Occurrences

Mahābhārata
Garuḍapurāṇa
Kṛṣṇāmṛtamahārṇava
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 3, 198, 79.1 pāraṇaṃ cāpi vidyānāṃ tīrthānām avagāhanam /
MBh, 9, 59, 14.1 pratijñāpāraṇaṃ dharmaḥ kṣatriyasyeti vettha ha /
MBh, 12, 347, 5.2 śiṣyāṇāṃ guruśuśrūṣā viprāṇāṃ vedapāraṇam /
Garuḍapurāṇa
GarPur, 1, 125, 4.1 dvādaśī tu tadā grāhyā trayodaśyāṃ tu pāraṇam /
GarPur, 1, 131, 4.2 upoṣito 'rcayenmantrais tithibhānte ca pāraṇam //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 127.2 upoṣyā dvādaśī tatra trayodaśyāṃ tu pāraṇam //
KAM, 1, 134.2 tatra kratuśataṃ puṇyaṃ trayodaśyāṃ tu pāraṇaṃ //
KAM, 1, 136.2 tatra kratuśataṃ puṇyaṃ trayodaśyāṃ tu pāraṇam //
KAM, 1, 138.2 upoṣyā dvādaśī puṇyā trayodaśyāṃ tu pāraṇam //
Ānandakanda
ĀK, 1, 16, 126.2 nicaye hṛṣṭamanasā nidadhyāt pāraṇaṃ tataḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 180, 20.2 daśabhirvājimedhaiśca yeneṣṭaṃ pāraṇaṃ tathā //