Occurrences

Rāmāyaṇa
Daśakumāracarita
Divyāvadāna
Kāmasūtra
Suśrutasaṃhitā
Bhāratamañjarī
Tantrāloka
Ānandakanda

Rāmāyaṇa
Rām, Ār, 64, 9.2 māyām āsthāya vipulāṃ vātadurdinasaṃkulām //
Daśakumāracarita
DKCar, 2, 2, 124.1 sāpi bālā gatyantarābhāvād bhayagadgadasvarā bāṣpadurdinākṣī baddhavepathuḥ kathaṃkatham api gatvā maduktamanvatiṣṭhat aśayiṣi cāhaṃ bhāvitaviṣavikriyaḥ teṣu kaścin narendrābhimānī māṃ nirvarṇya mudrātantramantradhyānādibhiś copakramyākṛtārthaḥ gata evāyaṃ kāladaṣṭaḥ //
Divyāvadāna
Divyāv, 1, 80.0 mātā sāśrudurdinavadanā kathayati putra kadācidahaṃ putrakaṃ punarapi jīvantaṃ drakṣyāmīti //
Divyāv, 2, 399.2 dīnā durdinacāriṇaśca kṛpaṇā matsyā grasantyāyasam asyārthe udarasya pāpakalile dūrādihābhyāgataḥ iti //
Kāmasūtra
KāSū, 1, 4, 6.18 varṣapramṛṣṭanepathyānāṃ durdinābhisārikāṇāṃ svayam eva punar maṇḍanam mitrajanena vā paricaraṇam ityāhorātrikam //
Suśrutasaṃhitā
Su, Utt., 18, 18.2 durdinātyuṣṇaśīteṣu cintāyāsabhrameṣu ca //
Su, Utt., 47, 60.2 dhārāgṛhe pragalitodakadurdinābhe klāntaḥ śayīta salilānilaśītakukṣau //
Bhāratamañjarī
BhāMañj, 7, 505.1 tayorvicitradhanuṣoḥ śaradurdinameghayoḥ /
BhāMañj, 13, 443.1 durdinābhihate kāle kadācittasya jambukaiḥ /
BhāMañj, 13, 615.1 vipule durdināyāse lubdhakaḥ kānane purā /
Tantrāloka
TĀ, 8, 134.1 pañcāśadūrdhvaṃ tatraiva durdinābdā hutāśajāḥ /
Ānandakanda
ĀK, 1, 19, 149.2 pittaṃ kupyati cātyarthaṃ durdinatvācca jāṭharaḥ //