Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Abhinavacintāmaṇi

Carakasaṃhitā
Ca, Śār., 8, 20.2 tathā sarvāsāṃ jīvanīyoktānām oṣadhīnāṃ sadopayogas taistair upayogavidhibhiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 3, 108.1 dhātrīphalavidārīkṣujīvanīyarasād ghṛtāt /
AHS, Cikitsitasthāna, 3, 149.1 vartiṃ kṛtvā pibeddhūmaṃ jīvanīyaghṛtānupaḥ /
AHS, Cikitsitasthāna, 5, 82.1 snāyād ṛtusukhais toyair jīvanīyopasādhitaiḥ /
AHS, Cikitsitasthāna, 6, 65.2 mudgādīnāṃ tathā yūṣair jīvanīyarasānvitaiḥ //
AHS, Cikitsitasthāna, 14, 63.1 tṛṇākhyapañcakakvāthe jīvanīyagaṇena vā /
AHS, Cikitsitasthāna, 22, 31.2 jīvanīyauṣadhaiḥ snehayuktāḥ syurupanāhane //
AHS, Cikitsitasthāna, 22, 32.2 jīvanīyauṣadhaiḥ siddhā sapayaskā vasāpi vā //
AHS, Kalpasiddhisthāna, 4, 58.1 ānūpānāṃ vasā tadvajjīvanīyopasādhitā /
AHS, Utt., 13, 63.1 pittaje timire sarpir jīvanīyaphalatrayaiḥ /
AHS, Utt., 13, 67.2 nasyaṃ cājyaṃ śṛtaṃ kṣīrajīvanīyasitotpalaiḥ //
AHS, Utt., 24, 12.2 jīvanīyaśṛte kṣīrasarpiṣī pānanasyayoḥ //
AHS, Utt., 34, 41.1 evam eva payaḥsarpir jīvanīyopasādhitam /
Suśrutasaṃhitā
Su, Śār., 10, 57.1 tatra pūrvoktaiḥ patiṣyati garbhe garbhāśayakaṭīvaṅkṣaṇabastiśūlāni raktadarśanaṃ ca tatra śītaiḥ pariṣekāvagāhapradehādibhirupacarejjīvanīyaśṛtakṣīrapānaiśca garbhasphuraṇe muhurmuhustatsaṃdhāraṇārthaṃ kṣīramutpalādisiddhaṃ pāyayet prasraṃsamāne sadāhapārśvapṛṣṭhaśūlāsṛgdarānāhamūtrasaṅgāḥ sthānāt sthānaṃ copakrāmati garbhe koṣṭhe saṃrambhas tatra snigdhaśītāḥ kriyāḥ vedanāyāṃ mahāsahākṣudrasahāmadhukaśvadaṃṣṭrākaṇṭakārikāsiddhaṃ payaḥ śarkarākṣaudramiśraṃ pāyayet mūtrasaṅge darbhādisiddham ānāhe hiṅgusauvarcalalaśunavacāsiddham atyarthaṃ sravati rakte koṣṭhāgārikāgāramṛtpiṇḍasamaṅgādhātakīkusumanavamālikāgairikasarjarasarasāñjanacūrṇaṃ madhunāvalihyāt yathālābhaṃ nyagrodhāditvakpravālakalkaṃ vā payasā pāyayet utpalādikalkaṃ vā kaśeruśṛṅgāṭakaśālūkakalkaṃ vā śṛtena payasā udumbaraphalaudakakandakvāthena vā śarkarāmadhumadhureṇa śālipiṣṭaṃ nyagrodhādisvarasaparipītaṃ vā vastrāvayavaṃ yonyāṃ dhārayet /
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Cik., 16, 11.2 jīvanīyaghṛtair vāpi secayeccharkarāyutaiḥ //
Su, Cik., 37, 21.2 jīvanīyapratīvāpaṃ tailaṃ kṣīracaturguṇam //
Su, Utt., 39, 305.2 śūnye mūrdhni hitaṃ nasyaṃ jīvanīyaśṛtaṃ ghṛtam //
Su, Utt., 62, 25.1 etadeva hi saṃpakvaṃ jīvanīyopasaṃbhṛtam /
Abhinavacintāmaṇi
ACint, 1, 122.1 mudgaparṇīmāṣaparṇī jīvanīyagaṇas tv ayam /
ACint, 1, 123.2 ṛddhir vṛddhiś cāṣṭavargo jīvanīyasamo guṇaḥ //