Occurrences

Baudhāyanadharmasūtra
Arthaśāstra
Mahābhārata
Rāmāyaṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī

Baudhāyanadharmasūtra
BaudhDhS, 1, 18, 15.1 anyeṣām api sārānurūpyeṇānupahatya dharmyaṃ prakalpayet //
Arthaśāstra
ArthaŚ, 1, 17, 33.1 tasmād dharmyam arthyaṃ cāsyopadiśen nādharmyam anarthyaṃ ca //
Mahābhārata
MBh, 1, 92, 6.3 na cāsavarṇāṃ kalyāṇi dharmyaṃ tad viddhi me vratam /
MBh, 1, 97, 9.3 dharmyam etat paraṃ jñātvā //
MBh, 1, 97, 12.2 pratyuvāca sa dharmātmā dharmyam evottaraṃ vacaḥ //
MBh, 1, 99, 3.9 bhīṣmasya tu vacaḥ śrutvā dharmyaṃ hetvarthasaṃhitam /
MBh, 1, 99, 44.6 dharmyam arthasamāyuktam uvāca vacanaṃ hitam //
MBh, 1, 113, 24.2 mamaitad vacanaṃ dharmyaṃ kartum arhasyanindite //
MBh, 1, 113, 27.1 bhartā bhāryāṃ rājaputri dharmyaṃ vādharmyam eva vā /
MBh, 1, 146, 25.1 tad idaṃ yaccikīrṣāmi dharmyaṃ paramasaṃmatam /
MBh, 2, 12, 16.2 sa dharmyaṃ pāṇḍavasteṣāṃ vacaḥ śrutvā viśāṃ pate /
MBh, 2, 20, 26.1 kṣatriyasyaitad evāhur dharmyaṃ kṛṣṇopajīvanam /
MBh, 5, 1, 13.2 taccintayadhvaṃ kurupāṇḍavānāṃ dharmyaṃ ca yuktaṃ ca yaśaskaraṃ ca //
MBh, 5, 6, 13.2 saṃgatyā dhṛtarāṣṭraśca kuryād dharmyaṃ vacastava //
MBh, 5, 6, 14.1 sa bhavān dharmayuktaśca dharmyaṃ teṣu samācaran /
MBh, 5, 33, 15.2 śrotum icchāmi te dharmyaṃ paraṃ naiḥśreyasaṃ vacaḥ /
MBh, 5, 34, 5.2 vacaḥ śreyaskaraṃ dharmyaṃ bruvatastannibodha me //
MBh, 5, 36, 12.2 priyaṃ vaded vyāhṛtaṃ tat tṛtīyaṃ dharmyaṃ vaded vyāhṛtaṃ taccaturtham //
MBh, 5, 86, 11.1 dharmyam arthyaṃ sa dharmātmā dhruvaṃ vaktā janārdanaḥ /
MBh, 5, 171, 5.2 śrutvā ca dharmyaṃ vacanaṃ mahyaṃ kartum ihārhasi //
MBh, 5, 176, 32.2 kariṣyati vaco dharmyaṃ śrutvā me sa narādhipaḥ //
MBh, 6, 111, 13.2 śṛṇu me vacanaṃ tāta dharmyaṃ svargyaṃ ca jalpataḥ //
MBh, 10, 11, 18.1 dharmyaṃ dharmeṇa dharmajñe prāptāste nidhanaṃ śubhe /
MBh, 12, 55, 17.2 dharmyaṃ svargyaṃ ca lokyaṃ ca yuddhaṃ hi manur abravīt //
MBh, 12, 90, 1.3 brāhmaṇānāṃ mūlaphalaṃ dharmyam āhur manīṣiṇaḥ //
MBh, 12, 186, 16.2 maithunaṃ samaye dharmyaṃ guhyaṃ caiva samācaret //
MBh, 12, 250, 3.1 bibhemyaham adharmasya dharmyam ādiśa karma me /
MBh, 12, 314, 39.3 uvāca śiṣyān dharmātmā dharmyaṃ naiḥśreyasaṃ vacaḥ //
MBh, 15, 16, 24.2 tasya tad vacanaṃ dharmyam anubandhaguṇottaram /
Rāmāyaṇa
Rām, Bā, 4, 11.1 tau rājaputrau kārtsnyena dharmyam ākhyānam uttamam /
Rām, Ay, 39, 1.2 idaṃ dharme sthitā dharmyaṃ sumitrā vākyam abravīt //
Rām, Su, 49, 19.1 tat trikālahitaṃ vākyaṃ dharmyam arthānubandhi ca /
Rām, Yu, 80, 57.1 sa tad durātmā suhṛdā niveditaṃ vacaḥ sudharmyaṃ pratigṛhya rāvaṇaḥ /
Rām, Utt, 11, 32.2 śreyo'bhiyuktaṃ dharmyaṃ ca śṛṇu putra vaco mama //
Yājñavalkyasmṛti
YāSmṛ, 1, 156.2 asvargyaṃ lokavidviṣṭaṃ dharmyam apy ācaren na tu //
Bhāgavatapurāṇa
BhāgPur, 1, 7, 49.2 dharmyaṃ nyāyyaṃ sakaruṇaṃ nirvyalīkaṃ samaṃ mahat /
Bhāratamañjarī
BhāMañj, 13, 1260.1 dharmyaṃ tataḥ sā vacanaṃ smṛtvā bhartuḥ pativratā /