Occurrences

Buddhacarita
Rāmāyaṇa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Rājanighaṇṭu
Tantrāloka
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 8, 26.2 siṣiñcire proṣitacandanān stanāndharādharaḥ prasravaṇairivopalān //
Rāmāyaṇa
Rām, Su, 54, 26.2 dharaṇyāṃ samatāṃ yātaḥ sa babhūva dharādharaḥ //
Kirātārjunīya
Kir, 15, 34.2 dadhvāna dhvanayann āśāḥ sphuṭann iva dharādharaḥ //
Kūrmapurāṇa
KūPur, 1, 6, 9.2 daṃṣṭrayābhyujjahāraināmātmādhāro dharādharaḥ //
Liṅgapurāṇa
LiPur, 1, 36, 13.2 sahasraphaṇasaṃyuktastamomūrtirdharādharaḥ //
LiPur, 1, 70, 130.1 mumoca pūrvavad asau dhārayitvā dharādharaḥ /
Matsyapurāṇa
MPur, 150, 125.1 tasthāvaceṣṭo danujo yathā dhīro dharādharaḥ /
Viṣṇupurāṇa
ViPur, 1, 4, 10.2 praviveśa tadā toyam ātmādhāro dharādharaḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 17, 35.2 sa vīramūrtiḥ samabhūddharādharo yo māṃ payasyugraśaro jighāṃsasi //
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 15.2 kṣitibhṛdaganagāvanīdharādristhirakudharāś ca dharādharo dharaś ca //
Tantrāloka
TĀ, 11, 105.2 tad avekṣyata tanmadhyāt kenaiko 'pi dharādharaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 115, 6.1 yāvaddharādharo loke yāvaccandradivākarau /