Occurrences

Atharvaveda (Śaunaka)
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Viṣṇupurāṇa
Bhāratamañjarī
Ānandakanda

Atharvaveda (Śaunaka)
AVŚ, 6, 24, 1.2 āpo ha mahyaṃ tad devīr dadan hṛddyotabheṣajam //
Rāmāyaṇa
Rām, Su, 24, 30.1 sāndhakārā hatadyotā hatarākṣasapuṃgavā /
Amarakośa
AKośa, 1, 124.2 rociḥ śocir ubhe klībe prakāśo dyota ātapaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 12, 13.1 pittaje timire vidyutkhadyotadyotadīpitam /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 64.1 teṣām ekaḥ sphuraddyotaḥ khadyotanikaradyutim /
BKŚS, 5, 126.2 candrasūryamaṇidyotapradhvastadhvāntasaṃcayam //
Viṣṇupurāṇa
ViPur, 2, 5, 8.2 śaśinaśca na śītāya niśi dyotāya kevalam //
Bhāratamañjarī
BhāMañj, 1, 250.1 tvadānanaśaśidyotadhautāḥ santu gṛhe mama /
BhāMañj, 5, 327.2 vyadhātpādanakhadyotaiḥ punaḥ svargāpagāmiva //
Ānandakanda
ĀK, 1, 26, 14.2 tādṛk svalpataraṃ pātraṃ valayadyotakoṣṭhakam //