḥ santu saṃvignāḥ pāpakṣayaratāḥ sadā /
Divyāvadāna
Divyāv, 2, 630.0 yastu asāvaśrāddhaṃ mātāpitaraṃ śraddhāsampadi samādāpayati vinayati niveśayati pratiṣṭhāpayati duḥśīlaṃ śīlasampadi matsariṇaṃ tyāgasampadi duṣprajñaṃ prajñāsampadi samādāpayati vinayati niveśayati pratiṣṭhāpayati iyatā putreṇa mātāpitroḥ kṛtaṃ vā syādupakṛtaṃ veti //
Matsyapurāṇa
MPur, 131, 46.1 purā suśīlā bhūtvā ca duḥśīlatvamupāgatāḥ /
Viṣṇupurāṇa
ViPur, 6, 1, 31.1 duḥśīlā duṣṭaśīleṣu kurvantyaḥ satataṃ spṛhām /
Bhāratamañjarī
BhāMañj, 13, 428.2 kulīnaṃ hīnajanmā ca duḥśīlā ca pativratām //
Garuḍapurāṇa
GarPur, 1, 15, 122.2 śīladaḥ śīlasampanno duḥśīlaparivarjitaḥ //
Narmamālā
KṣNarm, 2, 13.1 etairhi doṣairnāyānti duḥśīlā api yoṣitaḥ /
Āryāsaptaśatī
Āsapt, 2, 3.1 ayi kūlaniculamūlocchedanaduḥśīlavīcivācāle /
Parāśaradharmasaṃhitā
ParDhSmṛti, 8, 25.1 duḥśīlo 'pi dvijaḥ pūjyo na tu śūdro jitendriyaḥ /