Occurrences

Aṣṭādhyāyī
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Kātyāyanasmṛti
Kūrmapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Parāśarasmṛtiṭīkā
Skandapurāṇa (Revākhaṇḍa)

Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 4, 47.0 tasya dharmyam //
Mahābhārata
MBh, 1, 57, 69.17 mā tvam evaṃvidhaṃ kārṣīr naitad dharmyaṃ mataṃ hi naḥ /
MBh, 1, 78, 31.3 duhitur dānavendrasya dharmyam etat kṛtaṃ mayā //
MBh, 1, 182, 10.1 evaṃgate yat karaṇīyam atra dharmyaṃ yaśasyaṃ kuru tat pracintya /
MBh, 1, 196, 1.3 dharmyaṃ pathyaṃ yaśasyaṃ ca vācyam ityanuśuśrumaḥ //
MBh, 2, 51, 14.3 paścāt tapsyase tad upākramya vākyaṃ na hīdṛśaṃ bhāvi vaco hi dharmyam //
MBh, 3, 83, 85.1 idaṃ dharmyam idaṃ puṇyam idaṃ medhyam idaṃ sukham /
MBh, 3, 297, 49.2 kiṃ svid ekapadaṃ dharmyaṃ kiṃ svid ekapadaṃ yaśaḥ /
MBh, 3, 297, 50.2 dākṣyam ekapadaṃ dharmyaṃ dānam ekapadaṃ yaśaḥ /
MBh, 5, 24, 3.1 yad yuṣmākaṃ vartate 'sau na dharmyam adrugdheṣu drugdhavat tanna sādhu /
MBh, 5, 70, 28.1 yad asya dharmyaṃ maraṇaṃ śāśvataṃ lokavartma tat /
MBh, 5, 81, 5.2 dharmyam asmaddhitaṃ caiva kurūṇāṃ yad anāmayam /
MBh, 5, 136, 2.2 vākyam arthavad avyagram uktaṃ dharmyam anuttamam //
MBh, 6, BhaGī 9, 2.2 pratyakṣāvagamaṃ dharmyaṃ susukhaṃ kartumavyayam //
MBh, 8, 32, 18.2 śūdraviṭkṣatravīrāṇāṃ dharmyaṃ svargyaṃ yaśaskaram //
MBh, 12, 50, 4.2 yatra karmedṛśaṃ dharmyaṃ dvijena kṛtam acyuta //
MBh, 12, 109, 4.2 dharmyaṃ dharmaviruddhaṃ vā tat kartavyaṃ yudhiṣṭhira //
MBh, 12, 110, 3.1 kiṃ svit satyaṃ kim anṛtaṃ kiṃ svid dharmyaṃ sanātanam /
MBh, 12, 322, 46.2 etad arthyaṃ ca dharmyaṃ ca yaśasyaṃ caitad uttamam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 40, 4.1 dharmyaṃ yaśasyam āyuṣyaṃ lokadvayarasāyanam /
Kātyāyanasmṛti
KātySmṛ, 1, 37.1 yad yad ācaryate yena dharmyaṃ vādharmyam eva vā /
Kūrmapurāṇa
KūPur, 1, 37, 11.2 idaṃ puṇyamidaṃ ramyaṃ pāvanaṃ dharmyamuttamam //
Matsyapurāṇa
MPur, 110, 14.2 idaṃ puṇyamidaṃ dharmyaṃ pāvanaṃ dharmamuttamam //
Nāṭyaśāstra
NāṭŚ, 1, 115.1 dharmyaṃ yaśasyamāyuṣyaṃ hitaṃ buddhivivardhanam /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 320.0 āmaṃ pūyati saṃsāre dharmyaṃ tebhyaḥ pratiṣṭhitam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 85, 97.2 dharmyaṃ yaśasyamāyuṣyaṃ svargyaṃ saṃśuddhikṛnnṛṇām //
SkPur (Rkh), Revākhaṇḍa, 232, 28.1 etaddharmyamupākhyānaṃ sarvaśāstreṣvanuttamam /
SkPur (Rkh), Revākhaṇḍa, 232, 53.1 dharmyamāyuṣyamatulaṃ duḥkhaduḥsvapnanāśanam /