Occurrences

Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saṅghabhedavastu
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Varāhapurāṇa
Bhāgavatapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Maṇimāhātmya
Mātṛkābhedatantra
Mṛgendraṭīkā
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Skandapurāṇa
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Śivasūtravārtika
Śārṅgadharasaṃhitādīpikā
Gokarṇapurāṇasāraḥ
Haṃsadūta
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Atharvaveda (Śaunaka)
AVŚ, 14, 1, 47.1 syonaṃ dhruvaṃ prajāyai dhārayāmi te 'śmānaṃ devyāḥ pṛthivyā upasthe /
Gopathabrāhmaṇa
GB, 1, 4, 8, 3.0 śraddhāyā devyāḥ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 6.0 adityā devyāḥ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 18.0 svadhāyā devyāḥ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 39.0 adityā devyāḥ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
Kauśikasūtra
KauśS, 14, 4, 5.0 śvo bhūte śaṃ no devyāḥ pādair ardharcābhyām ṛcā ṣaṭkṛtvodakam ācāmataḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 12, 58.0 so 'bravīd bahavo vai me samānās te mā vakṣyanti kim ayaṃ devyāḥ putro devebhyo mātur bhrātrebhyā āhārṣīd astv eva me kiṃcid iti //
Buddhacarita
BCar, 1, 9.1 tataḥ prasannaśca babhūva puṣyastasyāśca devyā vratasaṃskṛtāyāḥ /
BCar, 8, 42.1 itīha devyāḥ paridevitāśrayaṃ niśamya bāṣpagrathitākṣaraṃ vacaḥ /
Lalitavistara
LalVis, 3, 48.1 māyāya devyāḥ śubhakarmahetunā vivardhate rājakulaṃ viśālam /
Mahābhārata
MBh, 1, 2, 36.2 tataḥ svayaṃvaraṃ devyāḥ pāñcālyāḥ parva cocyate //
MBh, 1, 2, 71.5 tathā caitrarathaṃ devyāḥ pāñcālyāśca svayaṃvaraḥ /
MBh, 1, 93, 26.1 etacchrutvā vacastasyā devyāḥ priyacikīrṣayā /
MBh, 1, 100, 22.3 nākarod vacanaṃ devyā bhayāt surasutopamā //
MBh, 1, 168, 22.2 devyā divyena vidhinā vasiṣṭhaḥ śreṣṭhabhāg ṛṣiḥ //
MBh, 1, 173, 24.2 devyāḥ so 'tha vacaḥ śrutvā sa tasyā nṛpasattamaḥ /
MBh, 3, 40, 55.3 dadarśa phalgunas tatra saha devyā mahādyutim //
MBh, 3, 80, 101.1 devyāḥ putro bhaved rājaṃs taptakuṇḍalavigrahaḥ /
MBh, 3, 81, 41.2 devyās tīrthe naraḥ snātvā labhate rūpam uttamam //
MBh, 3, 81, 79.1 gatvā madhuvaṭīṃ cāpi devyās tīrthaṃ naraḥ śuciḥ /
MBh, 3, 81, 130.1 tato gacchennaraśreṣṭha tīrthaṃ devyā yathākramam /
MBh, 3, 82, 11.1 tato gaccheta rājendra devyāḥ sthānaṃ sudurlabham /
MBh, 3, 82, 13.1 ṛṣayo 'bhyāgatās tatra devyā bhaktyā tapodhanāḥ /
MBh, 3, 82, 15.2 tat phalaṃ tasya bhavati devyāśchandena bhārata //
MBh, 3, 82, 21.1 devyās tu dakṣiṇārdhena rathāvarto narādhipa /
MBh, 3, 213, 25.3 asyā devyāḥ patir nāsti yādṛśaṃ samprabhāṣate //
MBh, 3, 213, 32.3 janayed yaṃ sutaṃ somaḥ so 'syā devyāḥ patir bhavet //
MBh, 3, 213, 33.2 eṣa cej janayed garbhaṃ so 'syā devyāḥ patir bhavet //
MBh, 3, 213, 34.3 uvāca cāsyā devyās tvaṃ sādhu śūraṃ patiṃ diśa //
MBh, 3, 213, 36.2 asyā devyāḥ patiś caiva sa bhaviṣyati vīryavān //
MBh, 3, 215, 10.2 śaktyā devyāḥ sādhanaṃ ca tathā pāriṣadām api //
MBh, 3, 218, 45.2 gṛhāṇa dakṣiṇaṃ devyāḥ pāṇinā padmavarcasam //
MBh, 4, 10, 8.3 tvam uttarāyāḥ paridatsva māṃ svayaṃ bhavāmi devyā naradeva nartakaḥ //
MBh, 8, 24, 140.1 abravīt tasya bahuśo guṇān devyāḥ samīpataḥ /
MBh, 10, 10, 27.2 yayau rathenālayam āśu devyāḥ pāñcālarājasya ca yatra dārāḥ //
MBh, 12, 137, 7.2 samakālaṃ ca rājño 'pi devyāḥ putro vyajāyata //
MBh, 12, 192, 9.2 papāta devyā dharmātmā vacanaṃ cedam abravīt //
MBh, 12, 221, 88.1 atheṅgitaṃ vajradharasya nāradaḥ śriyāśca devyā manasā vicārayan /
MBh, 12, 274, 30.1 atha devyā mataṃ jñātvā hṛdgataṃ yaccikīrṣitam /
MBh, 12, 278, 34.2 putratvam agamad devyā vārite śaṃkare ca saḥ //
MBh, 12, 278, 36.2 tataḥ prīto 'bhavad devyāḥ prahasaṃścedam abravīt /
MBh, 13, 14, 143.1 skando mayūram āsthāya sthito devyāḥ samīpataḥ /
MBh, 13, 61, 12.1 nāmāsyāḥ priyadatteti guhyaṃ devyāḥ sanātanam /
MBh, 13, 83, 41.1 devyā vivāhe nirvṛtte rudrāṇyā bhṛgunandana /
MBh, 13, 83, 51.2 devā devyāstathā śāpād anapatyāstadābhavan //
MBh, 14, 80, 5.1 aho 'syā hṛdayaṃ devyā dṛḍhaṃ yanna vidīryate /
Rāmāyaṇa
Rām, Bā, 35, 25.2 himavatprabhave śṛṅge saha devyā maheśvaraḥ //
Rām, Ay, 10, 41.2 papāta devyāś caraṇau prasāritāv ubhāv asaṃspṛśya yathāturas tathā //
Rām, Ay, 86, 23.1 etasyās tau sutau devyāḥ kumārau devavarṇinau /
Rām, Su, 13, 49.1 asyā devyā yathā rūpam aṅgapratyaṅgasauṣṭhavam /
Rām, Su, 13, 50.1 asyā devyā manastasmiṃstasya cāsyāṃ pratiṣṭhitam /
Rām, Su, 31, 18.1 sa rājā satyavāg devyā varadānam anusmaran /
Rām, Su, 33, 55.2 anāsādya padaṃ devyāḥ prāṇāṃstyaktuṃ vyavasthitāḥ //
Rām, Su, 51, 20.2 rākṣasyastā virūpākṣyaḥ śaṃsur devyāstad apriyam //
Rām, Su, 53, 24.1 sa tathā cintayaṃstatra devyā dharmaparigraham /
Rām, Su, 65, 4.2 punaśca kila pakṣī sa devyā janayati vyathām //
Rām, Su, 65, 6.2 bodhitaḥ kila devyāstvaṃ sukhasuptaḥ paraṃtapa //
Rām, Utt, 13, 24.1 tato devyāḥ prabhāvena dagdhaṃ savyaṃ mamekṣaṇam /
Rām, Utt, 13, 30.1 devyā dagdhaṃ prabhāvena yacca savyaṃ tavekṣaṇam /
Rām, Utt, 78, 12.2 devyāḥ priyacikīrṣuḥ sa tasmin parvatanirjhare //
Rām, Utt, 78, 25.1 tad adbhutatamaṃ śrutvā devyā varam anuttamam /
Saṅghabhedavastu
SBhedaV, 1, 204.1 yo yuṣmākaṃ mārṣā amṛtenārthī sa madhyadeśe pratisandhiṃ gṛhṇātu ṣaṭsu mahānagareṣv iryatha śakrasya devendrasyaitad abhavat ayaṃ bodhisatvo bhagavān mahāmāyāyāḥ devyāḥ kukṣau pratisandhiṃ grahītukāmaḥ yannv aham asyā ojopasaṃhāraṃ kuryāṃ kukṣiṃ ca viśodhayeyam iti viditvā śakreṇa devānām indreṇa mahāmāyāyā devyāḥ ojopasaṃhāraṃ kṛtavān kukṣiṃ ca śodhitavān tatas tuṣitabhavanastho bodhisatvaḥ pañcāvalokitāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvya gajanidarśanena rātryā madhyame yāme mahāmāyāyā devyāḥ kukṣim avakrāntaḥ āha ca /
SBhedaV, 1, 204.1 yo yuṣmākaṃ mārṣā amṛtenārthī sa madhyadeśe pratisandhiṃ gṛhṇātu ṣaṭsu mahānagareṣv iryatha śakrasya devendrasyaitad abhavat ayaṃ bodhisatvo bhagavān mahāmāyāyāḥ devyāḥ kukṣau pratisandhiṃ grahītukāmaḥ yannv aham asyā ojopasaṃhāraṃ kuryāṃ kukṣiṃ ca viśodhayeyam iti viditvā śakreṇa devānām indreṇa mahāmāyāyā devyāḥ ojopasaṃhāraṃ kṛtavān kukṣiṃ ca śodhitavān tatas tuṣitabhavanastho bodhisatvaḥ pañcāvalokitāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvya gajanidarśanena rātryā madhyame yāme mahāmāyāyā devyāḥ kukṣim avakrāntaḥ āha ca /
SBhedaV, 1, 204.1 yo yuṣmākaṃ mārṣā amṛtenārthī sa madhyadeśe pratisandhiṃ gṛhṇātu ṣaṭsu mahānagareṣv iryatha śakrasya devendrasyaitad abhavat ayaṃ bodhisatvo bhagavān mahāmāyāyāḥ devyāḥ kukṣau pratisandhiṃ grahītukāmaḥ yannv aham asyā ojopasaṃhāraṃ kuryāṃ kukṣiṃ ca viśodhayeyam iti viditvā śakreṇa devānām indreṇa mahāmāyāyā devyāḥ ojopasaṃhāraṃ kṛtavān kukṣiṃ ca śodhitavān tatas tuṣitabhavanastho bodhisatvaḥ pañcāvalokitāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvya gajanidarśanena rātryā madhyame yāme mahāmāyāyā devyāḥ kukṣim avakrāntaḥ āha ca /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 254.1 atha mām abravīd devyāḥ purato mudrikālatā /
BKŚS, 11, 36.1 manye niṣkāraṇaṃ kopaṃ devyāḥ ko nāma mādṛśaḥ /
BKŚS, 15, 25.2 devyāḥ niṣkramitaḥ svasmād aham antaḥpurād iti //
BKŚS, 18, 605.1 tad eva bhavanaṃ devyāḥ samṛddhiḥ saiva cācalā /
BKŚS, 20, 331.2 sadyo vikasitaṃ bhartur devyās tu mlānam ānanam //
BKŚS, 28, 35.2 nedaṃ paragṛhaṃ devyās tathā viditam eva vaḥ //
Daśakumāracarita
DKCar, 1, 1, 20.1 rājāpi sampannyakkṛtākhaṇḍalaḥ suhṛnnṛpamaṇḍalaṃ samāhūya nijasampanmanorathānurūpaṃ devyāḥ sīmantotsavaṃ vyadhatta //
DKCar, 2, 3, 18.1 saha tena bharturantikamupasṛtya putravṛttāntena śrotramasya devyāḥ priyaṃvadāyāścādahāva //
DKCar, 2, 9, 15.0 atha vaśīkṛtarājyarakṣāparyāptāni sainyāni samarthatarānpuruṣānāptānsthāne sthāne niyujya kiyatā sainyena mārgarakṣāṃ vidhāya pūrvavairiṇaṃ mālaveśaṃ mānasāraṃ parājitya tadapi rājyaṃ vaśīkṛtya puṣpapure rājño rājahaṃsasya devyā vasumatyāśca pādānnamasyāmaḥ //
DKCar, 2, 9, 20.0 tato rājño vasumatyāśca devyāḥ samakṣaṃ vāmadevo rājavāhanapramukhānāṃ daśānāmapi kumārāṇāmabhilāṣaṃ vijñāya tānājñāpayat bhavantaḥ sarve 'pyekavāraṃ gatvā svāni svāni rājyāni nyāyena paripālayantu //
Kūrmapurāṇa
KūPur, 1, 11, 26.1 catasraḥ śaktayo devyāḥ svarūpatvena saṃsthitāḥ /
KūPur, 1, 11, 48.1 etat pradarśitaṃ divyaṃ devyā māhātmyamuttamam /
KūPur, 1, 11, 51.2 anantaprakṛtau līnaṃ devyāstat paramaṃ padam //
KūPur, 1, 11, 52.2 ātmopalabdhiviṣayaṃ devyāstat paramaṃ padam //
KūPur, 1, 11, 74.1 dṛṣṭvā tadīdṛśaṃ rūpaṃ devyā māheśvaraṃ param /
KūPur, 1, 11, 324.1 ya imaṃ paṭhate 'dhyāyaṃ devyā māhātmyakīrtanam /
KūPur, 1, 11, 325.2 ullaṅghya brahmaṇo lokaṃ devyāḥ sthānamavāpnuyāt //
KūPur, 1, 11, 326.2 devyāḥ samāhitamanāḥ sarvapāpaiḥ pramucyate //
KūPur, 1, 11, 327.1 nāmnām aṣṭasahasraṃ tu devyā yat samudīritam /
KūPur, 1, 11, 328.2 saṃsmaran paramaṃ bhāvaṃ devyā māheśvaraṃ param //
KūPur, 1, 11, 335.2 sarvapāpāpanodārthaṃ devyā nāmasahasrakam //
KūPur, 1, 11, 336.1 prasaṅgāt kathitaṃ viprā devyā māhātmyamuttamam /
KūPur, 1, 12, 22.2 yathāvat kathitaṃ pūrvaṃ devyā māhātmyamuttamam //
KūPur, 1, 13, 55.1 samāyāntaṃ mahādevo dakṣaṃ devyā gṛhaṃ haraḥ /
KūPur, 1, 23, 28.2 devyā bhakto mahātejāḥ śakunistasya cātmajaḥ //
KūPur, 1, 46, 31.2 śrīdevyāḥ sarvaratnāḍhyaṃ haimaṃ sumaṇitoraṇam //
KūPur, 2, 22, 39.2 śaṃ no devyā jalaṃ kṣiptvā yavo 'sīti yavāṃstathā //
KūPur, 2, 33, 136.2 ārādhya labdhā tapasā devyāścātyantavallabhā //
KūPur, 2, 37, 111.2 namaḥ kanakamālāya devyāḥ priyakarāya ca //
KūPur, 2, 41, 36.2 mahāgaṇapatirdevyāḥ putro bhava maheśvaraḥ //
KūPur, 2, 44, 86.1 devyā vibhāgakathanaṃ devadevāt pinākinaḥ /
KūPur, 2, 44, 86.2 devyāstu paścāt kathitaṃ dakṣaputrītvameva ca //
KūPur, 2, 44, 87.1 himavadduhitṛtvaṃ ca devyā māhātmyameva ca /
KūPur, 2, 44, 107.2 tīrthayātrā ca vyāsasya devyāścaivātha darśanam /
Liṅgapurāṇa
LiPur, 1, 2, 10.2 avṛddhirjagato bhūyo devyāḥ śaktyudbhavastathā //
LiPur, 1, 10, 42.1 cirakālasthitiṃ prekṣya girau devyā mahātmanaḥ /
LiPur, 1, 16, 36.2 tataś ca pārśvagā devyāḥ sarvarūpakumārakāḥ //
LiPur, 1, 21, 63.1 naranārīśarīrāya devyāḥ priyakarāya ca /
LiPur, 1, 43, 36.2 tato devyā mahādevaḥ śilādatanayaṃ prabhuḥ //
LiPur, 1, 44, 42.1 labdho hāraś ca paramo devyāḥ kaṇṭhagatas tathā /
LiPur, 1, 44, 44.2 āruhya vṛṣamīśāno mayā devyā gataḥ śivaḥ //
LiPur, 1, 70, 340.2 devyā nāmavikārāṇi ityetāni yathākramam //
LiPur, 1, 70, 343.2 āpatsvapi ca sarvāsu devyā nāmāni kīrtayet //
LiPur, 1, 72, 176.2 sārdhaṃ devyā nandinā bhūtasaṃghair antardhānaṃ kārayāmāsa śarvaḥ //
LiPur, 1, 82, 103.1 sarasvatyā mahādevyā nāsikoṣṭhāvakartanaḥ /
LiPur, 1, 84, 6.1 sa yāti śivasāyujyaṃ nārī devyā yadi prabho /
LiPur, 1, 84, 38.1 brāhmaṇaiḥ sahitāṃ sthāpya devyāḥ sāyujyamāpnuyāt /
LiPur, 1, 84, 72.2 nārī devyā na saṃdehaḥ śivena paribhāṣitam //
LiPur, 1, 88, 4.2 smarec ca tat tathā madhye devyā devam umāpatim //
LiPur, 1, 92, 32.2 vividhataruviśālaṃ mattahṛṣṭānnapuṣṭair upavanam atiramyaṃ darśayāmāsa devyāḥ //
LiPur, 1, 92, 37.2 devyāstadvacanaṃ śrutvā devadevo varaprabhuḥ /
LiPur, 1, 92, 147.1 śrīparvatamanuprāpyadevyā deveśvaro haraḥ /
LiPur, 1, 99, 1.2 saṃbhavaḥ sūcito devyāstvayā sūta mahāmate /
LiPur, 1, 102, 17.1 svayaṃvaraṃ tadā devyāḥ sarvalokeṣvaghoṣayat /
LiPur, 1, 102, 27.2 vijayā vyajanaṃ gṛhya sthitā devyāḥ samīpagā //
LiPur, 1, 102, 62.1 saha devyā namaścakruḥ śirobhir bhūtalāśritaiḥ /
LiPur, 1, 103, 59.1 hastaṃ devasya devyāś ca yuyoja paramaṃ prabhuḥ /
LiPur, 1, 104, 8.1 anaghāya viriñcāya devyāḥ kāryārthadāyine /
LiPur, 1, 106, 18.1 sārdhaṃ divyāṃbarā devyāḥ sarvābharaṇabhūṣitāḥ /
LiPur, 1, 107, 59.2 āghrāya mūrdhani vibhurdadau devyāstadā bhavaḥ //
LiPur, 2, 1, 73.1 praviveśa samīpaṃ vai devyā devasya caiva hi /
LiPur, 2, 11, 22.1 aṣṭau prakṛtayo devyā mūrtayaḥ parikīrtitāḥ /
Matsyapurāṇa
MPur, 60, 18.1 namo'stu pāṭalāyai tu pādau devyāḥ śivasya tu /
MPur, 60, 20.1 īśāyai ca kīṭaṃ devyāḥ śaṃkarāyeti śaṃkaram /
MPur, 63, 4.1 lalitāyai namo devyāḥ pādau gulphau tato 'rcayet /
MPur, 64, 5.2 adityai ca kaṭiṃ devyāḥ śūlinaḥ śūlapāṇaye //
MPur, 64, 8.1 devyā mukhaṃ vilāsinyai vṛṣeśāya punarvibhoḥ /
MPur, 64, 10.1 devyā lalāṭamindrāṇyai havyavāhāya vai vibhoḥ /
MPur, 64, 10.2 svāhāyai mukuṭaṃ devyā vibhorgaṅgādharāya vai //
MPur, 66, 14.1 devyā vitānaṃ ghaṇṭāṃ ca sitanetre payasvinīm /
MPur, 93, 44.1 uttānaparṇe subhage iti devyāḥ samācaret /
MPur, 121, 33.1 jñātvā tasyā hyabhiprāyaṃ krūraṃ devyāścikīrṣitam /
MPur, 154, 51.2 uttāno varadaḥ pāṇireṣa devyāḥ sadaiva tu //
MPur, 154, 95.2 arañjayacchaviṃ devyā guhāraṇye vibhāvarī //
MPur, 154, 178.1 na jāto'syāḥ patirdevyā yanmayoktaṃ himācala /
MPur, 154, 189.1 uttāno varadaḥ pāṇireṣa devyāḥ sadaiva tu /
MPur, 154, 313.1 tataḥ samāpatandevyā jagadarthaṃ tvarānvitāḥ /
MPur, 154, 371.2 evaṃ niśamya vacanaṃ devyā munivarāstadā //
MPur, 154, 552.1 devyāḥ samīpamāgacchadvijayānuguptaḥ śanaiḥ /
MPur, 155, 26.1 viṣṭabhya caraṇau devyā vīrako bāṣpagadgadam /
MPur, 157, 16.2 ya eṣa siṃhaḥ prodbhūto devyāḥ krodhādvarānane //
MPur, 157, 22.1 devyā rūpadharo daityo devaṃ vañcayituṃ tviha /
MPur, 158, 48.1 vipāṭya devyāśca tato dakṣiṇāṃ kukṣimudgataḥ /
MPur, 159, 1.2 vāmaṃ vidārya niṣkrāntaḥ suto devyāḥ punaḥ śiśuḥ /
Varāhapurāṇa
VarPur, 27, 30.1 pātāloddharaṇaṃ rūpaṃ tasyā devyā vinirmame /
Bhāgavatapurāṇa
BhāgPur, 3, 1, 7.1 yadā sabhāyāṃ kurudevadevyāḥ keśābhimarśaṃ sutakarma garhyam /
BhāgPur, 3, 13, 15.2 asyā uddharaṇe yatno deva devyā vidhīyatām //
Kathāsaritsāgara
KSS, 1, 1, 48.2 iti devyā haro yāvad vakti tāvad upāgamat //
KSS, 1, 5, 35.1 devyā guptapradeśasthamimaṃ nānyo mayā vinā /
KSS, 1, 7, 107.1 tadbhāryā ca pratīhārī devyā jātā jayābhidhā /
KSS, 2, 2, 4.2 āsanna eva devyāste kṣīṇaśāpaḥ samāgamaḥ //
KSS, 2, 6, 67.2 gopālakena prahitāṃ kanyāṃ devyā upāyanam //
KSS, 2, 6, 89.2 satatamudayanaścakāra devyā vividhavasantakakauśalāni kāmī //
KSS, 3, 1, 94.2 ato 'sya rājño devyāśca rakṣyānyonyaviyogitā //
KSS, 3, 1, 105.1 tadgopālakamānīya devyā bhrātaramādṛtam /
KSS, 3, 2, 7.2 devyā vāsavadattāyā vijane nikaṭaṃ yayau //
KSS, 3, 2, 31.1 atha vāsavadattāsyāścakre devyāḥ prasaṅgataḥ /
KSS, 3, 2, 52.1 vidyādharādhipaḥ putro devyāstasyā bhaviṣyati /
KSS, 3, 2, 112.2 kṛtametanmayā deva devyā doṣo na kaścana //
KSS, 3, 3, 52.2 lajjoparāgaṃ devyāśca samam evāpanītavān //
KSS, 3, 3, 154.2 upetya saṃnidhau devyāḥ sthiteṣvanyeṣvabhāṣata //
KSS, 3, 4, 120.2 yayau tejasvatīdevyā hṛdayācca mahājvaraḥ //
KSS, 4, 1, 46.2 nītābhūnnikaṭaṃ devyāḥ pratīhāreṇa tena sā //
KSS, 4, 1, 147.2 ko 'pyatha devyā vāsavadattāyāḥ phalam upetya dadau //
KSS, 4, 2, 12.1 taṃ ca dohadam etasyā devyā yaugandharāyaṇaḥ /
KSS, 5, 1, 18.2 devyā vāsavadattāyāḥ kathām ākhyātavān imām //
KSS, 5, 3, 142.1 tad eṣa caṇḍikādevyāḥ purastāt pitṛghātakaḥ /
KSS, 6, 1, 73.2 saṃbabhūvodare devyā dehasaundaryadāyinī //
KSS, 6, 1, 107.1 etat sa tārādattāyā devyāḥ śrutvā vaco nṛpaḥ /
Kālikāpurāṇa
KālPur, 53, 14.1 dhyānaṃ samārabhed devyā dāhaplavanapūrvakam /
KālPur, 54, 3.1 dvārapālaṃ tato devyā āsanāni ca pūjayet /
KālPur, 54, 19.2 naivedyamuttamaṃ devyā lāṅgalaṃ modakaṃ sitām //
KālPur, 54, 22.2 devyāḥ priyāṇi puṣpāṇi bakulaṃ keśaraṃ tathā //
KālPur, 54, 29.2 kālīyakaṃ sugandheṣu devyāḥ prītikaraṃ param //
KālPur, 54, 31.1 aṅgarāgeṣu sindūraṃ devyāḥ prītikaraṃ param /
KālPur, 54, 32.1 apūpaṃ pāyasaṃ kṣīram annaṃ devyāḥ praśasyate /
KālPur, 54, 33.1 rocanaṃ puṣpakaṃ devyāḥ snānīyaṃ parikīrtitam /
KālPur, 55, 1.2 balidānaṃ tataḥ paścātkuryād devyāḥ pramodakam /
KālPur, 55, 25.2 devyāścāpyekatāṃ dhyātvā suṣumnāvartmanā tataḥ //
KālPur, 55, 65.2 yonimudrā samākhyātā devyāḥ prītikarī matā //
Maṇimāhātmya
MaṇiMāh, 1, 10.1 devyā āyatane ye tu citāṃ dahanti mānavāḥ /
Mātṛkābhedatantra
MBhT, 14, 27.1 dhananāśo bhaven nityaṃ devyāḥ krodhaś ca jāyate /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 27.2, 1.0 parameśvarāt proktena krameṇa prasṛtam etaj jñānaṃ śāstraṃ skandasya devyās tad anyeṣāṃ ca pṛthak pṛthak śrotṝṇāṃ bahutvād bahubhedatvena vistaram abhimatakāmadatvāt kāmikatvenopadeṣṭṛbhir mantrāṇāṃ mantreśvarāṇāṃ ceśvarair mantramaheśvarair anantādibhir upadiṣṭam //
Rasamañjarī
RMañj, 3, 4.1 śvetadvīpe purā devyāḥ krīḍantyāḥ prasṛtaṃ rajaḥ /
Rasaratnasamuccaya
RRS, 2, 2.1 devyā rajo bhavedgandho dhātuḥ śukraṃ tathābhrakam iti kṣepakaḥ /
Rasaratnākara
RRĀ, Ras.kh., 8, 65.1 devyā hy agre guhā ramyā tanmadhye nikhanedbhuvam /
Rasendracintāmaṇi
RCint, 3, 53.1 devyā rajo bhavedgandho dhātuḥ śukraṃ tathābhrakam /
Rasendrasārasaṃgraha
RSS, 1, 116.1 śvetadvīpe purā devyāḥ krīḍantyāḥ prasṛtaṃ rajaḥ /
Rasārṇava
RArṇ, 12, 287.1 sahyācale pure devyāḥ kṣīrakṣetrasya saṃnidhau /
Skandapurāṇa
SkPur, 2, 6.2 śarvasya darśanaṃ caiva devyāścaiva samudbhavaḥ //
SkPur, 2, 7.2 menāyāṃ ca yathotpattiryathā devyāḥ svayaṃvaram //
SkPur, 2, 12.1 gaurītvaṃ putralambhaśca devyā utpattireva ca /
SkPur, 2, 16.1 balisaṃyamanaṃ caiva devyāḥ samaya eva ca /
SkPur, 2, 17.2 sutasya ca tathotpattirdevyāścāndhakadarśanam //
SkPur, 2, 18.1 śailādidaityasammardo devyāśca śatarūpatā /
SkPur, 10, 40.1 ya imaṃ dakṣaśāpāṅkaṃ devyāścaivāśarīratām /
SkPur, 12, 14.3 devyāḥ samīpamāgatya idamāha mahāmanāḥ //
SkPur, 12, 24.2 sarvagandhaśca devyāstvaṃ bhaviṣyasi dṛḍhaṃ priyaḥ /
SkPur, 12, 26.2 sa devyāstapasā yukto mahāgaṇapatirbhavet //
SkPur, 13, 3.2 svayaṃvaraṃ tato devyāḥ sarvalokeṣvaghoṣayat //
SkPur, 13, 6.1 ābrahmakeṣu lokeṣu devyāḥ śailendrasattamaḥ /
SkPur, 13, 32.1 tato dṛṣṭvā śiśuṃ devā devyā utsaṅgavartinam /
SkPur, 13, 44.1 namastubhyaṃ sadeśāna devyāścaiva sadā namaḥ /
SkPur, 13, 57.2 saha devyā namaścakruḥ śirobhirbhūtalāśritaiḥ //
SkPur, 13, 91.2 nānāpuṣparajaḥsugandhipavanaprahlādanī cetasāṃ tatrāgātkalahaṃsanūpuraravā devyā vivāhe śarat //
SkPur, 13, 131.2 hastaṃ devasya devyāśca yogabandhe yuyoja ha //
SkPur, 22, 20.2 tato devyā mahādevo nandīśvaram atiprabham /
SkPur, 25, 13.2 pādānvavande devasya devyā brahmaṇa eva ca /
Tantrāloka
TĀ, 4, 180.2 tadasyāḥ saṃvido devyā yatra kvāpi pravartanam //
TĀ, 16, 15.2 itthaṃ sarvagatatve śrīparādevyāḥ sthite sati //
TĀ, 16, 217.2 ekānnaviṃśatau syādakṣarasaṃkhyā padeṣviyaṃ devyāḥ //
TĀ, 16, 229.1 aṅgulamāne devyā aṣṭādaśa vaibhavena padamanyat /
TĀ, 16, 236.2 evaṃ parāparādevyāḥ svatantro nyāsa ucyate //
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 77.2 devyā haste japaphalaṃ samarpaṇamathācaret //
ToḍalT, Caturthaḥ paṭalaḥ, 37.2 japaṃ kṛtvā maheśāni devyā haste samarpayet //
Ānandakanda
ĀK, 1, 2, 69.2 mantro rasāṅkuśāyāśca tava devyāḥ prakīrtitaḥ //
ĀK, 1, 23, 4.1 śrutvā devyāḥ stutiparaṃ sarvalokahitapradam /
Āryāsaptaśatī
Āsapt, 2, 380.2 śambhor upavītaphaṇī vāñchati mānagrahaṃ devyāḥ //
Āsapt, 2, 578.2 vāmārdham eva devyāḥ svavapuḥśilpe niveśayatā //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 27.1, 9.0 japo devyāḥ samuddiṣṭaḥ sulabho durlabho jaḍaiḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 15.1, 4.2 śvetadvīpe purā devyāḥ krīḍantyāḥ prasṛtaṃ rajaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 12, 15.1 tac chrutvā vacanaṃ devyāḥ śaṅkaraḥ pramathaiḥ saha /
GokPurS, 12, 20.1 tāni sarvāṇi śuddhyarthaṃ devyās tatra gatāni vai /
Haṃsadūta
Haṃsadūta, 1, 31.2 praṇetavyo navyastabakabharasaṃvardhitaśucas tvayā vṛndādevyāḥ paramavinayādvandanavidhiḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 65.1 sahasraṃ tu japed devyāḥ prāṇāyāmais tribhiḥ saha /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 67.1 bhramanti ye tīramupetya devyās trikāladevārcanasatyapūtāḥ /
SkPur (Rkh), Revākhaṇḍa, 18, 13.2 glāniḥ śramaścaiva mama praṇaṣṭau devyāḥ prasādena narendraputra //
SkPur (Rkh), Revākhaṇḍa, 19, 58.1 yathā purātīramupetya devyāḥ samāsthitaścāpyamarakaṇṭake tu /
SkPur (Rkh), Revākhaṇḍa, 21, 72.2 devyāstu snānavastraṃ tatpīḍitaṃ līlayā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 38, 25.1 evamukto mahādevo devyā vākyahite rataḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 116.2 etacchrutvā vaco devyā vyāso mūrcchāṃ yatastadā //
SkPur (Rkh), Revākhaṇḍa, 103, 196.1 madhuraṃ ca tato 'śnīyād devyā bhuvana uttame /
SkPur (Rkh), Revākhaṇḍa, 194, 70.2 caturdhā tu sthito viṣṇuḥ śriyā devyāḥ priye rataḥ //
SkPur (Rkh), Revākhaṇḍa, 229, 7.1 carite tu śrute devyā labhate tādṛśaṃ phalam /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 35.2 tathā meghavanaṃ tīrthaṃ devyā nāmānukīrtanam //
Sātvatatantra
SātT, 2, 23.1 vaikuṇṭha āsa bhagavān dvijavarya mudrā devyā mayā tadanurūpajayābhidhānaḥ /