Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Atharvavedapariśiṣṭa
Baudhāyanagṛhyasūtra
Bhāradvājaśrautasūtra
Jaiminīyaśrautasūtra
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Taittirīyāraṇyaka
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda
Mahābhārata
Bhallaṭaśataka
Śukasaptati

Atharvaveda (Paippalāda)
AVP, 1, 33, 5.2 hiraṇyavarṇās tata ut punantu mā pra mā muñcantu varuṇasya pāśāt //
AVP, 4, 35, 1.2 āśūn iva suyamān ahva ūtaye te no muñcantv aṃhasaḥ //
AVP, 4, 35, 2.2 puro dadhe marutaḥ pṛśnimātṝṃs te no muñcantv aṃhasaḥ //
AVP, 4, 35, 3.2 śagmā bhavantu marutaḥ syonās te no muñcantv aṃhasaḥ //
AVP, 4, 35, 4.2 ye 'dbhir īśānā marutaś caranti te no muñcantv aṃhasaḥ //
AVP, 4, 35, 5.2 ya īśānā maruto varṣayanti te no muñcantv aṃhasaḥ //
AVP, 4, 35, 6.2 yūyam īśidhve vasavas tasya niṣkṛtes te no muñcantv aṃhasaḥ //
AVP, 4, 35, 7.2 staumi maruto nāthito johavīmi te no muñcantv aṃhasaḥ //
AVP, 5, 17, 1.2 muñcantu tasmāt tvā devā unmattaṃ rakṣasas pari //
AVP, 5, 17, 8.2 punar yamaḥ punar yamasya dūtās te tvā muñcantv aṃhasaḥ /
Atharvaveda (Śaunaka)
AVŚ, 3, 7, 5.2 āpo viśvasya bheṣajīs tās tvā muñcantu kṣetriyāt //
AVŚ, 4, 25, 7.2 staumi devaṃ savitāraṃ ca vāyuṃ tau no muñcantv aṃhasaḥ //
AVŚ, 4, 27, 1.2 āśūn iva suyamān ahva ūtaye te no muñcantv aṃhasaḥ //
AVŚ, 4, 27, 2.2 puro dadhe marutaḥ pṛśnimātṝṃs te no muñcantv aṃhasaḥ //
AVŚ, 4, 27, 3.2 śagmā bhavantu maruto naḥ syonās te no muñcantv aṃhasaḥ //
AVŚ, 4, 27, 4.2 ye adbhir īśānā marutaś caranti te no muñcantv aṃhasaḥ //
AVŚ, 4, 27, 5.2 ye adbhir īśānā maruto varṣayanti te no muñcantv aṃhasaḥ //
AVŚ, 4, 27, 6.2 yūyam īśidhve vasavas tasya niṣkṛtes te no muñcantv aṃhasaḥ //
AVŚ, 4, 27, 7.2 staumi maruto nāthito johavīmi te no muñcantv aṃhasaḥ //
AVŚ, 6, 23, 2.1 otā āpaḥ karmaṇyā muñcantv itaḥ praṇītaye /
AVŚ, 6, 96, 1.2 bṛhaspatiprasūtās tā no muñcantv aṃhasaḥ //
AVŚ, 6, 96, 2.1 muñcantu mā śapathyād atho varuṇyād uta /
AVŚ, 7, 77, 3.2 te asmat pāśān pra muñcantv enasas sāṃtapanā matsarā mādayiṣṇavaḥ //
AVŚ, 7, 112, 1.2 āpaḥ sapta susruvur devīs tā no muñcantv aṃhasaḥ //
AVŚ, 7, 112, 2.1 muñcantu mā śapathyād atho varuṇyād uta /
AVŚ, 8, 2, 27.2 muñcantu tasmāt tvāṃ devā agner vaiśvānarād adhi //
AVŚ, 8, 7, 13.2 tā mā sahasraparṇyo mṛtyor muñcantv aṃhasaḥ //
AVŚ, 10, 1, 11.2 saṃdeśyāt sarvasmāt pāpād imā muñcantu tvauṣadhīḥ //
AVŚ, 10, 1, 12.2 muñcantu tvā vīrudho vīryeṇa brahmaṇā ṛgbhiḥ payasā ṛṣīṇām //
AVŚ, 11, 6, 1.2 indraṃ bṛhaspatiṃ sūryaṃ te no muñcantv aṃhasaḥ //
AVŚ, 11, 6, 2.2 aṃśaṃ vivasvantaṃ brūmas te no muñcantv aṃhasaḥ //
AVŚ, 11, 6, 3.2 tvaṣṭāram agriyaṃ brūmas te no muñcantv aṃhasaḥ //
AVŚ, 11, 6, 4.2 aryamā nāma yo devas te no muñcantv aṃhasaḥ //
AVŚ, 11, 6, 5.2 viśvān ādityān brūmas te no muñcantv aṃhasaḥ //
AVŚ, 11, 6, 6.2 āśāś ca sarvā brūmas te no muñcantv aṃhasaḥ //
AVŚ, 11, 6, 7.1 muñcantu mā śapathyād ahorātre atho uṣāḥ /
AVŚ, 11, 6, 8.2 śakuntān pakṣiṇo brūmas te no muñcantv aṃhasaḥ //
AVŚ, 11, 6, 10.2 samudrā nadyo veśantās te no muñcantv aṃhasaḥ //
AVŚ, 11, 6, 11.2 pitṝn yamaśreṣṭhān brūmas te no muñcantv aṃhasaḥ //
AVŚ, 11, 6, 12.2 pṛthivyāṃ śakrā ye śritās te no muñcantv aṃhasaḥ //
AVŚ, 11, 6, 13.2 aṅgiraso manīṣiṇas te no muñcantv aṃhasaḥ //
AVŚ, 11, 6, 14.2 yajūṃṣi hotrā brūmas te no muñcantv aṃhasaḥ //
AVŚ, 11, 6, 15.2 darbho bhaṅgo yavaḥ sahas te no muñcantv aṃhasaḥ //
AVŚ, 11, 6, 16.2 mṛtyūn ekaśataṃ brūmas te no muñcantv aṃhasaḥ //
AVŚ, 11, 6, 17.2 samāḥ saṃvatsarān māsāṃs te no muñcantv aṃhasaḥ //
AVŚ, 11, 6, 18.2 purastād uttarācchakrā viśve devāḥ sametya te no muñcantv aṃhasaḥ //
AVŚ, 11, 6, 19.2 viśvābhiḥ patnībhiḥ saha te no muñcantv aṃhasaḥ //
AVŚ, 11, 6, 20.2 sarvābhiḥ patnībhiḥ saha te no muñcantv aṃhasaḥ //
AVŚ, 11, 6, 21.2 bhūtāni sarvā saṃgatya te no muñcantv aṃhasaḥ //
AVŚ, 14, 2, 45.2 āpaḥ sapta susruvur devīs tā no muñcantv aṃhasaḥ //
Atharvavedapariśiṣṭa
AVPariś, 32, 31.1 ya āśānām āśāpālebhyo agner manva iti sapta sūktāni yā oṣadhayaḥ somarājñīr vaiśvānaro na āgamac chumbhanī dyāvāpṛthivī yad arvācīnam agniṃ brūmo vanaspatīn iti muñcantu nā bhavāśārvā yā devīr yan mātalī rathakrītam ity etāś catasro varjayitvā aṃholiṅgagaṇaḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 5, 6.2 te tvā vadhu prajāvatīṃ pra tve muñcantv aṃhasaḥ iti //
BaudhGS, 4, 2, 12.3 te tvā vadhu prajāvatīṃ pra tve muñcantv aṃhasaḥ iti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 16, 13.6 āpo mā tasmād enaso viśvān muñcantv aṃhasa iti //
Jaiminīyaśrautasūtra
JaimŚS, 12, 4.2 āpo mā tasmād enaso viśvān muñcantv aṃhasa iti //
Kauśikasūtra
KauśS, 13, 5, 8.8 tebhyo asmān varuṇaḥ soma indro viśve muñcantu marutaḥ svarkāḥ /
Maitrāyaṇīsaṃhitā
MS, 2, 7, 13, 16.2 bṛhaspatiprasūtās tā no muñcantv aṃhasaḥ //
MS, 2, 7, 13, 18.2 samudrān nadyo veśantāṃs te no muñcantv aṃhasaḥ //
MS, 2, 7, 13, 19.2 tvaṣṭāram agrīyaṃ brūmas te no muñcantv aṃhasaḥ //
MS, 3, 11, 10, 21.2 pūtaṃ pavitreṇevājyaṃ viśve muñcantu mainasaḥ //
MS, 3, 16, 5, 11.2 āśūn huve suyamān ūtaye te no muñcantv enasaḥ //
MS, 3, 16, 5, 12.2 staumi devān maruto nāthito johavīmi te no muñcantv enasaḥ //
MS, 3, 16, 5, 13.2 āśūn huve suyamān ūtaye te no muñcantv enasaḥ //
MS, 3, 16, 5, 14.2 staumi viśvān devān nāthito johavīmi te no muñcantv enasaḥ //
Taittirīyāraṇyaka
TĀ, 2, 3, 4.2 te no muñcantv enaso yad anyakṛtam ārima //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 89.2 bṛhaspatiprasūtās tā no muñcantv aṃhasaḥ //
VSM, 12, 90.1 muñcantu mā śapathyād atho varuṇyād uta /
Ṛgveda
ṚV, 10, 97, 15.2 bṛhaspatiprasūtās tā no muñcantv aṃhasaḥ //
ṚV, 10, 97, 16.1 muñcantu mā śapathyād atho varuṇyād uta /
Mahābhārata
MBh, 5, 136, 17.1 muñcantvānandajāśrūṇi dāśārhapramukhā nṛpāḥ /
Bhallaṭaśataka
BhallŚ, 1, 97.1 vātā vāntu kadambareṇuśabalā nṛtyantu sarpadviṣaḥ sotsāhā navatoyabhāraguravo muñcantu nādaṃ ghanāḥ /
Śukasaptati
Śusa, 14, 6.1 muñcantu māninaḥ sarve mānaṃ sevantu vallabhāḥ /