Occurrences

Daśakumāracarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Kathāsaritsāgara
Rasasaṃketakalikā
Sātvatatantra

Daśakumāracarita
DKCar, 1, 1, 54.1 nirjane vane kiṃnimittaṃ rudyate tvayā iti pṛṣṭā sā karasaroruhairaśru pramṛjya sagadgadaṃ māmavocan mune lāvaṇyajitapuṣpasāyake mithilānāyake kīrtivyāptasudharmaṇi nijasuhṛdo magadharājasya sīmantinīsīmantamahotsavāya putradārasamanvite puṣpapuramupetya kaṃcana kālam adhivasati samārādhitagirīśo mālavādhīśo magadharājaṃ yoddhumabhyagāt //
Kūrmapurāṇa
KūPur, 2, 5, 36.1 tvameva viṣṇuścaturānanastvaṃ tvameva rudro bhagavānadhīśaḥ /
Liṅgapurāṇa
LiPur, 1, 77, 105.2 sargaś ca bhuvanādhīśaḥ śarvavyāpī sadāśivaḥ /
Matsyapurāṇa
MPur, 23, 33.2 tasyāpakartuṃ vividhairupāyairnaivābhicārairapi vāgadhīśaḥ //
MPur, 154, 199.3 yadi vācāmadhīśaḥ syāṃ tvadguṇānāṃ vicāraṇe //
MPur, 176, 13.1 ityuktvā tārakādhīśaḥ sajaleśaḥ śivodakaiḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 24, 19.1 ayaṃ siddhagaṇādhīśaḥ sāṃkhyācāryaiḥ susaṃmataḥ /
BhāgPur, 11, 6, 17.1 tat tasthūṣaś ca jagataś ca bhavān adhīśo yan māyayotthaguṇavikriyayopanītān /
Kathāsaritsāgara
KSS, 4, 2, 120.1 ayaṃ ca śabarādhīśaḥ svayaṃvarasuhṛnmayā /
Rasasaṃketakalikā
RSK, 1, 51.1 yatrāgāre rasādhīśaḥ pūjyate bahubhaktitaḥ /
Sātvatatantra
SātT, 1, 41.2 viṣṇuḥ sattvaguṇādhīśaḥ sthitau sthāpayituṃ jagat //