Occurrences

Mahābhārata
Rāmāyaṇa

Mahābhārata
MBh, 4, 32, 30.2 sa bhayād dvairathaṃ dṛṣṭvā traigartaṃ prājahat tadā //
MBh, 5, 139, 18.1 yadi hyadya na gaccheyaṃ dvairathaṃ savyasācinā /
MBh, 6, 56, 28.2 dadarśa lokaḥ kurusṛñjayāśca tad dvairathaṃ bhīṣmadhanaṃjayābhyām //
MBh, 7, 73, 22.2 dadṛśe dvairathaṃ tābhyāṃ jātakautūhalo janaḥ //
MBh, 7, 131, 102.2 dvairathaṃ droṇaputreṇa punar apyarisūdanaḥ //
MBh, 7, 148, 55.1 sa bhavān yātu karṇena dvairathaṃ yudhyatāṃ niśi /
MBh, 7, 150, 89.2 dvairathaṃ sūtaputreṇa punar eva viśāṃ pate //
MBh, 7, 157, 4.1 tato dvairatham ānīya phalgunaṃ śakradattayā /
MBh, 7, 158, 55.1 na cāgād dvairathaṃ jiṣṇur diṣṭyā taṃ bharatarṣabha /
MBh, 8, 5, 72.2 nāgamad dvairathaṃ vīraḥ sa kathaṃ nihato raṇe //
MBh, 8, 42, 52.3 dvairathaṃ cāpi pārthena kāmayāno mahāraṇe //
MBh, 8, 63, 9.1 śrutvā tu dvairathaṃ tābhyāṃ tatra yodhāḥ samantataḥ /
MBh, 8, 63, 61.1 didṛkṣavaś cāpratimaṃ dvairathaṃ narasiṃhayoḥ /
Rāmāyaṇa
Rām, Yu, 94, 13.2 samīyur dvairathaṃ draṣṭuṃ rāvaṇakṣayakāṅkṣiṇaḥ //