Occurrences

Ṛgvedavedāṅgajyotiṣa
Rasaratnasamuccaya
Tantrāloka
Ānandakanda
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayaṭīkā

Ṛgvedavedāṅgajyotiṣa
ṚVJ, 1, 10.1 bhāṃśāḥ syur aṣṭakāḥ kāryāḥ pakṣadvādaśakodgatāḥ /
Rasaratnasamuccaya
RRS, 9, 81.2 pālyāṃ dvyaṅgulivistaraśca masṛṇo 'tīvārdhacandropamo gharṣo dvādaśakāṅgulaśca tadayaṃ khallo mataḥ siddhaye //
RRS, 10, 23.1 vṛntākākāramūṣāyāṃ nālaṃ dvādaśakāṅgulam /
Tantrāloka
TĀ, 4, 124.2 kalādvādaśakātmaiva tatsaṃvitparamārthataḥ //
TĀ, 7, 49.2 cārārdhena samaṃ proktaṃ śataṃ dvādaśakādhikam //
Ānandakanda
ĀK, 1, 26, 169.1 vṛntākākāramūṣāyāṃ nālaṃ dvādaśakāṅgulam /
Mugdhāvabodhinī
MuA zu RHT, 2, 4.2, 14.0 pālyāṃ hy aṅgulavistaraśca masṛṇo 'tīvārdhacandropamo gharṣo dvādaśakāṅgulaśca tadayaṃ khalvo mato mardane iti //
Rasakāmadhenu
RKDh, 1, 1, 8.2 pālyāṃ dvyaṅgulavistṛtaśca masṛṇo 'tīvārdhacandropamo gharṣo dvādaśakāṅgulaśca kathitaḥ khalvottamaḥ siddhaye //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 24.2, 2.0 dvādaśakāṅgulam //