Occurrences

Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Gopathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni

Atharvaprāyaścittāni
AVPr, 5, 1, 12.2 upemāṃ suṣṭutiṃ mama /
Atharvaveda (Śaunaka)
AVŚ, 7, 82, 1.1 abhy arcata suṣṭutiṃ gavyam ājim asmāsu bhadrā draviṇāni dhatta /
Baudhāyanaśrautasūtra
BaudhŚS, 16, 5, 5.0 sa yatrāha gṛhapate yajeti tad gṛhapatir jaghanena gārhapatyam upaviśya svayamṛtuyājaṃ yajati ye3 yajāmahe agniṃ gṛhapatiṃ gārhapatyāt sugṛhapatayas tvayāgna ime sunvanto yajamānāḥ syuḥ sugṛhapatis tvam ebhiḥ sunvadbhir yajamānaiḥ syā agnir gṛhapatir gārhapatyāt ṛtunā somaṃ pibatu joṣy agne samidhaṃ joṣy āhutim joṣi brahma janyaṃ joṣi suṣṭutiṃ viśvebhir viśvāṁ ṛtunā vaso maha uśan devāṁ uśataḥ pāyayā haviḥ ṛtunā somaṃ pibatū vau3ṣaḍ iti //
Gopathabrāhmaṇa
GB, 1, 5, 24, 10.2 vidvān prastotā vidahātha suṣṭutiṃ subrahmaṇyaḥ pratihartātha yajñe //
Ṛgveda
ṚV, 1, 7, 7.2 na vindhe asya suṣṭutim //
ṚV, 1, 117, 12.1 kuha yāntā suṣṭutiṃ kāvyasya divo napātā vṛṣaṇā śayutrā /
ṚV, 1, 118, 7.2 yuvaṃ kaṇvāyāpiriptāya cakṣuḥ praty adhattaṃ suṣṭutiṃ jujuṣāṇā //
ṚV, 2, 16, 1.1 pra vaḥ satāṃ jyeṣṭhatamāya suṣṭutim agnāv iva samidhāne havir bhare /
ṚV, 2, 33, 8.1 pra babhrave vṛṣabhāya śvitīce maho mahīṃ suṣṭutim īrayāmi /
ṚV, 2, 37, 6.1 joṣy agne samidhaṃ joṣy āhutiṃ joṣi brahma janyaṃ joṣi suṣṭutim /
ṚV, 4, 43, 1.2 kasyemāṃ devīm amṛteṣu preṣṭhāṃ hṛdi śreṣāma suṣṭutiṃ suhavyām //
ṚV, 4, 58, 10.1 abhy arṣata suṣṭutiṃ gavyam ājim asmāsu bhadrā draviṇāni dhatta /
ṚV, 5, 43, 10.2 yajñaṃ giro jarituḥ suṣṭutiṃ ca viśve ganta maruto viśva ūtī //
ṚV, 5, 66, 3.2 rātahavyasya suṣṭutiṃ dadhṛk stomair manāmahe //
ṚV, 6, 16, 6.2 śṛṇvan viprasya suṣṭutim //
ṚV, 6, 52, 16.1 agnīparjanyāv avataṃ dhiyam me 'smin have suhavā suṣṭutiṃ naḥ /
ṚV, 6, 61, 7.2 vṛtraghnī vaṣṭi suṣṭutim //
ṚV, 7, 22, 5.1 na te giro api mṛṣye turasya na suṣṭutim asuryasya vidvān /
ṚV, 7, 58, 3.1 bṛhad vayo maghavadbhyo dadhāta jujoṣann in marutaḥ suṣṭutiṃ naḥ /
ṚV, 8, 1, 16.2 upastutir maghonām pra tvāvatv adhā te vaśmi suṣṭutim //
ṚV, 8, 5, 30.2 upemāṃ suṣṭutim mama //
ṚV, 8, 6, 32.1 imām ma indra suṣṭutiṃ juṣasva pra su mām ava /
ṚV, 8, 8, 6.2 ā yātam aśvinā gatam upemāṃ suṣṭutim mama //
ṚV, 8, 12, 31.1 imāṃ ta indra suṣṭutiṃ vipra iyarti dhītibhiḥ /
ṚV, 8, 34, 1.1 endra yāhi haribhir upa kaṇvasya suṣṭutim /
ṚV, 8, 38, 6.1 imāṃ gāyatravartaniṃ juṣethāṃ suṣṭutim mama /
ṚV, 8, 43, 2.2 agne janāmi suṣṭutim //
ṚV, 8, 52, 8.2 asmākaṃ gira uta suṣṭutiṃ vaso kaṇvavacchṛṇudhī havam //
ṚV, 8, 75, 6.2 vṛṣṇe codasva suṣṭutim //
ṚV, 8, 87, 4.2 tā vāvṛdhānā upa suṣṭutiṃ divo gantaṃ gaurāv iveriṇam //
ṚV, 8, 96, 12.1 tad viviḍḍhi yat ta indro jujoṣat stuhi suṣṭutiṃ namasā vivāsa /
ṚV, 8, 103, 14.2 sobharyā upa suṣṭutim mādayasva svarṇare //
ṚV, 9, 62, 3.1 kṛṇvanto varivo gave 'bhy arṣanti suṣṭutim /
ṚV, 9, 65, 3.1 ā pavamāna suṣṭutiṃ vṛṣṭiṃ devebhyo duvaḥ /
ṚV, 9, 66, 22.1 pavamāno ati sridho 'bhy arṣati suṣṭutim /
ṚV, 9, 85, 7.2 pavamānā abhy arṣanti suṣṭutim endraṃ viśanti madirāsa indavaḥ //
ṚV, 10, 91, 13.1 imām pratnāya suṣṭutiṃ navīyasīṃ voceyam asmā uśate śṛṇotu naḥ /
ṚV, 10, 188, 2.2 mahīm iyarmi suṣṭutim //
Ṛgvedakhilāni
ṚVKh, 3, 4, 8.2 asmākaṃ gira uta suṣṭutiṃ vaso kaṇvavacchṛṇudhī havam //
ṚVKh, 4, 9, 1.5 senāṃ jigāti suṣṭutiṃ sudīdhitir vibhāvasum //