Occurrences

Kauśikasūtra
Carakasaṃhitā
Mahābhārata
Kūrmapurāṇa
Viṣṇupurāṇa
Aṣṭāvakragīta
Bhāratamañjarī

Kauśikasūtra
KauśS, 12, 1, 6.1 atha ha sṛjaty atisṛṣṭo dveṣṭā yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ //
KauśS, 12, 1, 15.1 vimṛgvarīṃ pṛthivīm ity etayā viṣṭare pādau pratiṣṭhāpyādhiṣṭhito dveṣṭā yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ //
Carakasaṃhitā
Ca, Indr., 11, 11.2 sa māsāt svajanadveṣṭā mṛtyuvāriṇi majjati //
Mahābhārata
MBh, 2, 12, 8.2 na tasya vidyate dveṣṭā tato 'syājātaśatrutā /
MBh, 2, 50, 1.3 dveṣṭā hyasukham ādatte yathaiva nidhanaṃ tathā //
MBh, 5, 22, 6.2 yathārhamānārthakarā hi pārthās teṣāṃ dveṣṭā nāstyājamīḍhasya pakṣe //
MBh, 5, 43, 11.2 vargapraśaṃsī vanitāsu dveṣṭā ete 'pare sapta nṛśaṃsadharmāḥ //
MBh, 6, BhaGī 12, 13.1 adveṣṭā sarvabhūtānāṃ maitraḥ karuṇa eva ca /
MBh, 7, 11, 10.1 āho svid dharmaputrasya dveṣṭā tasya na vidyate /
MBh, 7, 103, 33.1 na hi teṣāṃ jayo yuddhe yeṣāṃ dveṣṭāsi pāṇḍava /
MBh, 12, 7, 22.1 sadaiva nikṛtiprajño dveṣṭā māyopajīvanaḥ /
MBh, 12, 95, 9.2 krodhaṃ niyantuṃ yo veda tasya dveṣṭā na vidyate //
MBh, 12, 120, 38.2 ripur dveṣṭā durbalo vā balī vā tasmācchatrau naiva heḍed yatātmā //
MBh, 12, 219, 13.2 duḥkham etat tu yad dveṣṭā kartāham iti manyate //
MBh, 13, 117, 35.2 ākroṣṭākruśyate rājan dveṣṭā dveṣyatvam āpnute //
MBh, 14, 26, 5.1 eko dveṣṭā nāsti tato dvitīyo yo hṛcchayastam aham anubravīmi /
MBh, 14, 26, 13.2 gurur boddhā ca śatruśca dveṣṭā ca hṛdi saṃśritaḥ //
MBh, 14, 46, 25.2 na dveṣṭā nopadeṣṭā ca bhaveta nirupaskṛtaḥ /
Kūrmapurāṇa
KūPur, 2, 11, 75.1 adveṣṭā sarvabhūtānāṃ maitraḥ karuṇa eva ca /
Viṣṇupurāṇa
ViPur, 2, 6, 15.1 devadvijapitṛdveṣṭā ratnadūṣayitā ca yaḥ /
Aṣṭāvakragīta
Aṣṭāvakragīta, 16, 6.1 virakto viṣayadveṣṭā rāgī viṣayalolupaḥ /
Aṣṭāvakragīta, 17, 18.1 na mukto viṣayadveṣṭā na vā viṣayalolupaḥ /
Bhāratamañjarī
BhāMañj, 6, 149.2 adveṣṭā karuṇāsindhuḥ sukhaduḥkhasamaḥ śamī //