Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 2, 31.1 munikanyā ca sā śāpāttasyāṃ jātāvavātarat /
KSS, 1, 5, 133.1 gacchandadarśa gaṅgāyāṃ so 'tha śākāśinaṃ munim /
KSS, 1, 5, 135.1 taddṛṣṭvā hanta siddho 'smītyagāddarpamasau muniḥ /
KSS, 1, 5, 136.2 yāvannādyāpyahaṃkāraḥ parityaktastvayā mune //
KSS, 1, 5, 138.2 tasmādahaṃkṛtityāgājjñāne yatnaṃ mune kuru //
KSS, 1, 5, 139.1 vinīyaivaṃ muniṃ tena praṇatena kṛtastutiḥ /
KSS, 1, 6, 100.1 putrajanmāvadhiṃ tasyāḥ śāpāntaṃ munayo vyadhuḥ /
KSS, 1, 6, 103.2 ayaṃ hyarthaḥ samādiṣṭastaireva munibhiḥ purā //
KSS, 1, 7, 15.2 bharadvājamuneḥ śiṣyaḥ kṛṣṇasaṃjño mahātapāḥ //
KSS, 1, 7, 16.1 tulyābhilāṣām ālokya sa caikāṃ munikanyakām /
KSS, 1, 7, 17.1 ataḥ sa śapto munibhiravatīrṇa ihādhunā /
KSS, 1, 7, 17.2 sā cāvatīrṇā devītve tasyaiva munikanyakā //
KSS, 2, 1, 9.2 abhūcchāṇḍilyamuninā samaṃ paricayo vane //
KSS, 2, 1, 10.2 mantrapūtaṃ caruṃ rājñīṃ prāśayanmunisattamaḥ //
KSS, 2, 1, 62.1 tacchrutvā muniputro 'tha tatraikastāṃ samāyayau /
KSS, 2, 1, 65.1 so 'pi tāṃ pādapatitāṃ munirāśritavatsalaḥ /
KSS, 2, 1, 67.1 ityuktā muninā sādhvī sā jagrāha mṛgāvatī /
KSS, 2, 2, 75.2 ayamevaṃvidhaḥ śāpo mamābhūtkauśikānmuneḥ //
KSS, 2, 2, 78.1 taddṛṣṭvā sa muniḥ śāpaṃ sadṛśaṃ mayyatho dadhe /
KSS, 2, 2, 205.1 sa ca tasmai munī rājñe saputrāṃ tāṃ samarpayat /
KSS, 2, 6, 76.1 purā ko'pi rururnāma muniputro yadṛcchayā /
KSS, 2, 6, 77.2 sthūlakeśena muninā vardhitāmāśrame nije //
KSS, 2, 6, 85.2 ḍuṇḍubho 'pyavadadbrahmannahaṃ śāpacyuto muniḥ //
KSS, 3, 1, 127.2 akasmānnāradamuniḥ kāntidyotitadiṅmukhaḥ //
KSS, 3, 1, 129.2 prītaḥ sa ca munistasmai dadau prahvāya bhūbhṛte //
KSS, 3, 1, 148.2 bhaṅgisūcanavidhau viśārado nārado muniradarśanaṃ yayau //
KSS, 3, 1, 149.1 sarve ca tasya vacasā munipuṃgavasya yaugandharāyaṇamukhāḥ sacivāstataste /
KSS, 3, 2, 35.1 devatā munayaścāpi vañcanārthaṃ satāṃ gṛhe /
KSS, 3, 2, 36.2 āgatya tasthau durvāsā vañcanaikaraso muniḥ //
KSS, 3, 2, 37.2 ādideśa muniṃ sāpi yatnenopacacāra tam //
KSS, 3, 2, 38.1 ekadā sa muniḥ kuntīṃ jijñāsuḥ sannabhāṣata /
KSS, 3, 2, 40.1 atitaptena cānnena jvalantīm iva tāṃ muniḥ /
KSS, 3, 2, 41.1 sāpi pṛṣṭhena tāṃ pātrīṃ dadhau labdhāśayā muneḥ /
KSS, 3, 2, 42.2 tena tuṣṭo munirbhuktvā dadau tasyāstato varam //
KSS, 3, 2, 43.1 ityāsītsa munistatra tadeṣāvantikāpi te /
KSS, 3, 2, 52.2 etanme nāradamunirvakti sma na ca tanmṛṣā //
KSS, 3, 2, 53.1 kaṃcitkālaṃ ca duḥkhaṃ me tenaiva muninoditam /
KSS, 3, 3, 8.2 nāradākhyaṃ munivaraṃ darśanārthamupāgatam //
KSS, 3, 3, 10.2 dāpaya tvaritaṃ tasmai rājñe tāmurvaśīṃ mune //
KSS, 3, 3, 13.2 jagāma devarājasya nikaṭaṃ nārado muniḥ //
KSS, 3, 3, 137.1 purābhūd gautamo nāma trikālajño mahāmuniḥ /
KSS, 3, 3, 139.2 tacca prabhāvato buddhvā tatrāgādgautamo muniḥ //
KSS, 3, 3, 142.1 satyaṃ tvajjāra ityuktvā vihasansa tato muniḥ /
KSS, 3, 3, 146.1 dattaśāpo yathākāmaṃ tapase sa muniryayau /
KSS, 3, 6, 131.1 tathā hi kiṃ na munayaḥ svadārabhraṃśaśaṅkinaḥ /
KSS, 3, 6, 134.2 munayo 'pi vimuhyanti śrotriyeṣu kathaiva kā //
KSS, 4, 1, 17.2 rājānam āsthānagataṃ nārado munir abhyagāt //
KSS, 4, 1, 23.1 tatra kindamanāmānaṃ sa muniṃ muktasāyakaḥ /
KSS, 4, 1, 24.1 sa munir mṛgarūpaṃ tat tyaktvā kaṇṭhavivartibhiḥ /
KSS, 4, 2, 139.2 pṛṣṭhe tayā patitayā kruddho mām aśapanmuniḥ //
KSS, 4, 2, 142.1 ityahaṃ muninā śaptaḥ siṃhībhūya himācale /
KSS, 5, 2, 14.2 sa sūryatapasaṃ nāma sthaviraṃ munim aikṣata //
KSS, 5, 2, 16.1 praṇāmapūrvakaṃ taṃ ca munim abhyājagāma saḥ /
KSS, 5, 2, 16.2 tenāpyatithisatkārair muninā so 'bhyanandyata //
KSS, 5, 2, 19.2 iti taṃ śaktidevo 'pi sa prahvo munim abhyadhāt //
KSS, 5, 2, 21.1 iti tenāpi muninā gaditaḥ sa viṣādavān /
KSS, 5, 2, 22.1 tataḥ krameṇa jñātārthaḥ sa munistam abhāṣata /
KSS, 5, 2, 27.1 tatra taṃ dīrghatapasaṃ munim āśramavartinam /
KSS, 5, 2, 30.1 ityuktavantaṃ taṃ śaktidevaṃ so 'pyabravīnmuniḥ /
KSS, 5, 2, 37.1 ityuktastena muninā śaktidevaḥ sa tatkṣaṇam /
KSS, 5, 2, 282.2 āvāṃ snāntīrapaśyāva gaṅgāyāṃ munikanyakāḥ //
KSS, 5, 2, 287.1 evaṃ tair munibhiḥ śaptau jātāvāvām ubhāviha /
KSS, 5, 3, 57.1 tatrāgryatapasaṃ nāma muniṃ yauvanadarpataḥ /
KSS, 5, 3, 58.1 atinirbandhinīstāśca muniḥ kruddhaḥ śaśāpa saḥ /
KSS, 5, 3, 60.2 martyabhāvena sarvāsām ādideśa mahāmuniḥ //
KSS, 5, 3, 105.2 muneḥ śāpād ahaṃ hyatra jātābhūvaṃ bhavadgṛhe //
KSS, 5, 3, 107.2 iti me ca sa śāpāntaṃ punarevādiśanmuniḥ //
KSS, 6, 1, 104.1 kanyāyāṃ mayi cābhyāgād ekastatrātithir muniḥ /
KSS, 6, 2, 29.1 dṛṣṭvā tatraikadeśe ca taṃ samādhisthitaṃ munim /
KSS, 6, 2, 31.1 dadarśa cātra rājñīstāḥ parivārya muniṃ sthitāḥ /
KSS, 6, 2, 31.2 kupitaścerṣyayā tasmin khaḍgena prāharanmunau //
KSS, 6, 2, 33.1 tato gate nṛpe tasmin kṛttāṅgam api taṃ munim /
KSS, 6, 2, 38.1 ityuktā muninā sātha tapasā tasya toṣitā /