Occurrences

Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Hitopadeśa
Tantrāloka
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Mahābhārata
MBh, 1, 2, 29.1 yat tu śaunakasattre te bhāratākhyānavistaram /
MBh, 1, 2, 95.1 ityetad ādhiparvoktaṃ prathamaṃ bahuvistaram /
MBh, 1, 2, 126.2 rāmāyaṇam upākhyānam atraiva bahuvistaram /
MBh, 1, 2, 126.67 vrīhidrauṇikam ākhyānam atraiva bahuvistaram /
MBh, 1, 2, 126.72 rāmāyaṇam upākhyānam atraiva bahuvistaram /
MBh, 12, 316, 36.1 vidyā karma ca śauryaṃ ca jñānaṃ ca bahuvistaram /
Rāmāyaṇa
Rām, Utt, 68, 1.1 purā tretāyuge hyāsīd araṇyaṃ bahuvistaram /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 5.1 kriyate 'ṣṭāṅgahṛdayaṃ nātisaṃkṣepavistaram /
Harivaṃśa
HV, 1, 8.1 mahābhāratam ākhyānaṃ bahvarthaṃ bahuvistaram /
Kūrmapurāṇa
KūPur, 2, 43, 2.2 kathitā bhavatā dharmā mokṣajñānaṃ savistaram /
Liṅgapurāṇa
LiPur, 1, 2, 49.2 brahmaṇaścaiva mokṣasya vijñānaṃ tu suvistaram //
LiPur, 1, 99, 4.3 brahmaṇā kathitaṃ pūrvaṃ daṇḍine tat suvistaram //
LiPur, 2, 25, 29.2 ṣaṭtriṃśadaṅgulāyāmamaṣṭāṅgulasavistaram //
Hitopadeśa
Hitop, 2, 156.2 saṃjīvako brūte mitra tathāpi savistaraṃ manogatam ucyatām /
Tantrāloka
TĀ, 3, 294.1 iti kathitamidaṃ suvistaraṃ paramaṃ śāmbhavamātmavedanam //
TĀ, 12, 16.1 avidhijño vidhijñaś cety evamādi suvistaram /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 183, 17.1 iti te kathitaṃ samyakkedārākhyaṃ savistaram /
Sātvatatantra
SātT, 1, 33.2 yato 'cetanam evāsīt kevalaṃ sarvavistaram //