Occurrences

Haribhaktivilāsa

Haribhaktivilāsa
HBhVil, 1, 107.2 tan niśamyātha munayo vismitā muktasaṃśayāḥ /
HBhVil, 1, 161.2 oṃ munayo ha vai brahmāṇam ūcuḥ /
HBhVil, 1, 192.2 gopanīyas tvayā mantro yatnena munipuṅgava //
HBhVil, 1, 220.3 yān vai vijñāya munayo lebhire muktim añjasā //
HBhVil, 1, 225.3 kīṭādibrahmaparyantaṃ govindānugrahān mune //
HBhVil, 1, 226.2 ityādi kathitaṃ kiṃcin māhātmyaṃ vo munīśvarāḥ //
HBhVil, 2, 127.1 ṛṣayo munayo gāvo devamātara eva ca /
HBhVil, 3, 95.2 asuravibudhasiddhair jñāyate yasya nāntaḥ sakalamunibhir antaś cintyate yo viśuddhaḥ /
HBhVil, 4, 127.2 sarvakālaṃ tilaiḥ snānaṃ punar vyāso 'bravīn muniḥ //
HBhVil, 4, 367.3 na teṣāṃ narakakleśanistāro munisattama //
HBhVil, 5, 33.2 haṃsapātreṇa sarvāṇi cepsitāni labhen mune /
HBhVil, 5, 201.3 taddakṣiṇato muninikaraṃ dṛḍhadharmavāñcham ānāyaparam /
HBhVil, 5, 202.1 dakṣiṇe cāsya muninikaraṃ smaret /
HBhVil, 5, 204.4 saṃprīṇayantam uditābhir amuṃ mahatyā saṃcintayen nabhasi dhātṛsutaṃ munīndram //
HBhVil, 5, 205.5 ata eva munīndraṃ munigaṇaśreṣṭhaṃ dhātṛsutaṃ śrīnāradaṃ nabhasi samyak cintayet /
HBhVil, 5, 205.5 ata eva munīndraṃ munigaṇaśreṣṭhaṃ dhātṛsutaṃ śrīnāradaṃ nabhasi samyak cintayet /
HBhVil, 5, 217.1 sanakādyair munīndraiś ca brahmalokagatair api /
HBhVil, 5, 246.2 kramoditena vidhinā tasya tuṣyāmy ahaṃ mune //
HBhVil, 5, 458.3 tiṣṭhate muniśārdūla vardhante tatra sampadaḥ //