Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Tantrākhyāyikā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 1, 12, 2.0 taṃ trayodaśān māsād akrīṇaṃs tasmāt trayodaśo māso nānuvidyate na vai somavikrayy anuvidyate pāpo hi somavikrayī //
AB, 4, 25, 5.0 sa vā ayam prajāpatiḥ saṃvatsara ṛtuṣu ca māseṣu ca pratyatiṣṭhat te vā ima ṛtavaś ca māsāś ca prajāpatāv eva saṃvatsare pratyatiṣṭhaṃs ta ete 'nyonyasmin pratiṣṭhitā evaṃ ha vāva sa ṛtviji pratitiṣṭhati yo dvādaśāhena yajate tasmād āhur na pāpaḥ puruṣo yājyo dvādaśāhena ned ayam mayi pratitiṣṭhād iti //
AB, 4, 25, 7.0 jyeṣṭhaḥ śreṣṭho yajeta kalyāṇīha samā bhavati na pāpaḥ puruṣo yājyo dvādaśāhena ned ayam mayi pratitiṣṭhād iti //
AB, 7, 15, 1.0 atha haikṣvākaṃ varuṇo jagrāha tasya hodaraṃ jajñe tad u ha rohitaḥ śuśrāva so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca nānā śrāntāya śrīr astīti rohita śuśruma pāpo nṛṣadvaro jana indra iccarataḥ sakhā caraiveti //
Atharvaveda (Śaunaka)
AVŚ, 5, 18, 2.1 akṣadrugdho rājanyaḥ pāpa ātmaparājitaḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 2, 5, 25.0 kaśe me pāpo gandhaḥ //
Bṛhadāraṇyakopaniṣad
BĀU, 3, 2, 13.7 puṇyo vai puṇyena karmaṇā bhavati pāpaḥ pāpeneti /
BĀU, 4, 4, 5.5 pāpakārī pāpo bhavati /
BĀU, 4, 4, 5.6 puṇyaḥ puṇyena karmaṇā pāpaḥ pāpena /
Kāṭhakasaṃhitā
KS, 13, 6, 64.0 pāpo vā eṣa purā bhūtvā paścāc chriyaṃ prāpnoti yo 'naḍvān bhūtvokṣā bhavati //
Maitrāyaṇīsaṃhitā
MS, 2, 5, 4, 5.0 pāpo vā eṣa purā san paścā śriyam aśnute yaḥ purānaḍvānt san paścokṣatvaṃ gacchati //
Śatapathabrāhmaṇa
ŚBM, 1, 5, 4, 5.2 hemanto vā ṛtūnāṃ svāhākāro hemanto hīmāḥ prajāḥ svaṃ vaśamupanayate tasmāddhemanmlāyanty oṣadhayaḥ pra vanaspatīnām palāśāni mucyante pratitarām iva vayāṃsi bhavanty adhastarāmiva vayāṃsi patanti vipatitalomeva pāpaḥ puruṣo bhavati hemanto hīmāḥ prajāḥ svaṃ vaśamupanayate svī ha vai tamardhaṃ kurute śriye 'nnādyāya yasminnardhe bhavati ya evam etad veda //
Ṛgveda
ṚV, 10, 164, 5.2 jāgratsvapnaḥ saṃkalpaḥ pāpo yaṃ dviṣmas taṃ sa ṛcchatu yo no dveṣṭi tam ṛcchatu //
Mahābhārata
MBh, 1, 46, 37.3 yadi gacched asau pāpo nanu jīvet pitā mama //
MBh, 1, 55, 9.1 dadāvatha viṣaṃ pāpo bhīmāya dhṛtarāṣṭrajaḥ /
MBh, 1, 67, 32.4 sārthakaṃ sāṃprataṃ hyetan na ca pāpo 'sti te 'naghe /
MBh, 1, 119, 28.1 evaṃ sa niścayaṃ pāpaḥ kṛtvā duryodhanastadā /
MBh, 1, 119, 30.24 tato duryodhanaḥ pāpastadbhakṣye kālakūṭakam /
MBh, 1, 119, 38.35 tato duryodhanaḥ pāpastatrāpaśyan vṛkodaram /
MBh, 1, 119, 43.42 tato duryodhanaḥ pāpastadbhakṣye kālakūṭakam /
MBh, 1, 119, 43.140 evaṃ duryodhanaḥ pāpaḥ śakuniścāpi saubalaḥ /
MBh, 1, 134, 15.2 viśvastaṃ mām ayaṃ pāpo dagdhukāmaḥ purocanaḥ /
MBh, 1, 135, 11.1 sa pāpaḥ kośavāṃścaiva sasahāyaśca durmatiḥ /
MBh, 1, 136, 3.1 asmān ayaṃ suviśvastān vetti pāpaḥ purocanaḥ /
MBh, 1, 171, 10.1 yadā tu pratiṣeddhāraṃ pāpo na labhate kvacit /
MBh, 1, 183, 8.2 diṣṭyā pāpo dhṛtarāṣṭrasya putraḥ sahāmātyo na sakāmo 'bhaviṣyat /
MBh, 1, 195, 13.2 diṣṭyā purocanaḥ pāpo na sakāmo 'tyayaṃ gataḥ /
MBh, 1, 209, 24.25 yatra pāpo 'pi manujaḥ prāpnotyabhayadaṃ padam //
MBh, 2, 22, 2.1 nāyaṃ pāpo mayā kṛṣṇa yuktaḥ syād anurodhitum /
MBh, 2, 40, 23.2 evam eṣa nṛpaḥ pāpaḥ śiśupālaḥ sumandadhīḥ /
MBh, 2, 41, 27.2 pāpo 'valipto vṛddhaśca nāyaṃ bhīṣmo 'rhati kṣamām //
MBh, 2, 58, 29.3 śiṣṭe sati dhane rājan pāpa ātmaparājayaḥ //
MBh, 3, 1, 12.2 yatra duryodhanaḥ pāpaḥ saubaleyena pālitaḥ /
MBh, 3, 1, 13.2 yatra pāpasahāyo 'yaṃ pāpo rājyaṃ bubhūṣate //
MBh, 3, 13, 72.1 bhojane bhīmasenasya pāpaḥ prākṣepayad viṣam /
MBh, 3, 32, 17.2 dhyāyan sa kṛpaṇaḥ pāpo na lokān pratipadyate //
MBh, 3, 60, 16.1 apāpacetasaṃ pāpo ya evaṃ kṛtavān nalam /
MBh, 3, 74, 20.1 vimucya māṃ gataḥ pāpaḥ sa tato 'ham ihāgataḥ /
MBh, 3, 119, 10.1 kiṃ nāma vakṣyatyavanipradhānaḥ pitṝn samāgamya paratra pāpaḥ /
MBh, 3, 159, 8.2 sarvasāmarthyalipsūnāṃ pāpo bhavati niścayaḥ //
MBh, 3, 198, 43.1 na pāpaṃ prati pāpaḥ syāt sādhur eva sadā bhavet /
MBh, 3, 198, 43.2 ātmanaiva hataḥ pāpo yaḥ pāpaṃ kartum icchati //
MBh, 3, 198, 45.1 mahādṛtir ivādhmātaḥ pāpo bhavati nityadā /
MBh, 3, 235, 9.2 pāpo 'yaṃ nityasaṃduṣṭo na vimokṣaṇam arhati /
MBh, 3, 252, 23.2 tayā samākṣiptatanuḥ sa pāpaḥ papāta śākhīva nikṛttamūlaḥ //
MBh, 3, 255, 45.2 saindhavāpasadaḥ pāpo durmatiḥ kulapāṃsanaḥ //
MBh, 3, 264, 59.1 śapto hyeṣa purā pāpo vadhūṃ rambhāṃ parāmṛśan /
MBh, 3, 275, 31.2 kasmāccit kāraṇāt pāpaḥ kaṃcit kālam upekṣitaḥ //
MBh, 5, 4, 6.1 mṛdu vai manyate pāpo bhāṣyamāṇam aśaktijam /
MBh, 5, 17, 20.2 hataśca nahuṣaḥ pāpo diṣṭyāgastyena dhīmatā /
MBh, 5, 70, 46.1 pāpaḥ kṣatriyadharmo 'yaṃ vayaṃ ca kṣatrabāndhavāḥ /
MBh, 5, 70, 57.2 anubandhaśca pāpo 'tra śeṣaścāpyavaśiṣyate //
MBh, 5, 71, 12.3 na cāpatrapate pāpo nṛśaṃsastena karmaṇā //
MBh, 5, 77, 11.1 tathā pāpastu tat sarvaṃ na kariṣyati kauravaḥ /
MBh, 5, 77, 13.2 na copaśāmyate pāpaḥ śriyaṃ dṛṣṭvā yudhiṣṭhire //
MBh, 5, 90, 3.2 aneyaḥ śreyasāṃ pāpo dhārtarāṣṭro janārdana //
MBh, 5, 105, 11.1 na jīvatyadhanaḥ pāpaḥ kutaḥ pāpasya tantraṇam /
MBh, 5, 105, 11.2 pāpo dhruvam avāpnoti vināśaṃ nāśayan kṛtam //
MBh, 5, 105, 12.1 so 'haṃ pāpaḥ kṛtaghnaśca kṛpaṇaścānṛto 'pi ca /
MBh, 5, 129, 27.1 na me pāpo 'styabhiprāyaḥ pāṇḍavān prati keśava /
MBh, 5, 142, 16.2 mohānuvartī satataṃ pāpo dveṣṭi ca pāṇḍavān //
MBh, 7, 101, 72.1 kṛcchrān duryodhano lokān pāpaḥ prāpsyati durmatiḥ /
MBh, 7, 123, 21.2 diṣṭyā ca nihataḥ pāpo vṛddhakṣatraḥ sahātmajaḥ //
MBh, 7, 124, 3.2 diṣṭyā ca nihataḥ pāpaḥ saindhavaḥ puruṣādhamaḥ //
MBh, 7, 124, 20.1 tava kopāgninā dagdhaḥ pāpo rājā jayadrathaḥ /
MBh, 7, 152, 12.1 purā vaikartanaṃ karṇam eṣa pāpo ghaṭotkacaḥ /
MBh, 7, 168, 39.2 śiṣyadhruṅ nihataḥ pāpo yudhyasva vijayastava //
MBh, 7, 169, 22.1 kṣamā praśasyate loke na tu pāpo 'rhati kṣamām /
MBh, 8, 46, 34.2 sadā raṇe spardhate yaḥ sa pāpaḥ kaccit tvayā nihatas tāta yuddhe //
MBh, 8, 46, 35.2 priyo 'tyarthaṃ tasya suyodhanasya kaccit sa pāpo nihatas tvayādya //
MBh, 8, 46, 36.2 śete 'dya pāpaḥ sa vibhinnagātraḥ kaccid bhagno dhārtarāṣṭrasya bāhuḥ //
MBh, 8, 49, 104.1 gacchāmy ahaṃ vanam evādya pāpaḥ sukhaṃ bhavān vartatāṃ madvihīnaḥ /
MBh, 8, 50, 65.1 vīraṃ manyata ātmānaṃ yena pāpaḥ suyodhanaḥ /
MBh, 8, 51, 80.2 pāpaḥ pāpaṃ vacaḥ karṇaḥ śṛṇvatas tava bhārata //
MBh, 9, 29, 48.1 jñātaḥ pāpo dhārtarāṣṭro dṛṣṭaścetyasakṛd raṇe /
MBh, 9, 32, 24.1 tvāṃ ca prāpya raṇe pāpo dhārtarāṣṭro vinaṅkṣyati /
MBh, 9, 32, 43.2 prātikāmī tathā pāpo draupadyāḥ kleśakṛddhataḥ //
MBh, 9, 55, 33.1 prātikāmī tathā pāpo draupadyāḥ kleśakṛddhataḥ /
MBh, 9, 60, 19.1 tadaivaiṣa hataḥ pāpo yadaiva nirapatrapaḥ /
MBh, 9, 62, 68.2 drauṇeḥ pāpo 'styabhiprāyastenāsmi sahasotthitaḥ /
MBh, 9, 63, 14.2 yathā saṃhṛṣyate pāpaḥ pāṇḍuputro vṛkodaraḥ //
MBh, 10, 5, 34.1 kathaṃ ca nihataḥ pāpaḥ pāñcālaḥ paśuvanmayā /
MBh, 10, 9, 22.1 kathaṃ tvāṃ sarvadharmajñaṃ kṣudraḥ pāpo vṛkodaraḥ /
MBh, 10, 16, 30.1 hato duryodhanaḥ pāpo rājyasya paripanthakaḥ /
MBh, 12, 16, 25.1 diṣṭyā duryodhanaḥ pāpo nihataḥ sānugo yudhi /
MBh, 12, 27, 22.1 so 'ham āgaskaraḥ pāpaḥ pṛthivīnāśakārakaḥ /
MBh, 12, 39, 42.1 sa tu labdhavaraḥ pāpo devān amitavikramaḥ /
MBh, 12, 60, 50.1 steno vā yadi vā pāpo yadi vā pāpakṛttamaḥ /
MBh, 12, 65, 27.1 yadā nivartyate pāpo daṇḍanītyā mahātmabhiḥ /
MBh, 12, 67, 13.1 prīyate hi haran pāpaḥ paravittam arājake /
MBh, 12, 74, 16.1 striyaṃ hatvā brāhmaṇaṃ vāpi pāpaḥ sabhāyāṃ yatra labhate 'nuvādam /
MBh, 12, 91, 6.1 rājā paramadharmātmā lakṣmīvān pāpa ucyate /
MBh, 12, 91, 8.2 bhayam āhur divārātraṃ yadā pāpo na vāryate //
MBh, 12, 91, 9.2 na yajñāṃstanvate viprā yadā pāpo na vāryate //
MBh, 12, 91, 10.2 manuṣyāṇāṃ mahārāja yadā pāpo na vāryate //
MBh, 12, 96, 15.2 ātmānam ātmanā hanti pāpo nikṛtijīvanaḥ //
MBh, 12, 96, 18.1 pāpena karmaṇā vittaṃ labdhvā pāpaḥ prahṛṣyati /
MBh, 12, 96, 18.2 sa vardhamānaḥ steyena pāpaḥ pāpe prasajati //
MBh, 12, 110, 20.2 sarvopāyair nihantavyaḥ pāpo nikṛtijīvanaḥ //
MBh, 12, 112, 53.2 dharmacchadmā hyayaṃ pāpo vṛthācāraparigrahaḥ /
MBh, 12, 118, 1.3 ṛṣiṇā huṃkṛtaḥ pāpastapovanabahiṣkṛtaḥ //
MBh, 12, 141, 10.2 cacāra pṛthivīṃ pāpo ghoraḥ śakunilubdhakaḥ //
MBh, 12, 158, 8.1 dharmaśīlaṃ guṇopetaṃ pāpa ityavagacchati /
MBh, 12, 159, 41.2 varṣāṇāṃ hi śataṃ pāpaḥ pratiṣṭhāṃ nādhigacchati //
MBh, 12, 166, 16.2 athābravīnnṛpaḥ putraṃ pāpo 'yaṃ vadhyatām iti //
MBh, 12, 167, 22.1 parityājyo budhaiḥ pāpaḥ kṛtaghno nirapatrapaḥ /
MBh, 12, 167, 23.1 eṣa dharmabhṛtāṃ śreṣṭha proktaḥ pāpo mayā tava /
MBh, 12, 251, 5.1 alabdhvā nipuṇaṃ dharmaṃ pāpaḥ pāpe prasajati /
MBh, 12, 286, 7.2 pāpa eva vadhaḥ prokto narakāyeti niścayaḥ //
MBh, 12, 309, 29.2 nivasati bhṛśam asukhaṃ pitṛviṣayavipinam avagāhya sa pāpaḥ //
MBh, 13, 1, 13.2 na hyayaṃ bālahā pāpaściraṃ jīvitum arhati //
MBh, 13, 9, 4.1 yāṃ rātriṃ jāyate pāpo yāṃ ca rātriṃ vinaśyati /
MBh, 13, 131, 23.2 svādhyāyavarjitaḥ pāpo lubdho naikṛtikaḥ śaṭhaḥ //
MBh, 13, 148, 29.3 pāpenābhihataḥ pāpaḥ pāpam evābhijāyate //
MBh, 14, 17, 34.2 avāk sa niraye pāpo mānavaḥ pacyate bhṛśam /
MBh, 14, 51, 18.1 yat pāpo nihataḥ saṃkhye kauravyo dhṛtarāṣṭrajaḥ /
MBh, 15, 5, 3.2 vadhyatāṃ sādhvayaṃ pāpaḥ sāmātya iti durmatiḥ //
MBh, 18, 2, 45.2 tathā śriyā yutaḥ pāpaḥ saha sarvaiḥ padānugaiḥ //
Manusmṛti
ManuS, 3, 190.2 kathaṃcid apy atikrāman pāpaḥ sūkaratāṃ vrajet //
Rāmāyaṇa
Rām, Ay, 108, 12.2 avaliptaś ca pāpaś ca tvāṃ ca tāta na mṛṣyate //
Rām, Ay, 109, 23.1 nagarastho vanastho vā pāpo vā yadi vāśubhaḥ /
Rām, Ār, 44, 10.1 sa pāpo bhavyarūpeṇa tṛṇaiḥ kūpa ivāvṛtaḥ /
Rām, Ār, 51, 25.2 jahāra pāpas taruṇīṃ viveṣṭatīṃ nṛpātmajām āgatagātravepathum //
Rām, Ār, 57, 15.1 bhāvo mayi tavātyarthaṃ pāpa eva niveśitaḥ /
Rām, Ki, 17, 37.2 kathaṃ daśarathena tvaṃ jātaḥ pāpo mahātmanā //
Rām, Ki, 33, 16.1 mahābhāgena rāmeṇa pāpaḥ karuṇavedinā /
Rām, Yu, 34, 29.1 so 'ntardhānagataḥ pāpo rāvaṇiḥ raṇakarkaśaḥ /
Rām, Yu, 88, 49.2 so 'yam adya raṇe pāpaścakṣurviṣayam āgataḥ //
Rām, Utt, 63, 6.2 hataḥ sa lavaṇaḥ pāpaḥ purī sā ca niveśitā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 64.1 yāti pāpo 'lpaphalatāṃ dānahomajapādibhiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 371.1 athāsau mūṣikaḥ pāpas tām āmantrya sasaṃbhramaḥ /
BKŚS, 22, 178.2 yayā sakubjakaḥ pāpo buddhavarmātisaṃdhitaḥ //
Daśakumāracarita
DKCar, 2, 2, 265.1 yadi kupito 'si hṛtasarvasvo nirvāsanīyaḥ pāpa eṣaḥ iti //
Divyāvadāna
Divyāv, 18, 609.1 yadā tasya trīṇyānantaryāṇi paripūrṇāni tadā devatābhirjanapadeṣvārocitaṃ pāpa eṣa pitṛghātako 'rhadghātako mātṛghātakaśca //
Harivaṃśa
HV, 15, 48.2 pravṛttacakraḥ pāpo 'sau tvaṃ cāśaucagataḥ prabho /
Kātyāyanasmṛti
KātySmṛ, 1, 670.2 garhyaḥ sa pāpo daṇḍyaś ca lopayan rājaśāsanam //
Kūrmapurāṇa
KūPur, 1, 29, 51.1 yadi pāpo yadi śaṭho yadi vādhārmiko naraḥ /
Liṅgapurāṇa
LiPur, 1, 92, 143.1 aviśabdena pāpastu vedoktaḥ kathyate dvijaiḥ /
Matsyapurāṇa
MPur, 156, 27.2 pāpo ramyākṛtiścitrabhūṣaṇāmbarabhūṣitaḥ //
Nāradasmṛti
NāSmṛ, 2, 1, 207.2 ātmārthe kiṃ na kuryāt sa pāpo narakanirbhayaḥ //
NāSmṛ, 2, 18, 10.2 daṇḍyaḥ sa pāpo vadhyaś ca lopayan rājaśāsanam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 172.2 śaṅkitaḥ sarvabhūtānāṃ drohātmā pāpa eva saḥ //
Tantrākhyāyikā
TAkhy, 1, 603.1 duṣṭabuddhir ayaṃ pāpaḥ śūle 'vataṃsyatām iti //
Viṣṇupurāṇa
ViPur, 1, 13, 26.3 pāpo dadāti nānujñāṃ tadā proktaḥ punaḥ punaḥ //
ViPur, 1, 13, 27.2 hanyatāṃ hanyatāṃ pāpa ity ūcus te parasparam //
ViPur, 1, 18, 3.2 avijñātam asau pāpo vadhyatāṃ mā vicāryatām //
ViPur, 1, 18, 40.1 teṣvahaṃ mitrapakṣe ca samaḥ pāpo 'smi na kvacit /
ViPur, 1, 19, 54.1 bahuśo vārito 'smābhir ayaṃ pāpas tathāpyareḥ /
ViPur, 5, 20, 71.1 nando 'pi gṛhyatāṃ pāpo nigaḍairāyasairiha /
Bhāgavatapurāṇa
BhāgPur, 1, 7, 39.1 tadasau vadhyatāṃ pāpa ātatāyyātmabandhuhā /
BhāgPur, 4, 14, 31.1 hanyatāṃ hanyatāmeṣa pāpaḥ prakṛtidāruṇaḥ /
BhāgPur, 4, 21, 46.2 brahmadaṇḍahataḥ pāpo yadveno 'tyatarattamaḥ //
BhāgPur, 10, 1, 35.1 ityuktaḥ sa khalaḥ pāpo bhojānāṃ kulapāṃsanaḥ /
BhāgPur, 10, 3, 29.1 janma te mayyasau pāpo mā vidyānmadhusūdana /
BhāgPur, 10, 4, 17.2 yadviśrambhādahaṃ pāpaḥ svasurnihatavāñchiśūn //
Bhāratamañjarī
BhāMañj, 1, 369.1 pāpaḥ parāpamānī ca nīcayoniṣu jāyate /
BhāMañj, 1, 751.2 vidhvastaghātakaḥ pāpo yeṣāṃ rājā suyodhanaḥ //
BhāMañj, 5, 279.1 kṣudraḥ suyodhanaḥ pāpo mitrairghoratarairvṛtaḥ /
BhāMañj, 7, 343.2 jñātaṃ kṛṣṇa mayā yena pāpo 'yaṃ pratibhāṃ śritaḥ //
BhāMañj, 7, 498.2 āste mahārathairgupto yatra pāpo jayadrathaḥ //
BhāMañj, 13, 197.1 so 'yaṃ diṣṭyā hataḥ pāpastejasā brahmavādinām /
BhāMañj, 15, 30.1 yātu duryodhanaḥ pāpo narakaṃ sahito 'nujaiḥ /
BhāMañj, 18, 4.1 yatra duryodhanaḥ pāpaḥ pṛthivīkṣayakāraṇam /
Garuḍapurāṇa
GarPur, 1, 57, 6.2 tathā pūyavahaḥ pāpo vahnijvālastvadhaḥśirāḥ //
GarPur, 1, 109, 3.2 narakātkṣīyate pāpaḥ kugṛhānna nivartate //
Hitopadeśa
Hitop, 3, 27.2 nagarastho vanastho vā pāpo vā yadi vā śuciḥ /
Kathāsaritsāgara
KSS, 1, 1, 38.1 pāpo 'yam asmājjātena kiṃ dehena mamāmunā /
KSS, 3, 4, 305.1 taddṛṣṭvaiva vaṇikpāpaśchedayāmāsa tasya tat /
KSS, 5, 3, 180.1 ihākasmācca pāpo māṃ daityo jvalitalocanaḥ /
KSS, 5, 3, 250.2 āstāṃ tatraiva bhūyo 'pi pāpaḥ kāpālikā varam //
KSS, 6, 1, 16.2 sa ca taṃ pitaraṃ śaśvat pāpa ityājugupsata //
KSS, 6, 1, 29.1 śrutaṃ mayā vaṇikputraḥ pāpo 'yam atiduṣkṛtī /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 174.3 yo bhuṅkte mānavaḥ pāpo viṣṇor ahani cāgate //
Gokarṇapurāṇasāraḥ
GokPurS, 12, 45.2 pāpo 'haṃ pāpakarmāhaṃ mām uddhara namo 'stu te //
Haribhaktivilāsa
HBhVil, 3, 244.1 snānahīno naraḥ pāpaḥ snānahīno naro 'śuciḥ /
HBhVil, 5, 373.2 na yāti vaiśya pāpo 'pi śālagrāme'cyutārcakaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 58.1 pāpo vā yadi caṇḍālo vipraghnaḥ pitṛghātakaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 13.1 avadhyo dānavaḥ pāpaḥ sarveṣāṃ vai divaukasām /
SkPur (Rkh), Revākhaṇḍa, 43, 17.2 vimucya nānyathā pāpaḥ patate narake dhruvam //
SkPur (Rkh), Revākhaṇḍa, 45, 5.2 nijasthāne vasan pāpaḥ kurvan rājyam akaṇṭakam //
SkPur (Rkh), Revākhaṇḍa, 47, 10.1 avadhyo dānavaḥ pāpaḥ sarveṣāṃ vo divaukasām /
SkPur (Rkh), Revākhaṇḍa, 48, 32.1 viṣṇuvākyādasau pāpo gato yatra maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 71.1 śūlāgre 'sau sthitaḥ pāpo bhrāntavāṃś cakravat tadā /
SkPur (Rkh), Revākhaṇḍa, 55, 32.2 tathā pāpo 'pi tattīrthe snāto bhavati nirmalaḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 63.2 hantumicchati māṃ pāpa upāyastava vidyate //
SkPur (Rkh), Revākhaṇḍa, 83, 7.2 vibhīṣaṇena vai pāpo mandodaryā punaḥpunaḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 16.3 pāpo 'haṃ plavago yasmāt saṃjātaḥ kāraṇāntarāt //
SkPur (Rkh), Revākhaṇḍa, 83, 27.3 na pāpo 'haṃ bhavedeva yuṣmatsambhāṣaṇe kṣaṇāt //
SkPur (Rkh), Revākhaṇḍa, 90, 7.2 indrāṇīṃ vāñchate pāpo hayaratnaṃ raverapi //
SkPur (Rkh), Revākhaṇḍa, 90, 32.3 na vadhyaḥ kasyacit pāpastālamegho janārdana //
SkPur (Rkh), Revākhaṇḍa, 90, 51.2 hato vakṣaḥsthale pāpo mṛtāvastho rathopari //
SkPur (Rkh), Revākhaṇḍa, 99, 6.2 anugrāhyo 'smi te pāpo durnayo 'haṃ harādṛte /
SkPur (Rkh), Revākhaṇḍa, 121, 6.2 tasyāstadrudhiraṃ pāpaḥ pibate kālamīpsitam //
SkPur (Rkh), Revākhaṇḍa, 170, 20.2 na draṣṭavyo mayā pāpaḥ steyī kanyāpahārakaḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 68.1 iti niścitya manasā pāpastaṃ lavaṇodadhau /
SkPur (Rkh), Revākhaṇḍa, 209, 105.2 sa gataḥ kṛmitāṃ pāpo viṣṭhāsu ca pṛthakpṛthak //
SkPur (Rkh), Revākhaṇḍa, 221, 8.1 tathāpi deva pāpo 'smi yadahaṃ svāminaṃ tyaje /
SkPur (Rkh), Revākhaṇḍa, 222, 2.2 putravikrayakṛtpāpaśchalakṛdguruṇā saha //