Occurrences

Atharvaveda (Paippalāda)
Jaiminīyabrāhmaṇa
Taittirīyabrāhmaṇa
Śatapathabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Kūrmapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara

Atharvaveda (Paippalāda)
AVP, 4, 21, 2.2 pāpī jagdhaprasūr asy abhrikhāte na rūrupaḥ //
Jaiminīyabrāhmaṇa
JB, 1, 14, 8.0 atho hainam amuṣmin loke na pāpī vāg āgacchati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 169, 5.0 yo ha vā etasmāt sāmna iyād duścarmā vā syāt pāpī vainaṃ kīrtir abhivadet //
JB, 1, 220, 9.0 apālā ha vā ātreyī tilakāvārucchvāsā pāpy āsa //
JB, 1, 264, 14.0 atha yad enān pāpī kīrtir anūttiṣṭhati vyagāsiṣur iti yau vai yudhyete yāv ṛtīyete tāv āhur vyagāsiṣṭām iti //
Taittirīyabrāhmaṇa
TB, 3, 1, 5, 7.3 na mā pāpī kīrtir āgacched iti /
TB, 3, 1, 5, 7.6 nainaṃ pāpī kīrtir āgacchat /
TB, 3, 1, 5, 7.8 nainaṃ pāpī kīrtir āgacchati /
Śatapathabrāhmaṇa
ŚBM, 3, 1, 2, 21.2 sa dhenvai cānaḍuhaśca nāśnīyād dhenvanaḍuhau vā idaṃ sarvam bibhṛtas te devā abruvan dhenvanaḍuhau vā idaṃ sarvam bibhṛto hanta yad anyeṣāṃ vayasāṃ vīryaṃ taddhenvanaḍuhayor dadhāmeti sa yad anyeṣāṃ vayasāṃ vīryam āsīt tad dhenvanaḍuhayor adadhus tasmāddhenuścaivānaḍvāṃśca bhūyiṣṭham bhuṅktas taddhaitat sarvāśyam iva yo dhenvanaḍuhayor aśnīyād antagatir iva taṃ hādbhutam abhijanitor jāyāyai garbhaṃ niravadhīd iti pāpamakad iti pāpī kīrtis tasmād dhenvanaḍuhayor nāśnīyāt tad u hovāca yājñavalkyo 'śnāmyevāham aṃsalaṃ ced bhavatīti //
Carakasaṃhitā
Ca, Indr., 5, 39.1 kṛṣṇā pāpā nirācārā dīrghakeśanakhastanī /
Mahābhārata
MBh, 1, 112, 25.5 duḥkhaṃ jīvati sā pāpā narakastheva pārthiva //
MBh, 1, 119, 25.2 mohād aiśvaryalobhācca pāpā matir ajāyata //
MBh, 1, 136, 7.5 pāpā ca pañcaputrā sā pṛthāyāḥ sakhimāninī //
MBh, 2, 43, 13.2 duryodhanasya nṛpateḥ pāpā matir ajāyata //
MBh, 13, 95, 80.1 duṣṭā hiṃsyād iyaṃ pāpā yuṣmān pratyagnisaṃbhavā /
Rāmāyaṇa
Rām, Ay, 12, 1.1 putraśokārditaṃ pāpā visaṃjñaṃ patitaṃ bhuvi /
Rām, Ay, 43, 5.1 hā nṛśaṃsādya kaikeyī pāpā pāpānubandhinī /
Rām, Ay, 72, 8.2 seyaṃ pāpā nṛśaṃsā ca tasyāḥ kuru yathāmati //
Daśakumāracarita
DKCar, 2, 1, 19.1 kathamivainamanuraktā mādṛśeṣvapi puruṣasiṃheṣu sāvamānā pāpeyamavantisundarī //
Kūrmapurāṇa
KūPur, 2, 22, 8.2 sa tasmādadhikaḥ pāpī viṣṭhākīṭo 'bhijāyate //
KūPur, 2, 26, 62.2 sa pūrvābhyadhikaḥ pāpī narake pacyate naraḥ //
Bhāratamañjarī
BhāMañj, 13, 1793.1 kā nāma jananī pāpā madvidhānyā bhaviṣyati /
Garuḍapurāṇa
GarPur, 1, 105, 35.2 pibetkṣīraṃ tryahaṃ pāpī kṛcchraṃ vāpyadhikaṃ caret //
GarPur, 1, 110, 24.1 kāryakālocitā pāpā matiḥ saṃjāyate hi vai /
Kathāsaritsāgara
KSS, 2, 1, 53.1 hā priye pūrṇakāmā sā jātā pāpā tilottamā /
KSS, 2, 4, 166.2 pāpā te jananī svargaṃ vyaktaṃ netuṃ na yujyate //
KSS, 2, 5, 120.2 sā tāṃ devasmitāṃ sādhvīṃ pāpā pravrājikābravīt //
KSS, 3, 5, 31.2 ity abravīd upapatiṃ pāpā taṃ vaṇijaṃ rahaḥ //
KSS, 4, 1, 76.1 tataḥ sā dviguṇībhūtarāgā pāpā prasādya tam /
KSS, 6, 1, 69.1 iyaṃ tu svarvadhūḥ pāpā hīnāsaktāparādhinī /