Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 108, 5.2 yā vām pratnāni sakhyā śivāni tebhiḥ somasya pibataṃ sutasya //
ṚV, 4, 3, 4.2 kadā ta ukthā sadhamādyāni kadā bhavanti sakhyā gṛhe te //
ṚV, 4, 10, 8.1 śivā naḥ sakhyā santu bhrātrāgne deveṣu yuṣme /
ṚV, 7, 22, 9.2 asme te santu sakhyā śivāni yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 72, 2.2 yuvor hi naḥ sakhyā pitryāṇi samāno bandhur uta tasya vittam //
ṚV, 7, 88, 5.1 kva tyāni nau sakhyā babhūvuḥ sacāvahe yad avṛkam purā cit /
ṚV, 10, 23, 7.1 mākir na enā sakhyā vi yauṣus tava cendra vimadasya ca ṛṣeḥ /
ṚV, 10, 23, 7.2 vidmā hi te pramatiṃ deva jāmivad asme te santu sakhyā śivāni //
ṚV, 10, 95, 15.2 na vai straiṇāni sakhyāni santi sālāvṛkāṇāṃ hṛdayāny etā //