Occurrences

Aitareyabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Divyāvadāna
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gokarṇapurāṇasāraḥ

Aitareyabrāhmaṇa
AB, 8, 23, 8.0 etaṃ ha vā aindram mahābhiṣekam bṛhaduktha ṛṣir durmukhāya pāñcālāya provāca tasmād u durmukhaḥ pāñcālo rājā san vidyayā samantaṃ sarvataḥ pṛthivīṃ jayan parīyāya //
Mahābhārata
MBh, 1, 61, 83.1 durmukho duḥsahaścaiva ye cānye nānuśabditāḥ /
MBh, 1, 61, 83.9 duḥsaho duḥśalaścaiva durmukhaśca tathāparaḥ /
MBh, 1, 61, 83.12 durmarṣaṇo durmukhaśca duṣkarṇaḥ karṇa eva ca /
MBh, 1, 108, 3.2 durmarṣaṇo durmukhaśca duṣkarṇaḥ karṇa eva ca //
MBh, 1, 177, 1.2 duryodhano durviṣaho durmukho duṣpradharṣaṇaḥ /
MBh, 2, 4, 20.1 saṃgrāmajid durmukhaśca ugrasenaśca vīryavān /
MBh, 2, 9, 13.1 suhanur durmukhaḥ śaṅkhaḥ sumanāḥ sumatiḥ svanaḥ /
MBh, 3, 231, 12.1 duḥśāsano durviṣaho durmukho durjayas tathā /
MBh, 4, 33, 3.2 durmukho duḥsahaścaiva ye caivānye mahārathāḥ //
MBh, 5, 46, 8.2 durmukho duḥsahaḥ karṇa ulūko 'tha viviṃśatiḥ //
MBh, 5, 54, 60.2 duḥśāsano durmukhaśca duḥsahaśca viśāṃ pate //
MBh, 6, 18, 10.2 duḥśāsano durviṣaho durmukho duḥsahastathā //
MBh, 6, 42, 15.1 duryodhanaśca putraste durmukho duḥsahaḥ śalaḥ /
MBh, 6, 43, 23.1 durmukhaḥ sahadevaṃ tu pratyudyāya mahābalam /
MBh, 6, 45, 2.1 durmukhaḥ kṛtavarmā ca kṛpaḥ śalyo viviṃśatiḥ /
MBh, 6, 58, 16.2 durmarṣaṇo duḥsahaśca citrasenaśca durmukhaḥ //
MBh, 6, 58, 24.2 durmukho navabhir bāṇair duḥsahaścāpi saptabhiḥ /
MBh, 6, 60, 25.2 durmukho duṣpradharṣaśca vivitsur vikaṭaḥ samaḥ //
MBh, 6, 75, 33.1 durmukhaḥ śrutakarmāṇaṃ viddhvā saptabhir āśugaiḥ /
MBh, 6, 75, 52.1 durmukho durjayaścaiva tathā durmarṣaṇo yuvā /
MBh, 6, 106, 13.2 bhīṣmasya nidhanaṃ prepsuṃ durmukho 'bhyadravad balī //
MBh, 6, 107, 35.2 durmukhaḥ samare prāyād bhīṣmahetoḥ parākramī //
MBh, 6, 107, 37.1 bhīmasenasutaṃ cāpi durmukhaḥ sumukhaiḥ śaraiḥ /
MBh, 7, 19, 27.1 taṃ tu samprekṣya putraste durmukhaḥ śatrukarśanaḥ /
MBh, 7, 24, 38.1 durmukhastu maheṣvāso vīraṃ purujitaṃ balī /
MBh, 7, 52, 16.2 satyavrato mahābāhur vikarṇo durmukhaḥ sahaḥ //
MBh, 7, 81, 13.1 sahadevaṃ tathāyāntaṃ durmukhaḥ śatrukarśanaḥ /
MBh, 7, 82, 19.1 sahadeve tataḥ ṣaṣṭiṃ sāyakān durmukho 'kṣipat /
MBh, 7, 82, 21.2 durmukho navabhir bāṇaistāḍayāmāsa bhārata //
MBh, 7, 82, 25.1 hatāśvaṃ tu rathaṃ tyaktvā durmukho vimanāstadā /
MBh, 7, 92, 4.1 durmukho daśabhir bāṇaistathā duḥśāsano 'ṣṭabhiḥ /
MBh, 7, 96, 37.2 durmukhaśca dvādaśabhī rājan vivyādha sātyakim //
MBh, 7, 102, 69.1 durmukho duḥsahaścaiva vikarṇaśca śalastathā /
MBh, 7, 109, 17.1 duryodhanavacaḥ śrutvā tato bhārata durmukhaḥ /
MBh, 7, 133, 54.1 duryodhanaśca droṇaśca śakunir durmukho jayaḥ /
MBh, 8, 4, 32.1 putras te durmukho rājan duḥsahaś ca mahārathaḥ /
MBh, 11, 19, 7.2 durmukho 'bhimukhaḥ śete hato 'rigaṇahā raṇe //
MBh, 11, 19, 10.2 sa kathaṃ durmukho 'mitrair hato vibudhalokajit //
MBh, 16, 5, 15.2 nāgaśreṣṭho durmukhaścāmbarīṣaḥ svayaṃ rājā varuṇaścāpi rājan /
Rāmāyaṇa
Rām, Ki, 38, 29.1 tato yūthapatir vīro durmukho nāma vānaraḥ /
Rām, Yu, 8, 6.1 abravīcca susaṃkruddho durmukho nāma rākṣasaḥ /
Rām, Yu, 9, 3.2 dhūmrākṣaścātikāyaśca durmukhaścaiva rākṣasaḥ //
Rām, Yu, 21, 23.1 sumukho durmukhaścātra vegadarśī ca vānaraḥ /
Rām, Yu, 46, 17.1 durmukhaḥ punar utpāṭya kapiḥ sa vipuladrumam /
Rām, Utt, 5, 32.1 vajramuṣṭir virūpākṣo durmukhaścaiva rākṣasaḥ /
Divyāvadāna
Divyāv, 17, 195.1 durmukho nāma ṛṣiḥ //
Divyāv, 17, 328.1 tatra durmukho nāma ṛṣiḥ //
Harivaṃśa
HV, 3, 89.1 kuharaḥ puṣpadaṃṣṭraś ca durmukhaḥ sumukhas tathā /
Kūrmapurāṇa
KūPur, 1, 51, 14.1 sumukho durmukhaścaiva durdamo duratikramaḥ /
Liṅgapurāṇa
LiPur, 1, 7, 39.2 sumukho durmukhaścaiva durdamo duratikramaḥ //
LiPur, 1, 24, 25.2 sumukho durmukhaścaiva durdaro duratikramaḥ //
LiPur, 1, 63, 37.2 kapilo durmukhaścāpi patañjaliriti smṛtaḥ //
Matsyapurāṇa
MPur, 6, 41.2 kapilo durmukhaścāpi patañjaliriti smṛtāḥ //
Bhāratamañjarī
BhāMañj, 6, 190.2 duḥśāsano 'pi nakulaṃ sahadevaṃ ca durmukhaḥ //
Garuḍapurāṇa
GarPur, 1, 15, 77.2 sumukho durmukhaścaiva munakhena tu vivarjitaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 3, 6.2 tāvat tasya mukhād bhraṣṭo durmukho bilam āviśat //
GokPurS, 12, 36.1 durmukho nāma tatrāste nirghṛṇaḥ pāpacetanaḥ /