Occurrences

Mahābhārata
Bhāratamañjarī

Mahābhārata
MBh, 5, 64, 6.2 vindānuvindāvāvantyau durmukhaṃ cāpi kauravam //
MBh, 6, 107, 36.1 haiḍimbastu tato rājan durmukhaṃ śatrutāpanam /
MBh, 7, 19, 29.1 pārṣataḥ śarajālena kṣipraṃ pracchādya durmukham /
MBh, 7, 24, 39.1 sa durmukhaṃ bhruvor madhye nārācena vyatāḍayat /
MBh, 7, 82, 20.1 mādreyastu tataḥ kruddho durmukhaṃ daśabhiḥ śaraiḥ /
MBh, 7, 109, 15.2 duryodhanastato rājann abhyabhāṣata durmukham //
MBh, 7, 109, 18.1 durmukhaṃ prekṣya saṃgrāme sūtaputrapadānugam /
MBh, 7, 109, 20.2 supuṅkhair durmukhaṃ bhīmaḥ śarair ninye yamakṣayam //
MBh, 7, 109, 22.1 śayānaṃ bhinnamarmāṇaṃ durmukhaṃ śoṇitokṣitam /
MBh, 7, 110, 6.1 aho durmukham evaikaṃ yuddhānām aviśāradam /
MBh, 7, 122, 87.1 durmukhaṃ pramukhe kṛtvā satataṃ citrayodhinam /
MBh, 8, 51, 93.1 nakulaṃ sahadevaṃ ca durmukhaṃ janamejayam /
Bhāratamañjarī
BhāMañj, 6, 307.1 samaṃ vivitsuṃ kaṭakaṃ durmukhaṃ duṣpradarśanam /
BhāMañj, 7, 465.2 ādideśānujaṃ kopāddurmukhaṃ karṇaguptaye //