Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Vaitānasūtra
Ṛgveda

Atharvaveda (Paippalāda)
AVP, 1, 61, 2.1 abhi tvā jarimāhita gām ukṣaṇam iva rajjvā /
Atharvaveda (Śaunaka)
AVŚ, 3, 11, 8.1 abhi tvā jarimāhita gām ukṣaṇam iva rajjvā /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 4, 8.2 parīmamindra brahmaṇe mahe śrotrāya dadhmasy athainaṃ jarimā ṇayej jyok śrotre adhijāgarad iti brāhmaṇaṃ /
HirGS, 1, 4, 8.3 parīmamindra brahmaṇe mahe rāṣṭrāya dadhmasy athainaṃ jarimā ṇayej jyog rāṣṭre adhijāgarad iti rājanyaṃ /
HirGS, 1, 4, 8.4 parīmam indra brahmaṇe mahe poṣāya dadhmasy athainaṃ jarimā ṇayej jyokpoṣe adhijāgarad iti vaiśyam //
Jaiminigṛhyasūtra
JaimGS, 1, 12, 6.2 yathemaṃ jarimā ṇa yāj jyok śrotre adhi jāgarāj jīvāhi śaradaḥ śataṃ paśyāhi śaradaḥ śatam iti //
JaimGS, 1, 12, 7.2 yathemaṃ jarimā ṇa yāj jyok poṣe adhi jāgarāj jīvāhi śaradaḥ śataṃ paśyāhi śaradaḥ śatam iti //
Vaitānasūtra
VaitS, 7, 1, 18.1 abhi tvā jarimāhitety unmucyamānam //
Ṛgveda
ṚV, 1, 71, 10.2 nabho na rūpaṃ jarimā mināti purā tasyā abhiśaster adhīhi //
ṚV, 1, 179, 1.2 mināti śriyaṃ jarimā tanūnām apy ū nu patnīr vṛṣaṇo jagamyuḥ //
ṚV, 4, 16, 13.2 pañcāśat kṛṣṇā ni vapaḥ sahasrātkaṃ na puro jarimā vi dardaḥ //
ṚV, 5, 41, 15.1 pade pade me jarimā ni dhāyi varūtrī vā śakrā yā pāyubhiś ca /
ṚV, 10, 32, 8.2 em enam āpa jarimā yuvānam aheḍan vasuḥ sumanā babhūva //
ṚV, 10, 59, 4.2 dyubhir hito jarimā sū no astu parātaraṃ su nirṛtir jihītām //