Occurrences

Harivaṃśa

Harivaṃśa
HV, 2, 21.1 taṃ dṛṣṭvā munayaḥ prāhur eṣa vai muditāḥ prajāḥ /
HV, 3, 8.2 dakṣasya vai duhitari dakṣaśāpabhayān muniḥ //
HV, 3, 9.3 taṃ bhūyo janayāmāsa piteva munipuṃgavam //
HV, 3, 33.1 āpasya putro vaitaṇḍyaḥ śramaḥ śānto munis tathā /
HV, 7, 22.1 vedabāhur yadudhraś ca munir vedaśirās tathā /
HV, 7, 44.3 ete sapta mahātmāno bhaviṣyā munisattamāḥ //
HV, 10, 4.1 ayodhyāṃ caiva rāṣṭraṃ ca tathaivāntaḥpuraṃ muniḥ /
HV, 10, 6.2 na vārayāmāsa munir vasiṣṭhaḥ kāraṇena hi //
HV, 10, 12.2 abhiṣekṣyāmy ahaṃ putram asyety evaṃ matir muneḥ //
HV, 10, 19.2 tena tasmai varaṃ prādān muniḥ prītas triśaṅkave /
HV, 10, 20.2 abhiṣicya ca rājye ca yājayāmāsa taṃ muniḥ /
HV, 10, 57.2 ekaṃ vaṃśadharaṃ tv ekā tathety āha tato muniḥ //
HV, 12, 15.2 prajādharmaṃ ca kāmaṃ ca vartayāmo mahāmune //
HV, 13, 49.1 amūrtimantaḥ pitaro dharmamūrtidharā mune /
HV, 13, 69.1 devakāryād api mune pitṛkāryaṃ viśiṣyate /
HV, 16, 28.2 tyaktvā sahacarīdharmaṃ munayo dharmacāriṇaḥ //
HV, 16, 29.1 sumanā muniḥ suvāk śuddhaḥ pañcamaś chidradarśanaḥ /
HV, 20, 28.1 tasya tat prāpya duṣprāpyam aiśvaryaṃ munisatkṛtam /
HV, 22, 2.2 tenāsau mokṣam āsthāya brahmabhūto 'bhavan muniḥ //
HV, 23, 51.1 bṛhaspater aṅgirasaḥ putro rājan mahāmuniḥ /
HV, 23, 92.2 bhārgavaḥ kauśikatvaṃ hi prāptaḥ sa munisattamaḥ //
HV, 23, 117.1 upādhyāyas tu devānāṃ devāpir abhavan muniḥ /
HV, 23, 155.1 rāmāt tato 'sya mṛtyur vai tasya śāpān mahāmuneḥ /