Occurrences

Carakasaṃhitā
Mahābhārata
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Ayurvedarasāyana
Rājanighaṇṭu
Āyurvedadīpikā
Bhāvaprakāśa

Carakasaṃhitā
Ca, Sū., 27, 175.1 śleṣmalo mārutaghnaśca palāṇḍurna ca pittanut /
Mahābhārata
MBh, 13, 91, 39.1 palāṇḍuḥ saubhañjanakastathā gṛñjanakādayaḥ /
Amarakośa
AKośa, 2, 196.1 padmāṭa uraṇākhyaśca palāṇḍustu sukandakaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 112.1 palāṇḍus tadguṇanyūnaḥ śleṣmalo nātipittalaḥ /
AHS, Cikitsitasthāna, 8, 121.1 peyāyūṣarasādyeṣu palāṇḍuḥ kevalo 'pi vā /
Suśrutasaṃhitā
Su, Sū., 40, 5.7 yathā tāvanmahatpañcamūlaṃ kaṣāyaṃ tiktānurasaṃ vātaṃ śamayati uṣṇavīryatvāt tathā kulatthaḥ kaṣāyaḥ kaṭukaḥ palāṇḍuḥ snehabhāvāc ca madhuraścekṣuraso vātaṃ vardhayati śītavīryatvāt kaṭukā pippalī pittaṃ śamayati mṛduśītavīryatvāt amlamāmalakaṃ lavaṇaṃ saindhavaṃ ca tiktā kākamācī pittaṃ vardhayati uṣṇavīryatvāt madhurā matsyāś ca kaṭukaṃ mūlakaṃ śleṣmāṇaṃ śamayati rūkṣavīryatvāt madhuraṃ kṣaudraṃ ca tadetannidarśanamātramuktam //
Su, Sū., 46, 246.2 balāvahaḥ pittakaro 'tha kiṃcit palāṇḍuragniṃ ca vivardhayettu //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 8.0 tena palāṇḍus taduṣṇair nyūnaḥ ityādiprayogā upapannāḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 27.0 kaṭukāpi śuṇṭhī snehauṣṇyasvādupākatayā vātaṃ jayati pippalī ca laśuno 'pi snehauṣṇyagauravaiḥ palāṇḍuś ca //
Rājanighaṇṭu
RājNigh, Mūl., 2.2 rasono dvividhaḥ proktaḥ palāṇḍuś ca dvidhā mataḥ //
RājNigh, Mūl., 55.1 palāṇḍus tīkṣṇakandaś ca ullī ca mukhadūṣaṇaḥ /
RājNigh, Mūl., 57.1 palāṇḍuḥ kaṭuko balyaḥ kaphapittaharo guruḥ /
RājNigh, Mūl., 60.1 palāṇḍur nṛpapūrvaḥ syāt śiśiraḥ pittanāśanaḥ /
RājNigh, Ekārthādivarga, Ekārthavarga, 49.1 nadyāmre ca samaṣṭhilo'tha rajanī syāt kālameṣyāṃ budhair dugdhārhas tilake palāṇḍuriti ca syāddīpane coktataḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 177.2, 20.0 gṛñjanakaḥ svalpanālapattraḥ palāṇḍur eva //
Bhāvaprakāśa
BhPr, 6, 2, 228.1 palāṇḍur yavaneṣṭaśca durgandho mukhadūṣakaḥ /
BhPr, 6, 2, 228.2 palāṇḍustu budhairjñeyo rasonasadṛśo guṇaiḥ //