Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 1, 5.2 munayo ravisaṅkāśāḥ śāntā yajñaparāyaṇāḥ //
GarPur, 1, 2, 2.2 ahaṃ hi munibhiḥ sārdhaṃ gato badarikāśramam /
GarPur, 1, 2, 3.1 taṃ praṇamyopaviṣṭo 'haṃ pṛṣṭavānhi munīśvaram /
GarPur, 1, 3, 1.2 iti rudrābjajo viṣṇoḥ śuśrāva brahmaṇo muniḥ /
GarPur, 1, 3, 2.1 munīnāṃ śṛṇvatāṃ madhye sargādyaṃ devapūjanam /
GarPur, 1, 5, 29.2 bhṛghurbhavo marīciśca tathā caivāṅgirā muniḥ //
GarPur, 1, 5, 31.1 khyātyādyā jagṛhuḥ kanyā munayo munisattamāḥ /
GarPur, 1, 5, 31.1 khyātyādyā jagṛhuḥ kanyā munayo munisattamāḥ /
GarPur, 1, 6, 2.1 muniprasādādārādhya devadevaṃ janārdanam /
GarPur, 1, 6, 5.2 adharmakārī veṇaśca munibhiśca kuśairhataḥ //
GarPur, 1, 6, 18.2 nārado hyabhavatputraḥ kaśyapasya muneḥ punaḥ //
GarPur, 1, 6, 39.1 mṛgavyādhaśca śarvaśca kapālī ca mahāmune /
GarPur, 1, 15, 28.1 munīnāṃ ca patiścaiva sūryasya patiruttamaḥ /
GarPur, 1, 15, 35.1 munistuto munirmaitro mahānāso mahāhanuḥ /
GarPur, 1, 15, 35.1 munistuto munirmaitro mahānāso mahāhanuḥ /
GarPur, 1, 15, 57.2 munīnāṃ kāraṇaṃ śreṣṭhayogināṃ kāraṇaṃ param //
GarPur, 1, 23, 3.2 sarve devāḥ sarvamunirnamo 'nto vauṣaḍantakaḥ //
GarPur, 1, 31, 26.2 munīnāṃ prabhave nityaṃ yakṣāṇāṃ prabhaviṣṇave //
GarPur, 1, 49, 15.1 yastvātmaratireva syānnityatṛpto mahāmuniḥ /
GarPur, 1, 49, 28.2 ānandaṃ brahma tatsthānaṃ yasmānnāvartate muniḥ //
GarPur, 1, 50, 60.1 pitṝndevānmunīn bhaktyā svasūtroktavidhānataḥ //
GarPur, 1, 56, 13.1 muniśca dundubhiścaiva saptaite tatsutā hara /
GarPur, 1, 58, 20.2 stuvanti munayaḥ sūryaṃ gandharvair gīyate puraḥ //
GarPur, 1, 86, 3.2 ato 'tra munayo bhūpā rājapatnyādayaḥ sadā //
GarPur, 1, 87, 10.2 rathaujā ūrdhvabāhuśca śaraṇaścānagho muniḥ //
GarPur, 1, 87, 15.2 munayaḥ kīrtitāḥ sapta surāgāḥ sudhiyastathā //
GarPur, 1, 88, 3.2 nimuktasaṅgaṃ taṃ dṛṣṭvā procuḥ svapitaro munim //
GarPur, 1, 88, 27.1 ityuktvā pitarastasya paśyato munisattama /
GarPur, 1, 88, 28.1 muniḥ krauñcukaye prāha mārkaṇḍeyo mahātapāḥ /
GarPur, 1, 89, 61.2 evaṃ stutāstatastena tajaso munisattamāḥ /
GarPur, 1, 89, 64.1 tataḥ prasannāḥ pitarastamūcurmunisattamam /
GarPur, 1, 89, 66.3 tasyāṃ ca putro bhavitā bhavato munisattama //
GarPur, 1, 91, 1.2 svāyambhuvādyā munayo hariṃ dhyāyanti karmaṇā /
GarPur, 1, 92, 10.1 munidhyeyo 'suradhyeyo devadhyeyo 'tisundaraḥ /
GarPur, 1, 95, 1.2 śṛṇvantu munayo dharmān gṛhasthasya yatavratāḥ /
GarPur, 1, 101, 4.2 kṛṣṇaḥ kṛṣṇaḥ kramādvarṇā dravyāṇi munayastataḥ //
GarPur, 1, 105, 46.2 prasādya taṃ ca munayastato hyupavaseddinam //
GarPur, 1, 111, 16.1 asamarthāśca kurvanti munayo dravyasañcayam /
GarPur, 1, 117, 3.2 plakṣeṇa dantakāṣṭhaṃ ca naivedyaṃ pūrikā mune //
GarPur, 1, 119, 2.1 arghyaṃ dadyādagastyāya mūrtiṃ sampūjya vai mune /
GarPur, 1, 123, 14.2 paurṇamāsyām amāvāsyāṃ pratipanmiśritāṃ mune //
GarPur, 1, 128, 16.1 yugmāgniyugabhūtāni ṣaṇmunyorvasurandhrayoḥ /
GarPur, 1, 137, 18.2 indro daśamyāṃ dhanada ekādaśyāṃ munīśvarāḥ //
GarPur, 1, 138, 25.1 pañcāśatkanyakāścaiva bhāryāstāḥ saubharermuneḥ /
GarPur, 1, 141, 3.1 pāriplavaśca munayo medhāvī ca nṛpañjayaḥ /
GarPur, 1, 143, 51.1 agastyādīnmunīnnatvā śrutvotpattiṃ ca rakṣasām /
GarPur, 1, 145, 20.2 sadhaumyā draupadīṣaṣṭhā munivṛndābhisaṃvṛtāḥ //
GarPur, 1, 146, 1.3 ātreyādyairmunivarairyathā pūrvamudīritam //
GarPur, 1, 155, 1.2 vakṣye madātyayādeśca nidānaṃ munibhāṣitam /