Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 1, 1.2 maitreyaḥ paripapraccha praṇipatyābhivādya ca //
ViPur, 1, 1, 4.2 babhūva bhūyaś ca yathā mahābhāga bhaviṣyati //
ViPur, 1, 1, 5.1 yanmayaṃ ca jagad brahman yataś caitac carācaram /
ViPur, 1, 1, 5.1 yanmayaṃ ca jagad brahman yataś caitac carācaram /
ViPur, 1, 1, 5.2 līnam āsīd yathā yatra layam eṣyati yatra ca //
ViPur, 1, 1, 6.1 yatpramāṇāni bhūtāni devādīnāṃ ca saṃbhavam /
ViPur, 1, 1, 6.2 samudraparvatānāṃ ca saṃsthānaṃ ca yathā bhuvaḥ //
ViPur, 1, 1, 6.2 samudraparvatānāṃ ca saṃsthānaṃ ca yathā bhuvaḥ //
ViPur, 1, 1, 7.1 sūryādīnāṃ ca saṃsthānaṃ pramāṇaṃ munisattama /
ViPur, 1, 1, 7.2 devādīnāṃ tathā vaṃśān manūn manvantarāṇi ca //
ViPur, 1, 1, 8.1 kalpān kalpavikalpāṃś ca caturyugavikalpitān /
ViPur, 1, 1, 8.2 kalpāntasya svarūpaṃ ca yugadharmāṃś ca kṛtsnaśaḥ //
ViPur, 1, 1, 8.2 kalpāntasya svarūpaṃ ca yugadharmāṃś ca kṛtsnaśaḥ //
ViPur, 1, 1, 9.1 devarṣipārthivānāṃ ca caritaṃ yan mahāmune /
ViPur, 1, 1, 10.1 dharmāṃś ca brāhmaṇādīnāṃ tathā cāśramavāsinām /
ViPur, 1, 1, 10.1 dharmāṃś ca brāhmaṇādīnāṃ tathā cāśramavāsinām /
ViPur, 1, 1, 14.2 bhasmīkṛtāś ca śataśas tasmin satre niśācarāḥ //
ViPur, 1, 1, 18.2 yaśasas tapasaś caiva krodho nāśakaraḥ paraḥ //
ViPur, 1, 1, 22.2 samprāptaś ca tadā tatra pulastyo brahmaṇaḥ sutaḥ //
ViPur, 1, 1, 26.2 devatāpāramārthyaṃ ca yathāvad vetsyate bhavān //
ViPur, 1, 1, 27.1 pravṛtte ca nivṛtte ca karmaṇy astamalā matiḥ /
ViPur, 1, 1, 27.1 pravṛtte ca nivṛtte ca karmaṇy astamalā matiḥ /
ViPur, 1, 1, 28.1 tataś ca bhagavān prāha vasiṣṭho me pitāmahaḥ /
ViPur, 1, 1, 29.1 iti pūrvaṃ vasiṣṭhena pulastyena ca dhīmatā /
ViPur, 1, 1, 31.1 viṣṇoḥ sakāśād udbhūtaṃ jagat tatraiva ca sthitam /
ViPur, 1, 1, 31.2 sthitisaṃyamakartāsau jagato 'sya jagac ca saḥ //
ViPur, 1, 2, 2.1 namo hiraṇyagarbhāya haraye śaṃkarāya ca /
ViPur, 1, 2, 9.1 taiś coktaṃ purukutsāya bhūbhuje narmadātaṭe /
ViPur, 1, 2, 9.2 sārasvatāya tenāpi mama sārasvatena ca //
ViPur, 1, 2, 12.1 sarvatrāsau samastaṃ ca vasaty atreti vai yataḥ /
ViPur, 1, 2, 13.2 ekasvarūpaṃ ca sadā heyābhāvāc ca nirmalam //
ViPur, 1, 2, 13.2 ekasvarūpaṃ ca sadā heyābhāvāc ca nirmalam //
ViPur, 1, 2, 14.2 tathā puruṣarūpeṇa kālarūpeṇa ca sthitam //
ViPur, 1, 2, 18.1 vyaktaṃ viṣṇus tathāvyaktaṃ puruṣaḥ kāla eva ca /
ViPur, 1, 2, 22.2 paṭhanti caitam evārthaṃ pradhānapratipādakam //
ViPur, 1, 2, 23.1 nāho na rātrir na nabho na bhūmir nāsīt tamo jyotir abhūn na cānyat /
ViPur, 1, 2, 24.1 viṣṇoḥ svarūpāt parato hi te 'nye rūpe pradhānaṃ puruṣaś ca vipra /
ViPur, 1, 2, 25.1 prakṛtau ca sthitaṃ vyaktam atītapralaye tu yat /
ViPur, 1, 2, 29.1 pradhānaṃ puruṣaṃ cāpi praviśyātmecchayā hariḥ /
ViPur, 1, 2, 31.1 sa eva kṣobhako brahman kṣobhyaś ca puruṣottamaḥ /
ViPur, 1, 2, 31.2 sa saṃkocavikāsābhyāṃ pradhānatve 'pi ca sthitaḥ //
ViPur, 1, 2, 32.1 vikāsāṇusvarūpaiś ca brahmarūpādibhis tathā /
ViPur, 1, 2, 32.2 vyaktasvarūpaś ca tathā viṣṇuḥ sarveśvareśvaraḥ //
ViPur, 1, 2, 34.2 sāttviko rājasaś caiva tāmasaś ca tridhā mahān /
ViPur, 1, 2, 34.2 sāttviko rājasaś caiva tāmasaś ca tridhā mahān /
ViPur, 1, 2, 35.1 vaikārikas taijasaś ca bhūtādiś caiva tāmasaḥ /
ViPur, 1, 2, 35.1 vaikārikas taijasaś ca bhūtādiś caiva tāmasaḥ /
ViPur, 1, 2, 41.2 jyotiś cāpi vikurvāṇaṃ rasamātraṃ sasarja ha //
ViPur, 1, 2, 42.1 sambhavanti tato 'mbhāṃsi rasādhārāṇi tāni ca /
ViPur, 1, 2, 42.2 rasamātrāṇi cāmbhāṃsi rūpamātraṃ samāvṛṇot //
ViPur, 1, 2, 43.1 vikurvāṇāni cāmbhāṃsi gandhamātraṃ sasarjire /
ViPur, 1, 2, 45.1 na śāntā nāpi ghorās te na mūḍhāś cāviśeṣiṇaḥ /
ViPur, 1, 2, 46.2 ekādaśaṃ manaś cātra devā vaikārikāḥ smṛtāḥ //
ViPur, 1, 2, 47.1 tvak cakṣur nāsikā jihvā śrotram atra ca pañcamam /
ViPur, 1, 2, 48.1 pāyūpasthau karau pādau vāk ca maitreya pañcamī /
ViPur, 1, 2, 48.2 visargaśilpagatyukti karma teṣāṃ ca kathyate //
ViPur, 1, 2, 50.1 śāntā ghorāś ca mūḍhāś ca viśeṣās tena te smṛtāḥ //
ViPur, 1, 2, 50.1 śāntā ghorāś ca mūḍhāś ca viśeṣās tena te smṛtāḥ //
ViPur, 1, 2, 52.2 ekasaṃghātalakṣyāś ca samprāpyaikyam aśeṣataḥ //
ViPur, 1, 2, 53.1 puruṣādhiṣṭhitatvācca avyaktānugraheṇa ca /
ViPur, 1, 2, 53.1 puruṣādhiṣṭhitatvācca avyaktānugraheṇa ca /
ViPur, 1, 2, 56.1 merur ulbam abhūt tasya jarāyuś ca mahīdharāḥ /
ViPur, 1, 2, 56.2 garbhodakaṃ samudrāś ca tasyāsan sumahātmanaḥ //
ViPur, 1, 2, 57.1 sādridvīpasamudrāś ca sajyotir lokasaṃgrahaḥ /
ViPur, 1, 2, 61.1 sṛṣṭaṃ ca pāty anuyugaṃ yāvat kalpavikalpanā /
ViPur, 1, 2, 62.1 tamoudrekī ca kalpānte rudrarūpī janārdanaḥ /
ViPur, 1, 2, 64.1 prabuddhaś ca punaḥ sṛṣṭiṃ karoti brahmarūpadhṛk //
ViPur, 1, 2, 66.1 sraṣṭā sṛjati cātmānaṃ viṣṇuḥ pālyaṃ ca pāti ca /
ViPur, 1, 2, 66.1 sraṣṭā sṛjati cātmānaṃ viṣṇuḥ pālyaṃ ca pāti ca /
ViPur, 1, 2, 66.1 sraṣṭā sṛjati cātmānaṃ viṣṇuḥ pālyaṃ ca pāti ca /
ViPur, 1, 2, 66.2 upasaṃharate cānte saṃhartā ca svayaṃ prabhuḥ //
ViPur, 1, 2, 66.2 upasaṃharate cānte saṃhartā ca svayaṃ prabhuḥ //
ViPur, 1, 2, 67.1 pṛthivy āpas tathā tejo vāyur ākāśam eva ca /
ViPur, 1, 2, 69.1 sa eva sṛjyaḥ sa ca sargakartā sa eva pāty atti ca pālyate ca /
ViPur, 1, 2, 69.1 sa eva sṛjyaḥ sa ca sargakartā sa eva pāty atti ca pālyate ca /
ViPur, 1, 2, 69.1 sa eva sṛjyaḥ sa ca sargakartā sa eva pāty atti ca pālyate ca /
ViPur, 1, 3, 5.2 tat parākhyaṃ tadardhaṃ ca parārdham abhidhīyate //
ViPur, 1, 3, 6.1 kālasvarūpaṃ viṣṇoś ca yan mayoktaṃ tavānagha /
ViPur, 1, 3, 7.1 anyeṣāṃ caiva jantūnāṃ carāṇām acarāś ca ye /
ViPur, 1, 3, 7.1 anyeṣāṃ caiva jantūnāṃ carāṇām acarāś ca ye /
ViPur, 1, 3, 7.2 bhūbhūbhṛtsāgarādīnām aśeṣāṇāṃ ca sattama //
ViPur, 1, 3, 12.1 catvāri trīṇi dve caikaṃ kṛtādiṣu yathākramam /
ViPur, 1, 3, 13.2 saṃdhyāṃśakaś ca tattulyo yugasyānantaro hi saḥ //
ViPur, 1, 3, 15.1 kṛtaṃ tretā dvāparaś ca kaliś caiva caturyugam /
ViPur, 1, 3, 15.1 kṛtaṃ tretā dvāparaś ca kaliś caiva caturyugam /
ViPur, 1, 3, 15.2 procyate tatsahasraṃ ca brahmaṇo divasaṃ mune //
ViPur, 1, 3, 16.2 bhavanti parimāṇaṃ ca teṣāṃ kālakṛtaṃ śṛṇu //
ViPur, 1, 3, 17.2 ekakāle hi sṛjyante saṃhriyante ca pūrvavat //
ViPur, 1, 3, 18.2 manvantaraṃ manoḥ kālaḥ surādīnāṃ ca sattama //
ViPur, 1, 3, 21.1 viṃśatiś ca sahasrāṇi kālo 'yam adhikaṃ vinā /
ViPur, 1, 3, 26.1 evaṃ tu brahmaṇo varṣam evaṃ varṣaśataṃ ca yat /
ViPur, 1, 4, 5.1 imaṃ codāharanty atra ślokaṃ nārāyaṇaṃ prati /
ViPur, 1, 4, 13.2 tathānyāni ca bhūtāni gaganādīny aśeṣataḥ //
ViPur, 1, 4, 19.2 buddhyā ca yat paricchedyaṃ tad rūpam akhilaṃ tava //
ViPur, 1, 4, 23.1 sūryādayo grahāstārā nakṣatrāṇyakhilāni ca /
ViPur, 1, 4, 23.2 mūrtāmūrtamadṛśyaṃ ca dṛśyaṃ ca puruṣottama //
ViPur, 1, 4, 23.2 mūrtāmūrtamadṛśyaṃ ca dṛśyaṃ ca puruṣottama //
ViPur, 1, 4, 24.1 yaccoktaṃ yacca naivoktaṃ mayātra parameśvara /
ViPur, 1, 4, 24.1 yaccoktaṃ yacca naivoktaṃ mayātra parameśvara /
ViPur, 1, 4, 31.2 prasūtināśasthitihetur īśvaras tvam eva nānyat paramaṃ ca yat padam //
ViPur, 1, 4, 32.1 pādeṣu vedāstava yūpadaṃṣṭra danteṣu yajñāścitayaśca vaktre /
ViPur, 1, 4, 45.3 ujjahāra kṣitiṃ kṣipraṃ nyastavāṃś ca mahārṇave //
ViPur, 1, 5, 2.1 yadguṇaṃ yatsvabhāvaṃ ca yadrūpaṃ ca jagad dvija /
ViPur, 1, 5, 2.1 yadguṇaṃ yatsvabhāvaṃ ca yadrūpaṃ ca jagad dvija /
ViPur, 1, 5, 6.2 bahir antaś cāprakāśaḥ saṃvṛtātmā nagātmakaḥ //
ViPur, 1, 5, 7.1 mukhyā nagā yataś coktā mukhyasargas tatas tv ayam //
ViPur, 1, 5, 10.2 utpathagrāhiṇaś caiva te 'jñāne jñānamāninaḥ //
ViPur, 1, 5, 11.2 antaḥprakāśās te sarve āvṛtāś ca parasparam //
ViPur, 1, 5, 13.1 te sukhaprītibahulā bahir antaś ca nāvṛtāḥ /
ViPur, 1, 5, 13.2 prakāśā bahir antaś ca ūrdhvasrotodbhavāḥ smṛtāḥ //
ViPur, 1, 5, 17.2 te ca prakāśabahulās tamoudriktā rajo'dhikāḥ //
ViPur, 1, 5, 18.1 tasmāt te duḥkhabahulā bhūyo bhūyaś ca kāriṇaḥ /
ViPur, 1, 5, 18.2 prakāśā bahir antaś ca manuṣyāḥ sādhakās tu te //
ViPur, 1, 5, 20.1 tanmātrāṇāṃ dvitīyaś ca bhūtasargas tu sa smṛtaḥ /
ViPur, 1, 5, 22.1 pañcamas tu ca yaḥ proktas tairyagyonyaḥ sa ucyate /
ViPur, 1, 5, 24.1 aṣṭamo 'nugrahaḥ sargaḥ sāttvikas tāmasaś ca saḥ /
ViPur, 1, 5, 25.1 prākṛto vaikṛtaś caiva kaumāro navamaḥ smṛtaḥ /
ViPur, 1, 5, 26.1 prākṛtā vaikṛtāś caiva jagato mūlahetavaḥ /
ViPur, 1, 5, 30.1 tato devāsurapitṝn manuṣyāṃś ca catuṣṭayam /
ViPur, 1, 5, 36.2 sā cotsṛṣṭābhavat saṃdhyā dinanaktāntarasthitā //
ViPur, 1, 5, 44.2 hīnāś ca śiraso bhūyaḥ samārohanta tacchiraḥ //
ViPur, 1, 5, 48.2 sṛṣṭavān udarād gāś ca pārśvābhyāṃ ca prajāpatiḥ //
ViPur, 1, 5, 48.2 sṛṣṭavān udarād gāś ca pārśvābhyāṃ ca prajāpatiḥ //
ViPur, 1, 5, 49.1 padbhyāṃ cāśvān samātaṅgān rāsabhān gavayān mṛgān /
ViPur, 1, 5, 49.2 uṣṭrān aśvatarāṃścaiva nyaṅkūn anyāś ca jātayaḥ //
ViPur, 1, 5, 49.2 uṣṭrān aśvatarāṃścaiva nyaṅkūn anyāś ca jātayaḥ //
ViPur, 1, 5, 51.2 etān grāmyān paśūn āhur āraṇyāṃśca nibodha me //
ViPur, 1, 5, 53.1 gāyatraṃ ca ṛcaś caiva trivṛtsāma rathantaram /
ViPur, 1, 5, 53.1 gāyatraṃ ca ṛcaś caiva trivṛtsāma rathantaram /
ViPur, 1, 5, 53.2 agniṣṭomaṃ ca yajñānāṃ nirmame prathamān mukhāt //
ViPur, 1, 5, 54.2 bṛhatsāma tathokthaṃ ca dakṣiṇād asṛjan mukhāt //
ViPur, 1, 5, 55.2 vairūpam atirātraṃ ca paścimād asṛjan mukhāt //
ViPur, 1, 5, 56.1 ekaviṃśam atharvāṇam āptoryāmāṇam eva ca /
ViPur, 1, 5, 57.2 devāsurapitṝn sṛṣṭvā manuṣyāṃś ca prajāpatiḥ //
ViPur, 1, 5, 59.1 narakiṃnararakṣāṃsi vayaḥpaśumṛgoragān avyayaṃ ca vyayaṃ caiva yad idaṃ sthāṇujaṅgamam //
ViPur, 1, 5, 59.1 narakiṃnararakṣāṃsi vayaḥpaśumṛgoragān avyayaṃ ca vyayaṃ caiva yad idaṃ sthāṇujaṅgamam //
ViPur, 1, 5, 62.1 indriyārtheṣu bhūteṣu śarīreṣu ca sa prabhuḥ /
ViPur, 1, 5, 62.2 nānātvaṃ viniyogāṃśca dhātaivaṃ vyasṛjat svayam //
ViPur, 1, 5, 63.1 nāmarūpaṃ ca bhūtānāṃ kṛtyānāṃ ca prapañcanam /
ViPur, 1, 5, 63.1 nāmarūpaṃ ca bhūtānāṃ kṛtyānāṃ ca prapañcanam /
ViPur, 1, 6, 2.1 yathā ca varṇān asṛjad yadguṇāṃś ca mahāmune /
ViPur, 1, 6, 2.1 yathā ca varṇān asṛjad yadguṇāṃś ca mahāmune /
ViPur, 1, 6, 2.2 yacca teṣāṃ smṛtaṃ karma viprādīnāṃ tad ucyatām //
ViPur, 1, 6, 4.2 rajasā tamasā caiva samudriktās tathorutaḥ //
ViPur, 1, 6, 6.1 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś ca dvijasattama /
ViPur, 1, 6, 6.2 pādoruvakṣaḥsthalato mukhataś ca samudgatāḥ //
ViPur, 1, 6, 13.1 śuddhe ca tāsāṃ manasi śuddhe 'ntaḥsaṃsthite harau /
ViPur, 1, 6, 14.1 tataḥ kālātmako yo 'sau sa cāṃśaḥ kathito hareḥ /
ViPur, 1, 6, 16.2 rasollāsādayaś cānyāḥ siddhayo 'ṣṭau bhavanti yāḥ //
ViPur, 1, 6, 17.1 tāsu kṣīṇāsv aśeṣāsu vardhamāne ca pātake /
ViPur, 1, 6, 18.2 kṛtrimaṃ ca tathā durgaṃ purakharvaṭakādi yat //
ViPur, 1, 6, 19.1 gṛhāṇi ca yathānyāyaṃ teṣu cakruḥ purādiṣu /
ViPur, 1, 6, 20.2 vārtopāyaṃ tataś cakrur hastasiddhiṃ ca karmajām //
ViPur, 1, 6, 21.1 vrīhayaś ca yavāś caiva godhūmā aṇavas tilāḥ /
ViPur, 1, 6, 21.1 vrīhayaś ca yavāś caiva godhūmā aṇavas tilāḥ /
ViPur, 1, 6, 21.2 priyaṃgavo hy udārāś ca koradūṣāḥ satīnakāḥ //
ViPur, 1, 6, 22.1 māṣā mudgā masūrāś ca niṣpāvāḥ sakulatthakāḥ /
ViPur, 1, 6, 22.2 āḍhakyaś caṇakāś caiva śaṇāḥ saptadaśa smṛtāḥ //
ViPur, 1, 6, 23.2 oṣadhyo yajñiyāś caiva grāmyāraṇyāś caturdaśa //
ViPur, 1, 6, 27.1 etāś ca saha yajñena prajānāṃ kāraṇaṃ param /
ViPur, 1, 6, 30.1 vedavādāṃs tathā vedān yajñakarmādikaṃ ca yat /
ViPur, 1, 6, 33.1 varṇānām āśramāṇāṃ ca dharmān dharmabhṛtāṃ vara /
ViPur, 1, 6, 33.2 lokāṃś ca sarvavarṇānāṃ samyagdharmānupālinām //
ViPur, 1, 6, 42.2 sthānam etat samākhyātaṃ svadharmatyāginaś ca ye //
ViPur, 1, 7, 2.2 devādyāḥ sthāvarāntāś ca traiguṇyaviṣaye sthitāḥ //
ViPur, 1, 7, 3.1 evaṃ bhūtāni sṛṣṭāni carāṇi sthāvarāṇi ca //
ViPur, 1, 7, 5.2 marīciṃ dakṣam atriṃ ca vasiṣṭhaṃ caiva mānasān //
ViPur, 1, 7, 5.2 marīciṃ dakṣam atriṃ ca vasiṣṭhaṃ caiva mānasān //
ViPur, 1, 7, 7.1 sanandanādayo ye ca pūrvaṃ sṛṣṭās tu vedhasā /
ViPur, 1, 7, 12.2 bibheda puruṣatvaṃ ca daśadhā caikadhā ca saḥ //
ViPur, 1, 7, 12.2 bibheda puruṣatvaṃ ca daśadhā caikadhā ca saḥ //
ViPur, 1, 7, 12.2 bibheda puruṣatvaṃ ca daśadhā caikadhā ca saḥ //
ViPur, 1, 7, 13.1 saumyāsaumyais tathā śāntaiḥ strītvaṃ ca sa prabhuḥ /
ViPur, 1, 7, 15.1 śatarūpāṃ ca tāṃ nārīṃ taponirdhūtakalmaṣām /
ViPur, 1, 7, 16.1 tasmācca puruṣād devī śatarūpā vyajāyata /
ViPur, 1, 7, 16.3 kanyādvayaṃ ca dharmajña rūpaudāryaguṇānvitam //
ViPur, 1, 7, 19.1 prasūtyāṃ ca tathā dakṣaś catasro viṃśatiṃ tathā /
ViPur, 1, 7, 22.2 sannatiś cānasūyā ca ūrjā svāhā svadhā tathā //
ViPur, 1, 7, 22.2 sannatiś cānasūyā ca ūrjā svāhā svadhā tathā //
ViPur, 1, 7, 23.1 bhṛgur bhavo marīciś ca tathā caivāṅgirā muniḥ /
ViPur, 1, 7, 23.1 bhṛgur bhavo marīciś ca tathā caivāṅgirā muniḥ /
ViPur, 1, 7, 23.2 pulastyaḥ pulahaś caiva kratuś carṣivaras tathā //
ViPur, 1, 7, 23.2 pulastyaḥ pulahaś caiva kratuś carṣivaras tathā //
ViPur, 1, 7, 24.1 atrir vasiṣṭho vahniś ca pitaraś ca yathākramam /
ViPur, 1, 7, 24.1 atrir vasiṣṭho vahniś ca pitaraś ca yathākramam /
ViPur, 1, 7, 25.2 saṃtoṣaṃ ca tathā tuṣṭir lobhaṃ puṣṭir asūyata //
ViPur, 1, 7, 26.1 medhā śrutaṃ kriyā daṇḍaṃ nayaṃ vinayam eva ca /
ViPur, 1, 7, 28.2 kanyā ca nikṛtis tābhyāṃ bhayaṃ narakam eva ca //
ViPur, 1, 7, 28.2 kanyā ca nikṛtis tābhyāṃ bhayaṃ narakam eva ca //
ViPur, 1, 7, 29.1 māyā ca vedanā caiva mithunaṃ tv idam etayoḥ /
ViPur, 1, 7, 29.1 māyā ca vedanā caiva mithunaṃ tv idam etayoḥ /
ViPur, 1, 7, 30.1 vedanā svasutaṃ cāpi duḥkhaṃ jajñe 'tha rauravāt /
ViPur, 1, 7, 30.2 mṛtyor vyādhijarāśokatṛṣṇākrodhāś ca jajñire //
ViPur, 1, 7, 31.1 duḥkhottarāḥ smṛtā hy ete sarve cādharmalakṣaṇāḥ /
ViPur, 1, 7, 33.1 dakṣo marīcir atriś ca bhṛgvādyāś ca prajeśvarāḥ /
ViPur, 1, 7, 33.1 dakṣo marīcir atriś ca bhṛgvādyāś ca prajeśvarāḥ /
ViPur, 1, 7, 34.1 manavo manuputrāś ca bhūpā vīryadharāś ca ye /
ViPur, 1, 7, 34.1 manavo manuputrāś ca bhūpā vīryadharāś ca ye /
ViPur, 1, 7, 35.3 nityābhāvaś ca teṣāṃ vai svarūpaṃ mama kathyatām //
ViPur, 1, 7, 36.2 sargasthitivināśāṃś ca bhagavān madhusūdanaḥ /
ViPur, 1, 7, 37.2 nityaś ca sarvabhūtānāṃ pralayo 'yaṃ caturvidhaḥ //
ViPur, 1, 7, 38.2 prayāti prākṛte caiva brahmāṇḍaṃ prakṛtau layam //
ViPur, 1, 8, 3.1 rudan vai susvaraṃ so 'tha dravaṃś ca dvijasattama /
ViPur, 1, 8, 5.2 sthānāni caiṣām aṣṭānāṃ patnīḥ putrāṃś ca vai vibhuḥ //
ViPur, 1, 8, 5.2 sthānāni caiṣām aṣṭānāṃ patnīḥ putrāṃś ca vai vibhuḥ //
ViPur, 1, 8, 7.2 sūryo jalaṃ mahī vāyur vahnir ākāśam eva ca /
ViPur, 1, 8, 8.1 suvarcalā tathaivoṣā vikeśī cāparā śivā /
ViPur, 1, 8, 8.2 svāhā diśas tathā dīkṣā rohiṇī ca yathākramam //
ViPur, 1, 8, 10.1 yeṣāṃ sūtiprasūtaiś ca idam āpūritaṃ jagat //
ViPur, 1, 8, 11.2 skandaḥ svargo 'tha saṃtāno budhaś cānukramāt sutāḥ //
ViPur, 1, 8, 12.2 dakṣakopācca tatyāja sā satī svaṃ kalevaram //
ViPur, 1, 8, 13.2 upayeme punaś comām ananyāṃ bhagavān bhavaḥ //
ViPur, 1, 8, 14.2 śriyaṃ ca devadevasya patnī nārāyaṇasya yā //
ViPur, 1, 8, 31.2 dhvajaś ca puṇḍarīkākṣaḥ patākā kamalālayā //
ViPur, 1, 8, 32.2 ratirāgau ca dharmajña lakṣmīr govinda eva ca //
ViPur, 1, 8, 32.2 ratirāgau ca dharmajña lakṣmīr govinda eva ca //
ViPur, 1, 9, 1.2 idaṃ ca śṛṇu maitreya yat pṛṣṭo 'ham iha tvayā /
ViPur, 1, 9, 11.2 maitreya devarājānaṃ kruddhaś caitad uvāca ha //
ViPur, 1, 9, 13.2 harṣotphullakapolena na cāpi śirasā dhṛtā //
ViPur, 1, 9, 20.2 nāhaṃ kṛpāluhṛdayo na ca māṃ bhajate kṣamā /
ViPur, 1, 9, 27.2 na ca dānādidharmeṣu manaś cakre tadā janaḥ //
ViPur, 1, 9, 29.1 yataḥ sattvaṃ tato lakṣmīḥ sattvaṃ bhūtyanusāri ca /
ViPur, 1, 9, 30.1 balaśauryādyabhāvaś ca puruṣāṇāṃ guṇair vinā /
ViPur, 1, 9, 40.2 samastānāṃ gariṣṭhaṃ ca bhūrādīnāṃ garīyasām //
ViPur, 1, 9, 41.2 sarvabhūtaś ca yo devaḥ parāṇām api yaḥ paraḥ //
ViPur, 1, 9, 43.1 sattvādayo na santīśe yatra ca prākṛtā guṇāḥ /
ViPur, 1, 9, 46.1 yaḥ kāraṇaṃ ca kāryaṃ ca kāraṇasyāpi kāraṇam /
ViPur, 1, 9, 46.1 yaḥ kāraṇaṃ ca kāryaṃ ca kāraṇasyāpi kāraṇam /
ViPur, 1, 9, 46.2 kāryasyāpi ca yaḥ kāryaṃ prasīdatu sa no hariḥ //
ViPur, 1, 9, 47.2 tatkāryakāryabhūto yas tataś ca praṇato 'smi tam //
ViPur, 1, 9, 49.1 bhoktāraṃ bhojyabhūtaṃ ca sraṣṭāraṃ sṛjyam eva ca /
ViPur, 1, 9, 49.1 bhoktāraṃ bhojyabhūtaṃ ca sraṣṭāraṃ sṛjyam eva ca /
ViPur, 1, 9, 51.1 na sthūlaṃ na ca sūkṣmaṃ yan na viśeṣaṇagocaram /
ViPur, 1, 9, 53.1 yan na devā na munayo na cāhaṃ na ca śaṃkaraḥ /
ViPur, 1, 9, 53.1 yan na devā na munayo na cāhaṃ na ca śaṃkaraḥ /
ViPur, 1, 9, 60.1 ādyo yajñaḥ pumān īḍyo yaḥ pūrveṣāṃ ca pūrvajaḥ /
ViPur, 1, 9, 63.1 aśvinau vasavaś ceme sarve caite marudgaṇāḥ /
ViPur, 1, 9, 63.1 aśvinau vasavaś ceme sarve caite marudgaṇāḥ /
ViPur, 1, 9, 63.2 sādhyā viśve tathā devā devendraś cāyam īśvaraḥ //
ViPur, 1, 9, 70.2 vettā vedyaṃ ca sarvātmaṃs tvanmayaṃ cākhilaṃ jagat //
ViPur, 1, 9, 70.2 vettā vedyaṃ ca sarvātmaṃs tvanmayaṃ cākhilaṃ jagat //
ViPur, 1, 9, 77.1 sāmapūrvaṃ ca daiteyās tatra sāhāyyakarmaṇi /
ViPur, 1, 9, 78.1 mathyamāne ca tatrābdhau yat samutpadyate 'mṛtam /
ViPur, 1, 9, 78.2 tatpānād balino yūyam amarāś ca bhaviṣyatha //
ViPur, 1, 9, 79.1 tathā cāhaṃ kariṣyāmi te yathā tridaśadviṣaḥ /
ViPur, 1, 9, 82.1 manthānaṃ mandaraṃ kṛtvā netraṃ kṛtvā ca vāsukim /
ViPur, 1, 9, 85.2 pucchapradeśe varṣadbhis tadā cāpyāyitāḥ surāḥ //
ViPur, 1, 9, 87.2 cakarṣa nāgarājānaṃ daityamadhye 'pareṇa ca //
ViPur, 1, 9, 91.1 jagmur mudaṃ tato devā dānavāś ca mahāmune /
ViPur, 1, 9, 91.2 vyākṣiptacetasaś caiva babhūvuḥ stimitekṣaṇāḥ //
ViPur, 1, 9, 94.1 rūpaudāryaguṇopetas tataś cāpsarasāṃ gaṇaḥ /
ViPur, 1, 9, 95.2 jagṛhuś ca viṣaṃ nāgāḥ kṣīrodābdhisamutthitam //
ViPur, 1, 9, 100.2 ghṛtācīpramukhā brahman nanṛtuś cāpsarogaṇāḥ //
ViPur, 1, 9, 108.2 udyatāyudhanistriṃśā daityās tāṃś ca samabhyayuḥ //
ViPur, 1, 9, 109.1 pīte 'mṛte ca balibhir devair daityacamūs tadā /
ViPur, 1, 9, 109.2 vadhyamānā diśo bheje pātālaṃ ca viveśa vai //
ViPur, 1, 9, 111.2 jyotīṃṣi ca yathāmārgaṃ prayayur munisattama //
ViPur, 1, 9, 112.1 jajvāla bhagavāṃścoccaiścārudīptir vibhāvasuḥ /
ViPur, 1, 9, 112.2 dharme ca sarvabhūtānāṃ tadā matir ajāyata //
ViPur, 1, 9, 113.1 śriyā juṣṭaṃ ca trailokyaṃ babhūva dvijasattama /
ViPur, 1, 9, 113.2 śakraś ca tridaśaśreṣṭhaḥ punaḥ śrīmān ajāyata //
ViPur, 1, 9, 117.1 yajñavidyā mahāvidyā guhyavidyā ca śobhane /
ViPur, 1, 9, 117.2 ātmavidyā ca devi tvaṃ vimuktiphaladāyinī //
ViPur, 1, 9, 118.1 ānvīkṣikī trayī vārtā daṇḍanītis tvam eva ca /
ViPur, 1, 9, 123.2 tvayaitad viṣṇunā cāmba jagad vyāptaṃ carācaram //
ViPur, 1, 9, 124.2 mā śarīraṃ kalatraṃ ca tyajethāḥ sarvapāvani //
ViPur, 1, 9, 127.2 kulaiśvaryaiś ca yujyante puruṣā nirguṇā api //
ViPur, 1, 9, 128.2 sa śūraḥ sa ca vikrānto yas tvayā devi vīkṣitaḥ //
ViPur, 1, 9, 133.2 varadā yadi me devi varārho yadi cāpy aham /
ViPur, 1, 9, 136.1 yaś ca sāyaṃ tathā prātaḥ stotreṇānena mānavaḥ /
ViPur, 1, 9, 140.1 punaś ca padmā sambhūtā ādityo 'bhūd yadā hariḥ /
ViPur, 1, 9, 141.2 anyeṣu cāvatāreṣu viṣṇor eṣā sahāyinī //
ViPur, 1, 9, 142.1 devatve devadeheyaṃ manuṣyatve ca mānuṣī /
ViPur, 1, 9, 143.1 yaś caitacchṛṇuyājjanma lakṣmyā yaś ca paṭhen naraḥ /
ViPur, 1, 9, 143.1 yaś caitacchṛṇuyājjanma lakṣmyā yaś ca paṭhen naraḥ /
ViPur, 1, 9, 144.1 paṭhyate yeṣu caiveyaṃ gṛheṣu śrīstutir mune /
ViPur, 1, 10, 3.1 āyatir niyatiś caiva meroḥ kanye mahātmanaḥ /
ViPur, 1, 10, 4.1 prāṇaś caiva mṛkaṇḍuś ca mārkaṇḍeyo mṛkaṇḍutaḥ /
ViPur, 1, 10, 4.1 prāṇaś caiva mṛkaṇḍuś ca mārkaṇḍeyo mṛkaṇḍutaḥ /
ViPur, 1, 10, 5.1 prāṇasya dyutimān putro rājavāṃś ca tato 'bhavat /
ViPur, 1, 10, 6.2 virajāḥ parvataś caiva tasya putrau mahātmanaḥ //
ViPur, 1, 10, 7.2 smṛtiś cāṅgirasaḥ patnī prasūtā kanyakās tathā /
ViPur, 1, 10, 7.3 sinīvālī kuhūś caiva rākā cānumatī tathā //
ViPur, 1, 10, 7.3 sinīvālī kuhūś caiva rākā cānumatī tathā //
ViPur, 1, 10, 8.2 somaṃ durvāsasaṃ caiva dattātreyaṃ ca yoginam //
ViPur, 1, 10, 8.2 somaṃ durvāsasaṃ caiva dattātreyaṃ ca yoginam //
ViPur, 1, 10, 10.1 kardamaś cārvarīvāṃś ca sahiṣṇuś ca sutatrayam /
ViPur, 1, 10, 10.1 kardamaś cārvarīvāṃś ca sahiṣṇuś ca sutatrayam /
ViPur, 1, 10, 11.1 kratoś ca sannatir bhāryā vālakhilyān asūyata /
ViPur, 1, 10, 12.1 ūrjāyāṃ ca vasiṣṭhasya saptājāyanta vai sutāḥ //
ViPur, 1, 10, 13.1 rajo gotrordhvabāhuś ca savanaś cānaghas tathā /
ViPur, 1, 10, 13.1 rajo gotrordhvabāhuś ca savanaś cānaghas tathā /
ViPur, 1, 10, 15.1 pāvakaṃ pavamānaṃ ca śuciṃ cāpi jalāśinam //
ViPur, 1, 10, 15.1 pāvakaṃ pavamānaṃ ca śuciṃ cāpi jalāśinam //
ViPur, 1, 10, 16.1 teṣāṃ tu saṃtatāv anye catvāriṃśacca pañca ca /
ViPur, 1, 10, 16.1 teṣāṃ tu saṃtatāv anye catvāriṃśacca pañca ca /
ViPur, 1, 10, 16.2 kathyante vahnayaś caite pitā putratrayaṃ ca yat //
ViPur, 1, 10, 16.2 kathyante vahnayaś caite pitā putratrayaṃ ca yat //
ViPur, 1, 10, 18.2 agniṣvāttā barhiṣado 'nagnayaḥ sāgnayaś ca ye //
ViPur, 1, 10, 19.2 te ubhe brahmavādinyau yoginyau cāpy ubhe dvija //
ViPur, 1, 11, 3.2 sa nātiprītimāṃs tasyāṃ tasyāś cābhūd dhruvaḥ sutaḥ //
ViPur, 1, 11, 6.2 svaputraṃ ca tathārūḍhaṃ surucir vākyam abravīt //
ViPur, 1, 11, 13.2 vatsa kaḥ kopahetus te kaś ca tvāṃ nābhinandati /
ViPur, 1, 11, 17.2 tat ko 'pahartuṃ śaknoti dātuṃ kaś cākṛtaṃ tvayā //
ViPur, 1, 11, 19.2 bhāryeti procyate cānyā madvidhā puṇyavarjitā //
ViPur, 1, 11, 29.3 purācca nirgamya tatas tadbāhyopavanaṃ yayau //
ViPur, 1, 11, 34.2 na caiveṣṭaviyogādi tava paśyāma bālaka //
ViPur, 1, 11, 35.1 śarīre na ca te vyādhir asmābhir upalakṣyate /
ViPur, 1, 11, 39.1 yacca kāryaṃ tavāsmābhiḥ sāhāyyam amitadyute /
ViPur, 1, 11, 50.1 yathā cārādhanaṃ tasya mayā kāryaṃ mahātmanaḥ /
ViPur, 1, 12, 3.1 punaś ca madhusaṃjñena daityenādhiṣṭhitaṃ yataḥ /
ViPur, 1, 12, 4.1 hatvā ca lavaṇaṃ rakṣo madhuputraṃ mahābalam /
ViPur, 1, 12, 9.2 dvitīyaṃ ca nanāmārdhaṃ kṣiter dakṣiṇataḥ sthite //
ViPur, 1, 12, 11.1 nadyo nadāḥ samudrāś ca saṃkṣobhaṃ paramaṃ yayuḥ /
ViPur, 1, 12, 17.1 kva ca tvaṃ pañcavarṣīyaḥ kva caitad dāruṇaṃ tapaḥ /
ViPur, 1, 12, 17.1 kva ca tvaṃ pañcavarṣīyaḥ kva caitad dāruṇaṃ tapaḥ /
ViPur, 1, 12, 18.1 kālaḥ krīḍanakānāṃ te tadante 'dhyayanasya ca /
ViPur, 1, 12, 18.2 tataḥ samastabhogānāṃ tadante ceṣyate tapaḥ //
ViPur, 1, 12, 26.1 śivāś ca śataśo neduḥ sajvālakavalair mukhaiḥ /
ViPur, 1, 12, 27.2 bhakṣyatāṃ bhakṣyatāṃ cāyam ity ūcus te niśācarāḥ //
ViPur, 1, 12, 29.1 rakṣāṃsi tāni te nādāḥ śivās tāny āyudhāni ca /
ViPur, 1, 12, 38.2 nendratvaṃ na ca sūryatvaṃ naivāmbupadhaneśatām /
ViPur, 1, 12, 53.2 bhūmir āpo 'nalo vāyuḥ khaṃ mano buddhir eva ca /
ViPur, 1, 12, 55.1 bhūrādīnāṃ samastānāṃ gandhādīnāṃ ca śāśvataḥ /
ViPur, 1, 12, 55.2 buddhyādīnāṃ pradhānasya puruṣasya ca yaḥ paraḥ //
ViPur, 1, 12, 57.1 bṛhattvād bṛṃhaṇatvāc ca yad rūpaṃ brahmasaṃjñitam /
ViPur, 1, 12, 59.1 yad bhūtaṃ yac ca vai bhavyaṃ puruṣottama tad bhavān /
ViPur, 1, 12, 59.2 tvatto virāṭ svarāṭ samrāṭ tvattaś cāpy adhipūruṣaḥ //
ViPur, 1, 12, 60.1 atyaricyata so 'dhaś ca tiryag ūrdhvaṃ ca vai bhuvaḥ /
ViPur, 1, 12, 60.1 atyaricyata so 'dhaś ca tiryag ūrdhvaṃ ca vai bhuvaḥ /
ViPur, 1, 12, 61.1 tvadrūpadhāriṇaś cāntaḥ sarvabhūtam idaṃ jagat /
ViPur, 1, 12, 62.2 tvatto yajūṃṣy ajāyanta tvatto 'śvāś caikatodataḥ //
ViPur, 1, 12, 65.2 nābhito gaganaṃ dyauś ca śirasaḥ samavartata /
ViPur, 1, 12, 67.2 vistāraṃ ca yathā yāti tvattaḥ sṛṣṭau tathā jagat //
ViPur, 1, 12, 72.2 sarvaṃ tvattas tataś ca tvaṃ namaḥ sarvātmane 'stu te //
ViPur, 1, 12, 75.2 tapaś ca taptaṃ saphalaṃ yad dṛṣṭo 'si jagatpate //
ViPur, 1, 12, 84.2 mātāpitroś ca śuśrūṣur nijadharmānupālakaḥ //
ViPur, 1, 12, 92.1 saptarṣīṇām aśeṣāṇāṃ ye ca vaimānikāḥ surāḥ /
ViPur, 1, 12, 95.1 ye ca tvāṃ mānavāḥ prātaḥ sāyaṃ ca susamāhitāḥ /
ViPur, 1, 12, 95.1 ye ca tvāṃ mānavāḥ prātaḥ sāyaṃ ca susamāhitāḥ /
ViPur, 1, 12, 95.2 kīrtayiṣyanti teṣāṃ ca mahat puṇyaṃ bhaviṣyati //
ViPur, 1, 12, 97.1 tasyābhimānam ṛddhiṃ ca mahimānaṃ nirīkṣya ca /
ViPur, 1, 12, 97.1 tasyābhimānam ṛddhiṃ ca mahimānaṃ nirīkṣya ca /
ViPur, 1, 12, 99.1 dhruvasya jananī ceyaṃ sunītir nāma sūnṛtā /
ViPur, 1, 12, 99.2 asyāś ca mahimānaṃ kaḥ śakto varṇayituṃ bhuvi //
ViPur, 1, 12, 101.1 yaś caitat kīrtayen nityaṃ dhruvasyārohaṇaṃ divi /
ViPur, 1, 12, 102.1 sthānabhraṃśaṃ na cāpnoti divi vā yadi vā bhuvi /
ViPur, 1, 12, 102.2 sarvakalyāṇasaṃyukto dīrghakālaṃ ca jīvati //
ViPur, 1, 13, 1.2 dhruvācchiṣṭiṃ ca bhavyaṃ ca bhavyācchaṃbhur vyajāyata /
ViPur, 1, 13, 1.2 dhruvācchiṣṭiṃ ca bhavyaṃ ca bhavyācchaṃbhur vyajāyata /
ViPur, 1, 13, 5.2 agniṣṭud atirātraś ca sudyumnaś ceti te nava /
ViPur, 1, 13, 5.2 agniṣṭud atirātraś ca sudyumnaś ceti te nava /
ViPur, 1, 13, 5.3 abhimanyuś ca daśamo naḍvalāyāṃ mahaujasaḥ //
ViPur, 1, 13, 16.3 rājyadehopakārāya prajānāṃ ca hitaṃ param //
ViPur, 1, 13, 20.2 mattaḥ ko 'bhyadhiko 'nyo 'sti kaś cārādhyo mamāparaḥ /
ViPur, 1, 13, 22.1 ete cānye ca ye devāḥ śāpānugrahakāriṇaḥ /
ViPur, 1, 13, 22.1 ete cānye ca ye devāḥ śāpānugrahakāriṇaḥ /
ViPur, 1, 13, 23.2 na dātavyaṃ na hotavyaṃ na yaṣṭavyaṃ ca bho dvijāḥ //
ViPur, 1, 13, 24.2 mamājñāpālanaṃ dharmo bhavatāṃ ca tathā dvijāḥ //
ViPur, 1, 13, 30.1 tataś ca munayo reṇuṃ dadṛśuḥ sarvato dvija /
ViPur, 1, 13, 30.2 kim etad iti cāsannaṃ papracchus te janaṃ tadā //
ViPur, 1, 13, 31.1 ākhyātaṃ ca janais teṣāṃ caurībhūtair arājake /
ViPur, 1, 13, 34.1 mathyataś ca samuttasthau tasyoroḥ puruṣaḥ kila /
ViPur, 1, 13, 39.1 mathyamāne ca tatrābhūt pṛthur vainyaḥ pratāpavān /
ViPur, 1, 13, 40.2 śarāś ca divyā nabhasaḥ kavacaṃ ca papāta ha //
ViPur, 1, 13, 40.2 śarāś ca divyā nabhasaḥ kavacaṃ ca papāta ha //
ViPur, 1, 13, 42.1 satputreṇa ca jātena veno 'pi tridivaṃ yayau /
ViPur, 1, 13, 43.1 taṃ samudrāś ca nadyaś ca ratnāny ādāya sarvaśaḥ /
ViPur, 1, 13, 43.1 taṃ samudrāś ca nadyaś ca ratnāny ādāya sarvaśaḥ /
ViPur, 1, 13, 43.2 toyāni cābhiṣekārthaṃ sarvāṇy evopatasthire //
ViPur, 1, 13, 44.1 pitāmahaś ca bhagavān devair āṅgirasaiḥ saha /
ViPur, 1, 13, 44.2 sthāvarāṇi ca bhūtāni jaṅgamāni ca sarvaśaḥ /
ViPur, 1, 13, 44.2 sthāvarāṇi ca bhūtāni jaṅgamāni ca sarvaśaḥ /
ViPur, 1, 13, 49.1 āpas tastambhire cāsya samudram abhiyāsyataḥ /
ViPur, 1, 13, 49.2 parvatāś ca dadur mārgaṃ dhvajabhaṅgaś ca nābhavat //
ViPur, 1, 13, 49.2 parvatāś ca dadur mārgaṃ dhvajabhaṅgaś ca nābhavat //
ViPur, 1, 13, 53.2 karmaitad anurūpaṃ ca pātraṃ stotrasya cāpy ayam //
ViPur, 1, 13, 53.2 karmaitad anurūpaṃ ca pātraṃ stotrasya cāpy ayam //
ViPur, 1, 13, 55.1 guṇā na cāsya jñāyante na cāsya prathitaṃ yaśaḥ /
ViPur, 1, 13, 55.1 guṇā na cāsya jñāyante na cāsya prathitaṃ yaśaḥ /
ViPur, 1, 13, 56.3 guṇā bhaviṣyā ye cāsya tair ayaṃ stūyatāṃ nṛpaḥ //
ViPur, 1, 13, 57.3 sadguṇaiḥ ślāghyatām eti stavyāś cābhyāṃ guṇā mama //
ViPur, 1, 13, 59.1 yad imau varjanīyaṃ ca kiṃcid atra vadiṣyataḥ /
ViPur, 1, 13, 62.1 dharmajñāś ca kṛtajñāś ca dayāvān priyabhāṣakaḥ /
ViPur, 1, 13, 62.1 dharmajñāś ca kṛtajñāś ca dayāvān priyabhāṣakaḥ /
ViPur, 1, 13, 63.1 samaḥ śatrau ca mitre ca vyavahārasthitau nṛpaḥ //
ViPur, 1, 13, 63.1 samaḥ śatrau ca mitre ca vyavahārasthitau nṛpaḥ //
ViPur, 1, 13, 64.1 sūtenoktān guṇān itthaṃ sa tadā māgadhena ca /
ViPur, 1, 13, 64.2 cakāra hṛdi tādṛk ca karmaṇā kṛtavān asau //
ViPur, 1, 13, 69.3 śarāṃśca divyān kupitaḥ so 'nvadhāvad vasuṃdharām //
ViPur, 1, 13, 81.1 samāṃ ca kuru sarvatra yena kṣīraṃ samantataḥ /
ViPur, 1, 13, 90.1 tataś ca devair munibhir daityai rakṣobhir adribhiḥ /
ViPur, 1, 13, 91.2 vatsadogdhṛviśeṣāś ca teṣāṃ tadyonayo 'bhavan //
ViPur, 1, 13, 92.1 saiṣā dhātrī vidhātrī ca dhāriṇī poṣaṇī tathā /
ViPur, 1, 13, 95.1 duḥsvapnopaśamaṃ nṝṇāṃ śṛṇvatāṃ caitad uttamam /
ViPur, 1, 13, 95.2 pṛthor janma prabhāvaś ca karoti satataṃ nṛṇām //
ViPur, 1, 14, 10.3 prajāḥ saṃvardhanīyās te mayā coktaṃ tatheti tat //
ViPur, 1, 14, 11.2 kurudhvaṃ mānanīyā ca samyag ājñā prajāpateḥ //
ViPur, 1, 14, 12.3 tathety uktvā ca taṃ bhūyaḥ papracchuḥ pitaraṃ mune //
ViPur, 1, 14, 16.1 dharmam arthaṃ ca kāmaṃ ca mokṣaṃ cānvicchatā sadā /
ViPur, 1, 14, 16.1 dharmam arthaṃ ca kāmaṃ ca mokṣaṃ cānvicchatā sadā /
ViPur, 1, 14, 16.1 dharmam arthaṃ ca kāmaṃ ca mokṣaṃ cānvicchatā sadā /
ViPur, 1, 14, 24.2 yonibhūtam aśeṣasya sthāvarasya carasya ca //
ViPur, 1, 14, 25.2 saṃdhyā ca parameśasya tasmai kālātmane namaḥ //
ViPur, 1, 14, 26.1 bhujyate 'nudinaṃ devaiḥ pitṛbhiś ca sudhātmakaḥ /
ViPur, 1, 14, 30.2 pitṝṇāṃ ca namas tasmai viṣṇave pāvakātmane //
ViPur, 1, 14, 36.2 layasthānaṃ ca yas tasmai namaḥ prakṛtidharmiṇe //
ViPur, 1, 14, 40.1 anākāśam asaṃsparśam agandham arasaṃ ca yat /
ViPur, 1, 14, 49.1 sa cāpi devas taṃ dattvā yathābhilaṣitaṃ varam /
ViPur, 1, 14, 49.2 antardhānaṃ jagāmāśu te ca niścakramur jalāt //
ViPur, 1, 15, 3.2 mukhebhyo vāyum agniṃ ca te 'sṛjañjātamanyavaḥ //
ViPur, 1, 15, 6.1 kopaṃ yacchata rājānaḥ śṛṇudhvaṃ ca vaco mama /
ViPur, 1, 15, 7.1 ratnabhūtā ca kanyeyaṃ vārkṣeyī varavarṇinī /
ViPur, 1, 15, 9.1 yuṣmākaṃ tejaso 'rdhena mama cārdhena tejasaḥ /
ViPur, 1, 15, 10.1 mama cāṃśena saṃyukto yuṣmattejomayena vai /
ViPur, 1, 15, 22.1 taṃ sā śāpabhayād bhītā dākṣiṇyena ca dakṣiṇā /
ViPur, 1, 15, 23.1 tayā ca ramatas tasya paramarṣer aharniśam /
ViPur, 1, 15, 24.2 niṣkrāmantaṃ ca kutreti gamyate prāha sā śubhā //
ViPur, 1, 15, 28.3 mayā dṛṣṭā ca tanvaṅgi praviṣṭā ca mamāśramam //
ViPur, 1, 15, 28.3 mayā dṛṣṭā ca tanvaṅgi praviṣṭā ca mamāśramam //
ViPur, 1, 15, 29.1 iyaṃ ca vartate saṃdhyā pariṇāmam ahar gatam /
ViPur, 1, 15, 32.3 māsāś ca ṣaṭ tathaivānyat samatītaṃ dinatrayam //
ViPur, 1, 15, 38.1 vratāni vedavedyāptikāraṇāny akhilāni ca /
ViPur, 1, 15, 49.1 taṃ vṛkṣā jagṛhur garbham ekaṃ cakre ca mārutaḥ /
ViPur, 1, 15, 49.2 mayā cāpyāyito gobhiḥ sa tadā vavṛdhe śanaiḥ //
ViPur, 1, 15, 51.1 kaṇḍor apatyam evaṃ sā vṛkṣebhyaś ca samudgatā /
ViPur, 1, 15, 51.2 mamāpatyaṃ tathā vāyoḥ pramlocātanayā ca sā //
ViPur, 1, 15, 52.1 sa cāpi bhagavān kaṇḍuḥ kṣīṇe tapasi sattamāḥ /
ViPur, 1, 15, 56.2 kāryeṣu caivaṃ saha karmakartṛrūpair aśeṣair avatīha sarvam //
ViPur, 1, 15, 60.1 iyaṃ ca māriṣā pūrvam āsīd yā tāṃ bravīmi vaḥ /
ViPur, 1, 15, 62.2 varaṃ vṛṇīṣveti śubhāṃ sā ca prāhātmavāñchitam //
ViPur, 1, 15, 63.2 mandabhāgyā samudbhūtā viphalā ca jagatpate //
ViPur, 1, 15, 65.2 ayonijā ca jāyeyaṃ tvatprasādād adhokṣaja //
ViPur, 1, 15, 68.1 putraṃ ca sumahātmānam ativīryaparākramam /
ViPur, 1, 15, 69.2 trailokyam akhilaṃ sūtis tasya cāpūrayiṣyati //
ViPur, 1, 15, 70.1 tvaṃ cāpy ayonijā sādhvī rūpaudāryaguṇānvitā /
ViPur, 1, 15, 71.2 sā ceyaṃ māriṣā jātā yuṣmatpatnī nṛpātmajāḥ //
ViPur, 1, 15, 75.1 acarāṃś ca carāṃścaiva dvipado 'tha catuṣpadaḥ /
ViPur, 1, 15, 75.1 acarāṃś ca carāṃścaiva dvipado 'tha catuṣpadaḥ /
ViPur, 1, 15, 77.2 gandharvāpsarasaś caiva dānavādyāś ca jajñire //
ViPur, 1, 15, 77.2 gandharvāpsarasaś caiva dānavādyāś ca jajñire //
ViPur, 1, 15, 80.2 yad dauhitraś ca somasya punaḥ śvaśuratāṃ gataḥ //
ViPur, 1, 15, 81.2 utpattiś ca nirodhaś ca nityo bhūteṣu sattama /
ViPur, 1, 15, 81.2 utpattiś ca nirodhaś ca nityo bhūteṣu sattama /
ViPur, 1, 15, 81.3 ṛṣayo 'tra na muhyanti ye cānye divyacakṣuṣaḥ //
ViPur, 1, 15, 82.2 punaś caiva nirudhyante vidvāṃs tatra na muhyati //
ViPur, 1, 15, 83.2 tapa eva garīyo 'bhūt prabhāvaś caiva kāraṇam //
ViPur, 1, 15, 84.2 devānāṃ dānavānāṃ ca gandharvoragarakṣasām /
ViPur, 1, 15, 92.2 antar ūrdhvam adhaś caiva kathaṃ srakṣyatha vai prajāḥ //
ViPur, 1, 15, 93.1 ūrdhvaṃ tiryag adhaś caiva yadāpratihatā gatiḥ /
ViPur, 1, 15, 97.2 bhrātṝṇāṃ padavī caiva gantavyā nātra saṃśayaḥ //
ViPur, 1, 15, 98.1 jñātvā pramāṇaṃ pṛthvyāś ca prajāḥ srakṣyāmahe tataḥ //
ViPur, 1, 15, 101.1 tāṃś cāpi naṣṭān vijñāya putrān dakṣaḥ prajāpatiḥ /
ViPur, 1, 15, 101.2 krodhaṃ cakre mahābhāgo nāradaṃ sa śaśāpa ca //
ViPur, 1, 15, 104.1 dve caiva bahuputrāya dve caivāṅgirase tathā /
ViPur, 1, 15, 104.1 dve caiva bahuputrāya dve caivāṅgirase tathā /
ViPur, 1, 15, 105.2 saṃkalpā ca muhūrtā ca sādhyā viśvā ca tā daśa /
ViPur, 1, 15, 105.2 saṃkalpā ca muhūrtā ca sādhyā viśvā ca tā daśa /
ViPur, 1, 15, 105.2 saṃkalpā ca muhūrtā ca sādhyā viśvā ca tā daśa /
ViPur, 1, 15, 107.2 lambāyāś caiva ghoṣo 'tha nāgavīthī tu jāmijā //
ViPur, 1, 15, 108.2 saṃkalpāyās tu sarvātmā jajñe saṃkalpa eva ca //
ViPur, 1, 15, 110.1 āpo dhruvaś ca somaś ca dharaś caivānilo 'nalaḥ /
ViPur, 1, 15, 110.1 āpo dhruvaś ca somaś ca dharaś caivānilo 'nalaḥ /
ViPur, 1, 15, 110.1 āpo dhruvaś ca somaś ca dharaś caivānilo 'nalaḥ /
ViPur, 1, 15, 110.2 pratyūṣaś ca prabhāsaś ca vasavo nāmabhiḥ smṛtāḥ //
ViPur, 1, 15, 110.2 pratyūṣaś ca prabhāsaś ca vasavo nāmabhiḥ smṛtāḥ //
ViPur, 1, 15, 114.2 avijñātagatiś caiva dvau putrāv anilasya tu //
ViPur, 1, 15, 115.2 tasya śākho viśākhaś ca naigameyaś ca pṛṣṭhajāḥ //
ViPur, 1, 15, 115.2 tasya śākho viśākhaś ca naigameyaś ca pṛṣṭhajāḥ //
ViPur, 1, 15, 119.2 kartā śilpasahasrāṇāṃ tridaśānāṃ ca vārddhakiḥ //
ViPur, 1, 15, 120.1 bhūṣaṇānāṃ ca sarveṣāṃ kartā śilpavatāṃ varaḥ /
ViPur, 1, 15, 120.3 manuṣyāś copajīvanti yasya śilpaṃ mahātmanaḥ //
ViPur, 1, 15, 121.1 ajaikapād ahirbudhnyas tvaṣṭā rudraś ca buddhimān /
ViPur, 1, 15, 121.2 tvaṣṭuś cāpy ātmajaḥ putro viśvarūpo mahātapāḥ //
ViPur, 1, 15, 122.1 haraś ca bahurūpaś ca tryambakaś cāparājitaḥ /
ViPur, 1, 15, 122.1 haraś ca bahurūpaś ca tryambakaś cāparājitaḥ /
ViPur, 1, 15, 122.1 haraś ca bahurūpaś ca tryambakaś cāparājitaḥ /
ViPur, 1, 15, 122.2 vṛṣākapiś ca śaṃbhuś ca kapardī raivatas tathā //
ViPur, 1, 15, 122.2 vṛṣākapiś ca śaṃbhuś ca kapardī raivatas tathā //
ViPur, 1, 15, 123.1 mṛgavyādhaś ca śarvaś ca kapālī ca mahāmune /
ViPur, 1, 15, 123.1 mṛgavyādhaś ca śarvaś ca kapālī ca mahāmune /
ViPur, 1, 15, 123.1 mṛgavyādhaś ca śarvaś ca kapālī ca mahāmune /
ViPur, 1, 15, 125.1 aditir ditir danuś caiva ariṣṭā surasā svasā /
ViPur, 1, 15, 125.2 surabhir vinatā caiva tāmrā krodhavaśā irā /
ViPur, 1, 15, 125.3 kadrur muniś ca dharmajña tadapatyāni me śṛṇu //
ViPur, 1, 15, 130.1 tatra viṣṇuś ca śakraś ca jajñāte punar eva hi /
ViPur, 1, 15, 130.1 tatra viṣṇuś ca śakraś ca jajñāte punar eva hi /
ViPur, 1, 15, 130.2 aryamā caiva dhātā ca tvaṣṭā pūṣā tathaiva ca //
ViPur, 1, 15, 130.2 aryamā caiva dhātā ca tvaṣṭā pūṣā tathaiva ca //
ViPur, 1, 15, 130.2 aryamā caiva dhātā ca tvaṣṭā pūṣā tathaiva ca //
ViPur, 1, 15, 131.1 vivasvān savitā caiva mitro varuṇa eva ca /
ViPur, 1, 15, 131.1 vivasvān savitā caiva mitro varuṇa eva ca /
ViPur, 1, 15, 131.2 aṃśo bhagaś cātitejā ādityā dvādaśa smṛtāḥ //
ViPur, 1, 15, 140.2 hiraṇyakaśipuś caiva hiraṇyākṣaś ca durjayaḥ //
ViPur, 1, 15, 140.2 hiraṇyakaśipuś caiva hiraṇyākṣaś ca durjayaḥ //
ViPur, 1, 15, 141.1 siṃhikā cābhavat kanyā vipracitteḥ parigrahaḥ //
ViPur, 1, 15, 142.2 anuhlādaś ca hlādaś ca prahlādaś caiva dharmavān /
ViPur, 1, 15, 142.2 anuhlādaś ca hlādaś ca prahlādaś caiva dharmavān /
ViPur, 1, 15, 142.2 anuhlādaś ca hlādaś ca prahlādaś caiva dharmavān /
ViPur, 1, 15, 142.3 saṃhlādaś ca mahāvīryā daityavaṃśavivardhanāḥ //
ViPur, 1, 15, 144.2 na dadāha ca yaṃ pūrvaṃ vāsudeve hṛdi sthite //
ViPur, 1, 15, 151.1 viṣāṇabhaṅgam unmattā madahāniṃ ca diggajāḥ /
ViPur, 1, 15, 152.1 yasya cotpāditā kṛtyā daityarājapurohitaiḥ /
ViPur, 1, 15, 153.1 śambarasya ca māyānāṃ sahasram atimāyinaḥ /
ViPur, 1, 15, 154.1 daityendrasūdopahṛtaṃ yaś ca hālāhalaṃ viṣam /
ViPur, 1, 16, 1.3 kāraṇaṃ cāsya jagato viṣṇur eva sanātanaḥ //
ViPur, 1, 16, 2.2 dadāha nāgnir nāstraiś ca kṣuṇṇas tatyāja jīvitam //
ViPur, 1, 16, 4.1 śailair ākrāntadeho 'pi na mamāra ca yaḥ purā /
ViPur, 1, 16, 6.2 kimarthaṃ cābdhisalile nikṣipto dharmatatparaḥ //
ViPur, 1, 16, 8.1 digdantināṃ dantabhūmiṃ sa ca kasmān nirūpitaḥ /
ViPur, 1, 16, 8.2 saṃśoṣako 'nilaś cāsya prayuktaḥ kiṃ mahāsuraiḥ //
ViPur, 1, 16, 9.1 kṛtyāṃ ca daityaguravo yuyujus te tu kiṃ mune /
ViPur, 1, 16, 9.2 śambaraś cāpi māyānāṃ sahasraṃ kiṃ prayuktavān //
ViPur, 1, 16, 15.1 praharanti mahātmāno vipakṣe cāpi nedṛśe /
ViPur, 1, 17, 3.1 indratvam akarod daityaḥ sa cāsīt savitā svayam /
ViPur, 1, 17, 3.2 vāyur agnir apāṃ nāthaḥ somaś cāsīn mahāsuraḥ //
ViPur, 1, 17, 8.1 avādayañ jaguś cānye jayaśabdān athāpare /
ViPur, 1, 17, 22.3 yato yaś ca svayaṃ viśvaṃ sa viṣṇuḥ parameśvaraḥ //
ViPur, 1, 17, 24.2 na kevalaṃ tāta mama prajānāṃ sa brahmabhūto bhavataś ca viṣṇuḥ /
ViPur, 1, 17, 24.3 dhātā vidhātā parameśvaraś ca prasīda kopaṃ kuruṣe kimartham //
ViPur, 1, 17, 26.3 sa māṃ tvadādīṃśca pitaḥ samastān samastaceṣṭāsu yunakti sarvagaḥ //
ViPur, 1, 17, 27.2 niṣkrāmyatām ayaṃ duṣṭaḥ śāsyatāṃ ca guror gṛhe /
ViPur, 1, 17, 30.2 yataḥ pradhānapuruṣau yataś caitaccarācaram /
ViPur, 1, 17, 33.2 viṣṇuḥ śastreṣu yuṣmāsu mayi cāsau yathā sthitaḥ /
ViPur, 1, 17, 34.3 nāvāpa vedanām alpām abhūccaiva punar navaḥ //
ViPur, 1, 17, 40.4 nāsya tvacaḥ svalpam apīha bhinnaṃ praśādhi daityeśvara karma cānyat //
ViPur, 1, 17, 55.3 na cānyathaitan mantavyaṃ nātra lobhādikāraṇam //
ViPur, 1, 17, 57.1 tataś ca mṛtyum abhyeti jantur daityeśvarātmajāḥ /
ViPur, 1, 17, 57.2 pratyakṣaṃ dṛśyate caitad asmākaṃ bhavatāṃ tathā //
ViPur, 1, 17, 58.1 mṛtasya ca punar janma bhavaty etacca nānyathā /
ViPur, 1, 17, 58.1 mṛtasya ca punar janma bhavaty etacca nānyathā /
ViPur, 1, 17, 58.2 āgamo 'yaṃ tathā tacca nopādānaṃ vinodbhavaḥ //
ViPur, 1, 17, 62.2 kva cāṅgaśobhāsaurabhyakamanīyādayo guṇāḥ //
ViPur, 1, 17, 64.1 agneḥ śītena toyasya tṛṣā bhaktasya ca kṣudhā /
ViPur, 1, 17, 64.2 kriyate sukhakartṛtvaṃ tadvilomasya cetaraiḥ //
ViPur, 1, 17, 68.1 janmany atra mahad duḥkhaṃ mriyamāṇasya cāpi tat /
ViPur, 1, 17, 68.2 yātanāsu yamasyograṃ garbhasaṃkramaṇeṣu ca //
ViPur, 1, 17, 69.1 garbhe ca sukhaleśo 'pi bhavadbhir anumīyate /
ViPur, 1, 17, 75.2 ajñānayantyaśaktyā ca vārddhakaṃ samupasthitam //
ViPur, 1, 17, 78.2 pāpakṣayaś ca bhavati smaratāṃ tam aharniśam //
ViPur, 1, 17, 86.1 naivāgninā na cārkeṇa nendunā na ca vāyunā /
ViPur, 1, 17, 86.1 naivāgninā na cārkeṇa nendunā na ca vāyunā /
ViPur, 1, 17, 86.2 parjanyavaruṇābhyāṃ vā na siddhair na ca rākṣasaiḥ //
ViPur, 1, 17, 87.1 na yakṣair na ca daityendrair noragair na ca kiṃnaraiḥ /
ViPur, 1, 17, 87.1 na yakṣair na ca daityendrair noragair na ca kiṃnaraiḥ /
ViPur, 1, 17, 89.1 na cānyair nīyate kaiścinnityā yātyantanirmalā /
ViPur, 1, 18, 1.3 ācacakṣuḥ sa covāca sūdān āhūya satvaraḥ //
ViPur, 1, 18, 8.3 jīrṇaṃ tacca sahānnena prahlādena sutena te //
ViPur, 1, 18, 15.1 pitā ca mama sarvasmiñ jagatyutkṛṣṭaceṣṭitaḥ /
ViPur, 1, 18, 19.2 prahasya ca punaḥ prāha kim anantena sādhv iti //
ViPur, 1, 18, 24.2 vimukteś caikato labhyaṃ mūlam ārādhanaṃ hareḥ //
ViPur, 1, 18, 25.1 yato dharmārthakāmākhyaṃ vimuktiś ca phalaṃ dvijāḥ /
ViPur, 1, 18, 29.3 hanti rakṣati caivātmā jagat sarvaṃ carācaram //
ViPur, 1, 18, 34.1 apāpe tatra pāpaiśca pātitā daityayājakaiḥ /
ViPur, 1, 18, 34.2 tān eva sā jaghānāśu kṛtyā nāśaṃ jagāma ca //
ViPur, 1, 18, 39.2 yair diggajair ahaṃ kṣuṇṇo daṣṭaḥ sarpaiś ca yair aham //
ViPur, 1, 18, 40.1 teṣvahaṃ mitrapakṣe ca samaḥ pāpo 'smi na kvacit /
ViPur, 1, 18, 41.2 ityuktāstena te sarve saṃspṛṣṭāśca nirāmayāḥ /
ViPur, 1, 18, 41.3 samuttasthur dvijā bhūyas taṃ cocuḥ praśrayānvitam //
ViPur, 1, 19, 4.1 na mantrādikṛtas tāta na ca naisargiko mama /
ViPur, 1, 19, 6.2 tadbījaṃ janma phalati prabhūtaṃ tasya cāśubham //
ViPur, 1, 19, 7.2 cintayan sarvabhūtastham ātmanyapi ca keśavam //
ViPur, 1, 19, 13.2 bhaktiyuktaṃ dadhārainam upagamya ca medinī //
ViPur, 1, 19, 30.1 kathaṃ mantriṣvamātyeṣu bāhyeṣvābhyantareṣu ca /
ViPur, 1, 19, 30.2 cāreṣu pauravargeṣu śaṅkiteṣvitareṣu ca //
ViPur, 1, 19, 31.1 kṛtyākṛtyavidhānaṃ ca durgāṭavikasādhanam /
ViPur, 1, 19, 32.1 etaccānyacca sakalam adhītaṃ bhavatā yathā /
ViPur, 1, 19, 32.1 etaccānyacca sakalam adhītaṃ bhavatā yathā /
ViPur, 1, 19, 34.3 gṛhītaṃ ca mayā kintu na sad etan mataṃ mama //
ViPur, 1, 19, 35.1 sāma copapradānaṃ ca bhedadaṇḍau tathaiva ca /
ViPur, 1, 19, 35.1 sāma copapradānaṃ ca bhedadaṇḍau tathaiva ca /
ViPur, 1, 19, 35.1 sāma copapradānaṃ ca bhedadaṇḍau tathaiva ca /
ViPur, 1, 19, 35.2 upāyāḥ kathitā hyete mitrādīnāṃ ca sādhane //
ViPur, 1, 19, 38.1 tvayyasti bhagavān viṣṇur mayi cānyatra cāsti saḥ /
ViPur, 1, 19, 38.1 tvayyasti bhagavān viṣṇur mayi cānyatra cāsti saḥ /
ViPur, 1, 19, 38.2 yatas tato 'yaṃ mitraṃ me śatruśceti pṛthak kutaḥ //
ViPur, 1, 19, 46.2 yatitavyaṃ samatve ca nirvāṇam api cecchatā //
ViPur, 1, 19, 46.2 yatitavyaṃ samatve ca nirvāṇam api cecchatā //
ViPur, 1, 19, 51.1 uvāca ca sa kopena sāmarṣaḥ prajvalanniva /
ViPur, 1, 19, 56.2 udvelo 'bhūt paraṃ kṣobham upetya ca samantataḥ //
ViPur, 1, 19, 59.1 nāgnir dahati naivāyaṃ śastraiś chinno na coragaiḥ /
ViPur, 1, 19, 60.1 na māyābhir na caivoccāt pātito na ca diggajaiḥ /
ViPur, 1, 19, 60.1 na māyābhir na caivoccāt pātito na ca diggajaiḥ /
ViPur, 1, 19, 62.1 tato daityā dānavāśca parvatais taṃ mahodadhau /
ViPur, 1, 19, 65.1 namo brahmaṇyadevāya gobrāhmaṇahitāya ca /
ViPur, 1, 19, 67.2 piśācā rākṣasāś caiva manuṣyāḥ paśavas tathā //
ViPur, 1, 19, 68.1 pakṣiṇaḥ sthāvarāścaiva pipīlikasarīsṛpāḥ /
ViPur, 1, 19, 69.2 eteṣāṃ paramārthaśca sarvam etat tvam acyuta //
ViPur, 1, 19, 70.2 pravṛttaṃ ca nivṛttaṃ ca karma vedoditaṃ bhavān //
ViPur, 1, 19, 70.2 pravṛttaṃ ca nivṛttaṃ ca karma vedoditaṃ bhavān //
ViPur, 1, 19, 71.1 samastakarmabhoktā ca karmopakaraṇāni ca /
ViPur, 1, 19, 71.1 samastakarmabhoktā ca karmopakaraṇāni ca /
ViPur, 1, 19, 71.2 tvam eva viṣṇo sarvāṇi sarvakarmaphalaṃ ca yat //
ViPur, 1, 19, 72.1 mayyanyatra tathāśeṣabhūteṣu bhuvaneṣu ca /
ViPur, 1, 19, 73.1 tvāṃ yoginaś cintayanti tvāṃ yajanti ca yajvinaḥ /
ViPur, 1, 19, 74.1 rūpaṃ mahat te 'cyuta yatra viśvaṃ yataś ca sūkṣmaṃ jagad etad īśa /
ViPur, 1, 19, 74.2 rūpāṇi sūkṣmāṇi ca bhūtabhedās teṣvantarātmākhyam atīva sūkṣmam //
ViPur, 1, 19, 75.1 tasmācca sūkṣmādiviśeṣaṇānām agocare yat paramārtharūpam /
ViPur, 1, 19, 77.1 yātītagocarā vācāṃ manasāṃ cāviśeṣaṇā /
ViPur, 1, 19, 77.2 jñānijñānaparicchedyā tāṃ vande ceśvarīṃ parām //
ViPur, 1, 19, 83.1 yatrotam etat protaṃ ca viśvam akṣarasaṃjñake /
ViPur, 1, 19, 84.2 yatra sarvaṃ yataḥ sarvaṃ yaḥ sarvaṃ sarvataś ca yaḥ //
ViPur, 1, 19, 86.2 brahmasaṃjño 'ham evāgre tathānte ca paraḥ pumān //
ViPur, 1, 20, 1.3 tanmayatvam avāpāgryaṃ mene cātmānam acyutam //
ViPur, 1, 20, 5.2 cacāla ca mahī sarvā saśailavanakānanā //
ViPur, 1, 20, 6.1 sa ca taṃ śailasaṃghātaṃ daityair nyastam athopari /
ViPur, 1, 20, 7.1 dṛṣṭvā ca sa jagad bhūyo gaganādyupalakṣaṇam /
ViPur, 1, 20, 8.1 tuṣṭāva ca punar dhīmān anādiṃ puruṣottamam /
ViPur, 1, 20, 13.1 yaḥ sthūlasūkṣmaḥ prakaṭaprakāśo yaḥ sarvabhūto na ca sarvabhūtaḥ /
ViPur, 1, 20, 13.2 viśvaṃ yataś caitad aviśvahetor namo 'stu tasmai puruṣottamāya //
ViPur, 1, 20, 20.3 varaśca mattaḥ prahlāda vriyatāṃ yastavepsitaḥ //
ViPur, 1, 20, 22.1 śastrāṇi pātitāny aṅge kṣipto yaccāgnisaṃhatau /
ViPur, 1, 20, 22.2 daṃśitaś coragair dattaṃ yad viṣaṃ mama bhojane //
ViPur, 1, 20, 23.2 anyāni cāpy asādhūni yāni pitrā kṛtāni me //
ViPur, 1, 20, 24.1 tvayi bhaktimato dveṣād aghaṃ tatsaṃbhavaṃ ca yat /
ViPur, 1, 20, 25.3 anyaṃ ca te varaṃ dadmi vriyatām asurātmaja //
ViPur, 1, 20, 29.3 sa cāpi punar āgamya vavande caraṇau pituḥ //
ViPur, 1, 20, 30.1 taṃ pitā mūrdhnyupāghrāya pariṣvajya ca pīḍitam /
ViPur, 1, 20, 31.1 prītimāṃścābhavat tasminn anutāpī mahāsuraḥ /
ViPur, 1, 20, 33.2 putrapautrāṃśca subahūn avāpyaiśvaryam eva ca //
ViPur, 1, 20, 33.2 putrapautrāṃśca subahūn avāpyaiśvaryam eva ca //
ViPur, 1, 20, 37.2 śṛṇvan paṭhaṃśca maitreya vyapohati na saṃśayaḥ //
ViPur, 1, 21, 1.2 saṃhlādaputra āyuṣmāñśibir bāṣkala eva ca /
ViPur, 1, 21, 2.2 hiraṇyākṣasutāś cāsan sarva eva mahābalāḥ //
ViPur, 1, 21, 3.1 jharjharaḥ śakuniś caiva bhūtasaṃtāpanas tathā /
ViPur, 1, 21, 4.1 abhavan danuputrāś ca dvimūrdhā śaṃkaras tathā /
ViPur, 1, 21, 5.1 ekacakro mahābāhus tārakaś ca mahābalaḥ /
ViPur, 1, 21, 5.2 svarbhānur vṛṣaparvā ca pulomā ca mahābalaḥ //
ViPur, 1, 21, 5.2 svarbhānur vṛṣaparvā ca pulomā ca mahābalaḥ //
ViPur, 1, 21, 6.1 ete danoḥ sutāḥ khyātā vipracittiś ca vīryavān //
ViPur, 1, 21, 8.1 vaiśvānarasute cobhe pulomā kālakā tathā /
ViPur, 1, 21, 9.2 paulomāḥ kālakeyāś ca mārīcatanayāḥ smṛtāḥ //
ViPur, 1, 21, 11.1 tryaṃśaḥ śalyaś ca balavān nabhaś caiva mahābalaḥ /
ViPur, 1, 21, 11.1 tryaṃśaḥ śalyaś ca balavān nabhaś caiva mahābalaḥ /
ViPur, 1, 21, 11.2 vātāpir namuciś caiva ilvalaḥ khasṛmas tathā //
ViPur, 1, 21, 12.1 andhako narakaś caiva kālanābhas tathaiva ca /
ViPur, 1, 21, 12.1 andhako narakaś caiva kālanābhas tathaiva ca /
ViPur, 1, 21, 12.2 svarbhānuś ca mahāvīryo vaktrayodhī mahāsuraḥ //
ViPur, 1, 21, 13.2 eteṣāṃ putrapautrāś ca śataśo 'tha sahasraśaḥ //
ViPur, 1, 21, 15.2 śukī śyenī ca bhāsī ca sugrīvī śucigṛdhrikā //
ViPur, 1, 21, 15.2 śukī śyenī ca bhāsī ca sugrīvī śucigṛdhrikā //
ViPur, 1, 21, 16.2 śyenī śyenāṃs tathā bhāsī bhāsān gṛdhrāṃśca gṛdhryapi //
ViPur, 1, 21, 17.2 aśvān uṣṭrān gardabhāṃśca tāmrāvaṃśāḥ prakīrtitāḥ //
ViPur, 1, 21, 22.2 ete cānye ca bahavo dandaśūkā viṣolbaṇāḥ //
ViPur, 1, 21, 22.2 ete cānye ca bahavo dandaśūkā viṣolbaṇāḥ //
ViPur, 1, 21, 23.1 gaṇaṃ krodhavaśaṃ viddhi te ca sarve ca daṃṣṭriṇaḥ /
ViPur, 1, 21, 23.1 gaṇaṃ krodhavaśaṃ viddhi te ca sarve ca daṃṣṭriṇaḥ /
ViPur, 1, 21, 23.2 sthalajāḥ pakṣiṇo 'bjāś ca dāruṇāḥ piśitāśanāḥ //
ViPur, 1, 21, 24.2 irāvṛkṣalatāvallīs tṛṇajātīś ca sarvaśaḥ //
ViPur, 1, 21, 26.2 teṣāṃ putrāśca pautrāśca śataśo 'tha sahasraśaḥ //
ViPur, 1, 21, 26.2 teṣāṃ putrāśca pautrāśca śataśo 'tha sahasraśaḥ //
ViPur, 1, 21, 27.2 vaivasvate ca mahati vāruṇe vitate kratau //
ViPur, 1, 21, 29.2 gandharvabhogidevānāṃ dānavānāṃ ca sattama //
ViPur, 1, 21, 30.2 tayā cārādhitaḥ samyak kaśyapas tapatāṃ varaḥ //
ViPur, 1, 21, 31.1 vareṇa chandayāmāsa sā ca vavre tato varam /
ViPur, 1, 21, 32.1 sa ca tasyai varaṃ prādād bhāryāyai munisattamaḥ /
ViPur, 1, 21, 32.2 dattvā ca varam avyagraḥ kaśyapastām uvāca ha //
ViPur, 1, 21, 34.2 dadhāra sā ca taṃ garbhaṃ samyak śaucasamanvitā //
ViPur, 1, 21, 36.1 tasyāścaivāntaraprepsur atiṣṭhat pākaśāsanaḥ /
ViPur, 1, 21, 36.2 ūne varṣaśate cāsyā dadarśāntaram ātmavān //
ViPur, 1, 22, 2.1 nakṣatragrahaviprāṇāṃ vīrudhāṃ cāpyaśeṣataḥ /
ViPur, 1, 22, 4.2 daityānāṃ dānavānāṃ ca prahlādam adhipaṃ dadau //
ViPur, 1, 22, 6.1 patatriṇāṃ ca garuḍaṃ devānām api vāsavam /
ViPur, 1, 22, 14.2 vibhūtibhūtā rājāno ye cānye munisattama //
ViPur, 1, 22, 16.1 ye tu devādhipatayo ye ca daityādhipās tathā /
ViPur, 1, 22, 16.2 dānavānāṃ ca ye nāthā ye nāthāḥ piśitāśinām //
ViPur, 1, 22, 17.1 paśūnāṃ ye ca patayaḥ patayo ye ca pakṣiṇām /
ViPur, 1, 22, 17.1 paśūnāṃ ye ca patayaḥ patayo ye ca pakṣiṇām /
ViPur, 1, 22, 17.2 manuṣyāṇāṃ ca sarpāṇāṃ nāgānāṃ cādhipās tu ye //
ViPur, 1, 22, 17.2 manuṣyāṇāṃ ca sarpāṇāṃ nāgānāṃ cādhipās tu ye //
ViPur, 1, 22, 18.1 vṛkṣāṇāṃ parvatānāṃ ca grahāṇāṃ cāpi ye 'dhipāḥ /
ViPur, 1, 22, 18.1 vṛkṣāṇāṃ parvatānāṃ ca grahāṇāṃ cāpi ye 'dhipāḥ /
ViPur, 1, 22, 18.2 atītā vartamānāśca ye bhaviṣyanti cāpare /
ViPur, 1, 22, 18.2 atītā vartamānāśca ye bhaviṣyanti cāpare /
ViPur, 1, 22, 20.2 hanti caivāntakatve ca rajaḥsattvādisaṃśrayaḥ //
ViPur, 1, 22, 20.2 hanti caivāntakatve ca rajaḥsattvādisaṃśrayaḥ //
ViPur, 1, 22, 21.2 pralayaṃ ca karotyante caturbhedo janārdanaḥ //
ViPur, 1, 22, 23.1 kālastṛtīyastasyāṃśaḥ sarvabhūtāni cāparaḥ /
ViPur, 1, 22, 24.2 manvādirūpī cānyena kālarūpo 'pareṇa ca //
ViPur, 1, 22, 24.2 manvādirūpī cānyena kālarūpo 'pareṇa ca //
ViPur, 1, 22, 25.1 sarvabhūteṣu cānyena saṃsthitaḥ kurute sthitim /
ViPur, 1, 22, 27.2 kālasvarūpo bhāgo 'nyaḥ sarvabhūtāni cāparaḥ //
ViPur, 1, 22, 30.1 viṣṇur manvādayaḥ kālaḥ sarvabhūtāni ca dvija /
ViPur, 1, 22, 31.1 rudraḥ kālo 'ntakādyāśca samastāś caiva jantavaḥ /
ViPur, 1, 22, 31.1 rudraḥ kālo 'ntakādyāśca samastāś caiva jantavaḥ /
ViPur, 1, 22, 32.2 dhātrā marīcimiśraiśca kriyate jantubhistathā //
ViPur, 1, 22, 33.2 utpādayantyapatyāni jantavaśca pratikṣaṇam //
ViPur, 1, 22, 34.2 na prajāpatayaḥ sarve na caivākhilajantavaḥ //
ViPur, 1, 22, 40.1 tacca jñānamayaṃ vyāpi svasaṃvedyam anaupamam /
ViPur, 1, 22, 42.3 sādhyaṃ ca vastvabhimataṃ yat sādhayitum ātmanaḥ //
ViPur, 1, 22, 43.2 sādhyaṃ ca paramaṃ brahma punar nāvartate yataḥ //
ViPur, 1, 22, 47.1 jñānatrayasya caitasya viśeṣo yo mahāmune /
ViPur, 1, 22, 53.1 dve rūpe brahmaṇas tasya mūrtaṃ cāmūrtam eva ca /
ViPur, 1, 22, 53.1 dve rūpe brahmaṇas tasya mūrtaṃ cāmūrtam eva ca /
ViPur, 1, 22, 53.2 kṣarākṣarasvarūpe te sarvabhūteṣu ca sthite //
ViPur, 1, 22, 56.2 tataś ca devā maitreya nyūnā dakṣādayas tataḥ //
ViPur, 1, 22, 57.2 nyūnā nyūnatarāś caiva vṛkṣagulmādayas tataḥ //
ViPur, 1, 22, 62.1 tatra sarvam idaṃ protam otaṃ caivākhilaṃ jagat /
ViPur, 1, 22, 62.2 tato jagajjagat tasmin sa jagaccākhilaṃ mune //
ViPur, 1, 22, 67.1 śrīvatsasaṃsthānadharam anante ca samāśritam /
ViPur, 1, 22, 68.1 bhūtādim indriyādiṃ ca dvidhāhaṃkāram īśvaraḥ /
ViPur, 1, 22, 68.2 bibharti śaṅkharūpeṇa śārṅgarūpeṇa ca sthitam //
ViPur, 1, 22, 69.2 cakrasvarūpaṃ ca mano dhatte viṣṇukare sthitam //
ViPur, 1, 22, 70.2 sā bhūtahetusaṃghātā bhūtamālā ca vai dvija //
ViPur, 1, 22, 72.1 bibharti yaccāsiratnam acyuto 'tyantanirmalam /
ViPur, 1, 22, 73.1 itthaṃ pumān pradhānaṃ ca buddhyahaṃkāram eva ca /
ViPur, 1, 22, 73.1 itthaṃ pumān pradhānaṃ ca buddhyahaṃkāram eva ca /
ViPur, 1, 22, 73.2 bhūtāni ca hṛṣīkeśe manaḥ sarvendriyāṇi ca /
ViPur, 1, 22, 73.2 bhūtāni ca hṛṣīkeśe manaḥ sarvendriyāṇi ca /
ViPur, 1, 22, 73.3 vidyāvidye ca maitreya sarvam etat samāśritam //
ViPur, 1, 22, 75.1 savikāraṃ pradhānaṃ ca pumāṃsaṃ cākhilaṃ jagat /
ViPur, 1, 22, 75.1 savikāraṃ pradhānaṃ ca pumāṃsaṃ cākhilaṃ jagat /
ViPur, 1, 22, 76.1 yā vidyā yā tathāvidyā yat sad yaccāsad avyaye /
ViPur, 1, 22, 81.1 ṛco yajūṃṣi sāmāni tathaivātharvaṇāni ca /
ViPur, 1, 22, 81.2 itihāsopavedāś ca vedānteṣu tathoktayaḥ //
ViPur, 1, 22, 82.1 vedāṅgāni samastāni manvādigaditāni ca /
ViPur, 1, 22, 82.2 śāstrāṇy aśeṣāṇyākhyānānyanuvākāśca ye kvacit //
ViPur, 1, 22, 83.1 kāvyālāpāś ca ye kecid gītakānyakhilāni ca /
ViPur, 1, 22, 83.1 kāvyālāpāś ca ye kecid gītakānyakhilāni ca /
ViPur, 1, 22, 88.1 devarṣipitṛgandharvayakṣādīnāṃ ca saṃbhavam /
ViPur, 2, 1, 5.3 samrāṭ kukṣiś ca tatkanye daśaputrās tathāpare //
ViPur, 2, 1, 7.1 āgnīdhraś cāgnibāhuś ca vapuṣmān dyutimāṃs tathā /
ViPur, 2, 1, 7.1 āgnīdhraś cāgnibāhuś ca vapuṣmān dyutimāṃs tathā /
ViPur, 2, 1, 7.2 medhā medhātithir bhavyaḥ savanaḥ putra eva ca //
ViPur, 2, 1, 13.1 śālmale ca vapuṣmantaṃ narendram abhiṣiktavān /
ViPur, 2, 1, 14.1 dyutimantaṃ ca rājānaṃ krauñcadvīpe samādiśat /
ViPur, 2, 1, 14.2 śākadvīpeśvaraṃ cāpi bhavyaṃ cakre priyavrataḥ //
ViPur, 2, 1, 15.1 puṣkarādhipatiṃ cakre savanaṃ cāpi sa prabhuḥ /
ViPur, 2, 1, 16.1 nābhiḥ kiṃpuruṣaś caiva harivarṣa ilāvṛtaḥ /
ViPur, 2, 1, 16.2 ramyo hiraṇvān ṣaṣṭhas tu kurubhadrāśva eva ca /
ViPur, 2, 1, 25.1 viparyayo na teṣvasti jarāmṛtyubhayaṃ na ca /
ViPur, 2, 1, 31.1 tataś ca bhārataṃ varṣam etallokeṣu gīyate /
ViPur, 2, 1, 34.1 ajāyata ca vipro 'sau yogināṃ pravare kule /
ViPur, 2, 1, 36.1 pratiharteti vikhyāta utpannas tasya cātmajaḥ /
ViPur, 2, 1, 38.2 mahānto 'pi tataś cābhūn manasyustasya cātmajaḥ //
ViPur, 2, 1, 38.2 mahānto 'pi tataś cābhūn manasyustasya cātmajaḥ //
ViPur, 2, 1, 39.1 tvaṣṭā tvaṣṭuś ca virajo rajas tasyāpyabhūt sutaḥ /
ViPur, 2, 2, 3.2 saṃsthānam asya ca mune yathāvad vaktum arhasi //
ViPur, 2, 2, 5.1 jambūplakṣāhvayau dvīpau śālmalaścāparo dvija /
ViPur, 2, 2, 5.2 kuśaḥ krauñcastathā śākaḥ puṣkaraścaiva saptamaḥ //
ViPur, 2, 2, 8.1 caturaśītisāhasro yojanairasya cocchrayaḥ //
ViPur, 2, 2, 11.1 himavān hemakūṭaśca niṣadhaścāsya dakṣiṇe /
ViPur, 2, 2, 11.1 himavān hemakūṭaśca niṣadhaścāsya dakṣiṇe /
ViPur, 2, 2, 11.2 nīlaḥ śvetaś ca śṛṅgī ca uttare varṣaparvatāḥ //
ViPur, 2, 2, 11.2 nīlaḥ śvetaś ca śṛṅgī ca uttare varṣaparvatāḥ //
ViPur, 2, 2, 12.2 sahasradvitayocchrāyāstāvadvistāriṇaśca te //
ViPur, 2, 2, 14.1 ramyakaṃ cottaraṃ varṣaṃ tasyaivānu hiraṇmayam /
ViPur, 2, 2, 14.2 uttarāḥ kuravaś caiva yathā vai bhārataṃ tathā //
ViPur, 2, 2, 15.2 ilāvṛtaṃ ca tanmadhye sauvarṇo merur ucchritaḥ //
ViPur, 2, 2, 16.2 ilāvṛtaṃ mahābhāga catvāraścātra parvatāḥ //
ViPur, 2, 2, 17.3 vipulaḥ paścime pārśve supārśvaścottare smṛtaḥ //
ViPur, 2, 2, 18.1 kadambasteṣu jambūśca pippalo vaṭa eva ca /
ViPur, 2, 2, 18.1 kadambasteṣu jambūśca pippalo vaṭa eva ca /
ViPur, 2, 2, 20.2 sarit pravartate sā ca pīyate tannivāsibhiḥ //
ViPur, 2, 2, 21.1 na svedo na ca daurgandhyaṃ na jarā nendriyakṣayaḥ /
ViPur, 2, 2, 23.1 bhadrāśvaṃ pūrvato meroḥ ketumālaṃ ca paścime /
ViPur, 2, 2, 25.3 śītāmbhaśca kumundaśca kurarī mālyavāṃstathā /
ViPur, 2, 2, 25.3 śītāmbhaśca kumundaśca kurarī mālyavāṃstathā /
ViPur, 2, 2, 26.1 trikūṭaḥ śiśiraś caiva pataṃgo rucakas tathā /
ViPur, 2, 2, 28.3 kālañjanādyāśca tadā uttare kesarācalāḥ //
ViPur, 2, 2, 30.1 tasyāḥ samantataścāṣṭau diśāsu vidiśāsu ca /
ViPur, 2, 2, 30.1 tasyāḥ samantataścāṣṭau diśāsu vidiśāsu ca /
ViPur, 2, 2, 32.2 sītā cālakanandā ca cakṣurbhadrā ca vai kramāt //
ViPur, 2, 2, 32.2 sītā cālakanandā ca cakṣurbhadrā ca vai kramāt //
ViPur, 2, 2, 32.2 sītā cālakanandā ca cakṣurbhadrā ca vai kramāt //
ViPur, 2, 2, 33.2 tataśca pūrvavarṣeṇa bhadrāśvenaiti sārṇavam //
ViPur, 2, 2, 35.1 cakṣuś ca paścimagirīn atītya sakalāṃstataḥ /
ViPur, 2, 2, 36.1 bhadrā tathottaragirīn uttarāṃśca tathā kurūn /
ViPur, 2, 2, 38.1 bhāratāḥ ketumālāś ca bhadrāśvāḥ kuravastathā /
ViPur, 2, 2, 39.1 jaṭharo devakūṭaś ca maryādāparvatāvubhau /
ViPur, 2, 2, 41.1 niṣadhaḥ pāriyātraśca maryādāparvatāvubhau /
ViPur, 2, 2, 42.1 triśṛṅgo jārudhiś caiva uttarau varṣaparvatau /
ViPur, 2, 2, 44.2 śītādyāś ca mune teṣām atīva hi manoramāḥ /
ViPur, 2, 2, 45.1 suramyāṇi tathā tāsu kānanāni purāṇi ca /
ViPur, 2, 2, 49.1 matsyarūpaśca govindaḥ kuruṣvāste janārdanaḥ /
ViPur, 2, 2, 54.2 nadyaśca śataśastebhyaḥ prasūtā yā dvijottama //
ViPur, 2, 3, 1.2 uttaraṃ yat samudrasya himādreścaiva dakṣiṇam /
ViPur, 2, 3, 2.2 karmabhūmiriyaṃ svargam apavargaṃ ca gacchatām //
ViPur, 2, 3, 3.2 vindhyaśca pāriyātraśca saptātra kulaparvatāḥ //
ViPur, 2, 3, 3.2 vindhyaśca pāriyātraśca saptātra kulaparvatāḥ //
ViPur, 2, 3, 4.1 ataḥ samprāpyate svargo muktim asmāt prayānti ca /
ViPur, 2, 3, 4.2 tiryaktvaṃ narakaṃ cāpi yāntyataḥ puruṣā mune //
ViPur, 2, 3, 5.1 itaḥ svargaśca mokṣaśca madhyaṃ cāntaśca gamyate /
ViPur, 2, 3, 5.1 itaḥ svargaśca mokṣaśca madhyaṃ cāntaśca gamyate /
ViPur, 2, 3, 5.1 itaḥ svargaśca mokṣaśca madhyaṃ cāntaśca gamyate /
ViPur, 2, 3, 5.1 itaḥ svargaśca mokṣaśca madhyaṃ cāntaśca gamyate /
ViPur, 2, 3, 6.2 indradvīpaḥ kaseruśca tāmraparṇo gabhastimān //
ViPur, 2, 3, 9.1 brāhmaṇāḥ kṣatriyā vaiśyā madhye śūdrāśca bhāgaśaḥ /
ViPur, 2, 3, 10.2 vedasmṛtimukhāścānyāḥ pāriyātrodbhavā mune //
ViPur, 2, 3, 11.1 narmadāsurasādyāśca nadyo vindhyādrinirgatāḥ /
ViPur, 2, 3, 14.2 āsāṃ nadyupanadyaśca santyanyāśca sahasraśaḥ //
ViPur, 2, 3, 14.2 āsāṃ nadyupanadyaśca santyanyāśca sahasraśaḥ //
ViPur, 2, 3, 15.2 pūrvadeśādikāścaiva kāmarūpanivāsinaḥ //
ViPur, 2, 3, 16.1 puṇḍrāḥ kaliṅgā magadhā dākṣiṇādyāśca kṛtsnaśaḥ /
ViPur, 2, 3, 17.1 kārūṣā mālavāścaiva pāriyātranivāsinaḥ /
ViPur, 2, 3, 19.2 kṛtaṃ tretā dvāparaṃ ca kaliścānyatra na kvacit //
ViPur, 2, 3, 19.2 kṛtaṃ tretā dvāparaṃ ca kaliścānyatra na kvacit //
ViPur, 2, 3, 20.1 tapas tapyanti yatayo juhvate cātra yajvinaḥ /
ViPur, 2, 3, 20.2 dānāni cātra dīyante paralokārtham ādarāt //
ViPur, 2, 3, 21.2 yajñairyajñamayo viṣṇuranyadvīpeṣu cānyathā //
ViPur, 2, 4, 4.1 sukhodayastathānandaḥ śivaḥ kṣemaka eva ca /
ViPur, 2, 4, 4.2 dhruvaśca saptamasteṣāṃ plakṣadvīpeśvarā hi te //
ViPur, 2, 4, 5.2 ānandaṃ ca śivaṃ caiva kṣemakaṃ dhruvameva ca //
ViPur, 2, 4, 5.2 ānandaṃ ca śivaṃ caiva kṣemakaṃ dhruvameva ca //
ViPur, 2, 4, 5.2 ānandaṃ ca śivaṃ caiva kṣemakaṃ dhruvameva ca //
ViPur, 2, 4, 7.1 gomedaścaiva candraśca nārado dundubhistathā /
ViPur, 2, 4, 7.1 gomedaścaiva candraśca nārado dundubhistathā /
ViPur, 2, 4, 7.2 somakaḥ sumanāḥ śailo vaibhrājaścaiva saptamaḥ //
ViPur, 2, 4, 8.1 varṣācaleṣu ramyeṣu varṣeṣveteṣu cānaghāḥ /
ViPur, 2, 4, 9.1 teṣu puṇyā janapadāścirācca mriyate janaḥ /
ViPur, 2, 4, 10.1 teṣāṃ nadyaśca saptaiva varṣāṇāṃ tu samudragāḥ /
ViPur, 2, 4, 11.1 anutaptā śikhī caiva vipāśā tridivā kramuḥ /
ViPur, 2, 4, 11.2 amṛtā sukṛtā caiva saptaitāstatra nimnagāḥ //
ViPur, 2, 4, 13.1 apasarpiṇī na teṣāṃ vai na caivotsarpiṇī dvija /
ViPur, 2, 4, 16.1 varṇāśca tatra catvārastānnibodha vadāmi te //
ViPur, 2, 4, 17.1 āryakāḥ kurarāścaiva viviṃśā bhāvinaś ca ye /
ViPur, 2, 4, 17.1 āryakāḥ kurarāścaiva viviṃśā bhāvinaś ca ye /
ViPur, 2, 4, 17.2 viprakṣatriyavaiśyās te śūdrāśca munisattama //
ViPur, 2, 4, 23.1 śveto 'tha haritaścaiva jīmūto rohitastathā /
ViPur, 2, 4, 23.2 vaidyuto mānasaścaiva suprabhaśca mahāmune //
ViPur, 2, 4, 23.2 vaidyuto mānasaścaiva suprabhaśca mahāmune //
ViPur, 2, 4, 26.1 kumudaśconnataś caiva tṛtīyaśca balāhakaḥ /
ViPur, 2, 4, 26.1 kumudaśconnataś caiva tṛtīyaśca balāhakaḥ /
ViPur, 2, 4, 26.1 kumudaśconnataś caiva tṛtīyaśca balāhakaḥ /
ViPur, 2, 4, 28.1 yonī toyā vitṛṣṇā ca candrā śuklā vimocanī /
ViPur, 2, 4, 29.1 śvetaṃ ca haritaṃ caiva jīmūtaṃ rohitaṃ tathā /
ViPur, 2, 4, 29.1 śvetaṃ ca haritaṃ caiva jīmūtaṃ rohitaṃ tathā /
ViPur, 2, 4, 29.2 vaidyutaṃ mānasaṃ caiva suprabhaṃ cātiśobhanam /
ViPur, 2, 4, 29.2 vaidyutaṃ mānasaṃ caiva suprabhaṃ cātiśobhanam /
ViPur, 2, 4, 30.1 śālmale ye tu varṇāśca vasantyete mahāmune /
ViPur, 2, 4, 30.2 kapilāścāruṇāḥ pītāḥ kṛṣṇāścaiva pṛthakpṛthak //
ViPur, 2, 4, 30.2 kapilāścāruṇāḥ pītāḥ kṛṣṇāścaiva pṛthakpṛthak //
ViPur, 2, 4, 31.1 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścaiva yajanti tam /
ViPur, 2, 4, 32.2 śālmaliśca mahāvṛkṣo nāma nirvṛtikārakaḥ //
ViPur, 2, 4, 36.1 udbhido veṇumāṃścaiva svairatho lambano dhṛtiḥ /
ViPur, 2, 4, 38.2 daminaḥ śuṣmiṇaḥ snehā mandehāśca mahāmune //
ViPur, 2, 4, 39.1 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścānukramoditāḥ //
ViPur, 2, 4, 41.1 vidrumo hemaśailaśca dyutimān puṣpavāṃstathā /
ViPur, 2, 4, 41.2 kuśeśayo hariścaiva saptamo mandarācalaḥ //
ViPur, 2, 4, 42.2 nadyaśca sapta tāsāṃ tu śṛṇu nāmānyanukramāt //
ViPur, 2, 4, 43.1 dhūtapāpā śivā caiva pavitrā saṃmatistathā /
ViPur, 2, 4, 43.2 vidyudambhā mahī cānyā sarvapāpaharāstvimāḥ //
ViPur, 2, 4, 45.2 ghṛtodaśca samudro vai krauñcadvīpena saṃvṛtaḥ //
ViPur, 2, 4, 46.1 krauñcadvīpo mahābhāga śrūyatāṃ cāparo mahān /
ViPur, 2, 4, 47.2 tannāmāni ca varṣāṇi teṣāṃ cakre mahīpatiḥ //
ViPur, 2, 4, 48.1 kuśalo manugaścoṣṇaḥ pīvaro 'thāndhakārakaḥ /
ViPur, 2, 4, 48.2 muniśca dundubhiścaiva saptaite tatsutā mune //
ViPur, 2, 4, 48.2 muniśca dundubhiścaiva saptaite tatsutā mune //
ViPur, 2, 4, 50.1 krauñcaśca vāmanaścaiva tṛtīyaścāndhakārakaḥ /
ViPur, 2, 4, 50.1 krauñcaśca vāmanaścaiva tṛtīyaścāndhakārakaḥ /
ViPur, 2, 4, 50.1 krauñcaśca vāmanaścaiva tṛtīyaścāndhakārakaḥ /
ViPur, 2, 4, 50.2 caturtho ratnaśailaśca svāhinī hayasaṃnibhaḥ //
ViPur, 2, 4, 51.1 divāvṛt pañcamaś cātra tathānyaḥ puṇḍarīkavān /
ViPur, 2, 4, 51.2 dundubhiś ca mahāśailo dviguṇās te parasparam /
ViPur, 2, 4, 52.1 varṣeṣveteṣu ramyeṣu varṣaśailavareṣu ca /
ViPur, 2, 4, 53.1 puṣkarāḥ puṣkalā dhanyāstiṣyākhyāśca mahāmune /
ViPur, 2, 4, 53.2 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścānukramoditāḥ //
ViPur, 2, 4, 55.1 gaurī kumudvatī caiva saṃdhyā rātrirmanojavā /
ViPur, 2, 4, 55.2 khyātiśca puṇḍarīkā ca saptaitā varṣanimnagāḥ //
ViPur, 2, 4, 55.2 khyātiśca puṇḍarīkā ca saptaitā varṣanimnagāḥ //
ViPur, 2, 4, 58.1 dadhimaṇḍodakaścāpi śākadvīpena saṃvṛtaḥ /
ViPur, 2, 4, 60.1 jaladaśca kumāraśca sukumāro maṇīcakaḥ /
ViPur, 2, 4, 60.1 jaladaśca kumāraśca sukumāro maṇīcakaḥ /
ViPur, 2, 4, 60.2 kusumodaḥ sumodākiḥ saptamaśca mahādrumaḥ //
ViPur, 2, 4, 64.2 nadyaścātra mahāpuṇyāḥ sarvapāpabhayāpahāḥ //
ViPur, 2, 4, 65.1 sukumārī kumārī ca nalinī veṇukā ca yā /
ViPur, 2, 4, 65.1 sukumārī kumārī ca nalinī veṇukā ca yā /
ViPur, 2, 4, 65.2 ikṣuśca dhenukā caiva gabhastī saptamī tathā //
ViPur, 2, 4, 65.2 ikṣuśca dhenukā caiva gabhastī saptamī tathā //
ViPur, 2, 4, 69.1 magāśca māgadhāścaiva mānasā mandagāstathā /
ViPur, 2, 4, 69.1 magāśca māgadhāścaiva mānasā mandagāstathā /
ViPur, 2, 4, 73.2 dhātakiśca tayostatra dve varṣe nāmacihnite /
ViPur, 2, 4, 74.1 ekaścātra mahābhāga prakhyāto varṣaparvataḥ /
ViPur, 2, 4, 75.2 tāvadeva ca vistīrṇaḥ sarvataḥ parimaṇḍalaḥ //
ViPur, 2, 4, 78.2 nirāmayā viśokāśca rāgadveṣavivarjitāḥ //
ViPur, 2, 4, 79.2 nerṣyāsūyā bhayaṃ roṣo doṣo lobhādiko na ca //
ViPur, 2, 4, 83.2 trayīvārtādaṇḍanītiśuśrūṣārahitaṃ ca yat //
ViPur, 2, 4, 84.3 puṣkare dhātakīṣaṇḍe mahāvīre ca vai mune //
ViPur, 2, 4, 87.2 dvīpaścaiva samudraśca samānau dviguṇau parau //
ViPur, 2, 4, 87.2 dvīpaścaiva samudraśca samānau dviguṇau parau //
ViPur, 2, 4, 90.1 anyūnānatiriktāśca vardhantyāpo hrasanti ca /
ViPur, 2, 4, 90.1 anyūnānatiriktāśca vardhantyāpo hrasanti ca /
ViPur, 2, 4, 95.2 tamaścāṇḍakaṭāhena samantātpariveṣṭitam //
ViPur, 2, 4, 97.1 seyaṃ dhātrī vidhātrī ca sarvabhūtaguṇādhikā /
ViPur, 2, 5, 2.2 atalaṃ vitalaṃ caiva nitalaṃ ca gabhastimat /
ViPur, 2, 5, 2.2 atalaṃ vitalaṃ caiva nitalaṃ ca gabhastimat /
ViPur, 2, 5, 2.3 mahākhyaṃ sutalaṃ cāgryaṃ pātālaṃ cāpi saptamam //
ViPur, 2, 5, 2.3 mahākhyaṃ sutalaṃ cāgryaṃ pātālaṃ cāpi saptamam //
ViPur, 2, 5, 4.2 nivasanti mahānāgajātayaśca mahāmune //
ViPur, 2, 5, 7.1 daityadānavakanyābhiritaścetaśca śobhite /
ViPur, 2, 5, 7.1 daityadānavakanyābhiritaścetaśca śobhite /
ViPur, 2, 5, 8.2 śaśinaśca na śītāya niśi dyotāya kevalam //
ViPur, 2, 5, 10.2 puṃskokilābhilāpāś ca manojñānyambarāṇi ca //
ViPur, 2, 5, 10.2 puṃskokilābhilāpāś ca manojñānyambarāṇi ca //
ViPur, 2, 5, 11.1 bhūṣaṇānyatiśubhrāṇi gandhāḍhyaṃ cānulepanam /
ViPur, 2, 5, 11.2 vīṇāveṇumṛdaṅgānāṃ svanāstūryāṇi ca dvija //
ViPur, 2, 5, 12.1 etānyanyāni codārabhāgyabhogyāni dānavaiḥ /
ViPur, 2, 5, 12.2 daityoragaiśca bhujyante pātālāntaragocaraiḥ //
ViPur, 2, 5, 13.1 pātālānāmadhaścāste viṣṇor yā tāmasī tanuḥ /
ViPur, 2, 5, 18.2 upāsyate svayaṃ kāntyā yo vāruṇyā ca mūrtayā //
ViPur, 2, 5, 21.1 tasya vīryaṃ prabhāvaśca svarūpaṃ rūpam eva ca /
ViPur, 2, 5, 21.1 tasya vīryaṃ prabhāvaśca svarūpaṃ rūpam eva ca /
ViPur, 2, 5, 26.2 jñātavān sakalaṃ caiva nimittapaṭhitaṃ phalam //
ViPur, 2, 6, 1.2 tataśca narakānvipra bhuvo 'dhaḥ salilasya ca /
ViPur, 2, 6, 1.2 tataśca narakānvipra bhuvo 'dhaḥ salilasya ca /
ViPur, 2, 6, 3.2 asipatravanaṃ kṛṣṇo lālābhakṣaśca dāruṇaḥ //
ViPur, 2, 6, 4.2 saṃdaṃśaḥ kṛṣṇasūtraśca tamaścāvīcireva ca //
ViPur, 2, 6, 4.2 saṃdaṃśaḥ kṛṣṇasūtraśca tamaścāvīcireva ca //
ViPur, 2, 6, 4.2 saṃdaṃśaḥ kṛṣṇasūtraśca tamaścāvīcireva ca //
ViPur, 2, 6, 5.1 śvabhojano 'thāpratiṣṭho 'vīciśca tathāparaḥ /
ViPur, 2, 6, 5.2 ityevamādayaścānye narakā bhṛśadāruṇāḥ //
ViPur, 2, 6, 7.2 yaścānyadanṛtaṃ vakti sa naro yāti rauravam //
ViPur, 2, 6, 8.1 bhrūṇahā guruhantā ca goghnaśca munisattama /
ViPur, 2, 6, 8.1 bhrūṇahā guruhantā ca goghnaśca munisattama /
ViPur, 2, 6, 8.2 yānti te narakaṃ rodhaṃ yaścocchvāsanirodhakaḥ //
ViPur, 2, 6, 9.1 surāpo brahmahā hartā suvarṇasya ca sūkare /
ViPur, 2, 6, 9.2 prayāti narake yaśca taiḥ saṃsargamupaiti vai //
ViPur, 2, 6, 10.2 taptakumbhe svasāgāmī hanti rājabhaṭāṃś ca yaḥ //
ViPur, 2, 6, 11.2 taptalohe patantyete yaśca bhaktaṃ parityajet //
ViPur, 2, 6, 12.1 snuṣāṃ sutāṃ cāpi gatvā mahājvāle nipātyate /
ViPur, 2, 6, 12.2 avamantā gurūṇāṃ yo yaścākroṣṭā narādhamaḥ //
ViPur, 2, 6, 13.1 vedadūṣayitā yaśca vedavikrayakaśca yaḥ /
ViPur, 2, 6, 13.1 vedadūṣayitā yaśca vedavikrayakaśca yaḥ /
ViPur, 2, 6, 13.2 agamyagāmī yaśca syāt te yānti lavaṇaṃ dvija //
ViPur, 2, 6, 15.1 devadvijapitṛdveṣṭā ratnadūṣayitā ca yaḥ /
ViPur, 2, 6, 15.2 sa yāti kṛmibhakṣe vai kṛmiśe ca duriṣṭakṛt //
ViPur, 2, 6, 16.2 lālābhakṣe sa yātyugre śarakartā ca vedhake //
ViPur, 2, 6, 17.1 karoti karṇino yaśca yaśca khaḍgādikṛnnaraḥ /
ViPur, 2, 6, 17.1 karoti karṇino yaśca yaśca khaḍgādikṛnnaraḥ /
ViPur, 2, 6, 19.1 vegī pūyavahaṃ caiko yāti miṣṭānnabhuṅnaraḥ //
ViPur, 2, 6, 20.1 lākṣāmāṃsarasānāṃ ca tilānāṃ lavaṇasya ca /
ViPur, 2, 6, 20.1 lākṣāmāṃsarasānāṃ ca tilānāṃ lavaṇasya ca /
ViPur, 2, 6, 22.2 sūcī māhiṣikaścaiva parvagāmī ca yo dvijaḥ //
ViPur, 2, 6, 22.2 sūcī māhiṣikaścaiva parvagāmī ca yo dvijaḥ //
ViPur, 2, 6, 23.2 rudhirāndhe patantyete somaṃ vikrīṇate ca ye //
ViPur, 2, 6, 24.1 madhuhā grāmahantā ca yāti vaitaraṇīṃ naraḥ //
ViPur, 2, 6, 25.2 te kṛṣṇe yāntyaśaucāśca kuhakājīvinaś ca ye //
ViPur, 2, 6, 25.2 te kṛṣṇe yāntyaśaucāśca kuhakājīvinaś ca ye //
ViPur, 2, 6, 27.1 yāntyete dvija tatraiva yaścāpākeṣu vahnidaḥ //
ViPur, 2, 6, 28.1 vrateṣu lopako yaśca svāśramād vicyutaśca yaḥ /
ViPur, 2, 6, 28.1 vrateṣu lopako yaśca svāśramād vicyutaśca yaḥ /
ViPur, 2, 6, 29.2 putrairadhyāpitā ye ca te patanti śvabhojane //
ViPur, 2, 6, 30.1 ete cānye ca narakāḥ śataśo 'tha sahasraśaḥ /
ViPur, 2, 6, 30.1 ete cānye ca narakāḥ śataśo 'tha sahasraśaḥ /
ViPur, 2, 6, 32.1 varṇāśramaviruddhaṃ ca karma kurvanti ye narāḥ /
ViPur, 2, 6, 33.2 devāścādhomukhān sarvānadhaḥ paśyanti nārakān //
ViPur, 2, 6, 34.1 sthāvarāḥ kṛmayo 'bjāśca pakṣiṇaḥ paśavo narāḥ /
ViPur, 2, 6, 34.2 dhārmikās tridaśāstadvanmokṣiṇaśca yathākramam //
ViPur, 2, 6, 38.1 pāpe gurūṇi guruṇi svalpānyalpe ca tadvidaḥ /
ViPur, 2, 6, 47.1 vastvekam eva duḥkhāya sukhāyerṣyodbhavāya ca /
ViPur, 2, 6, 47.2 kopāya ca yatastasmādvastu vastvātmakaṃ kutaḥ //
ViPur, 2, 6, 48.2 tad eva kopāya yataḥ prasādāya ca jāyate //
ViPur, 2, 6, 49.1 tasmādduḥkhātmakaṃ nāsti na ca kiṃcitsukhātmakam /
ViPur, 2, 6, 50.1 jñānam eva paraṃ brahma jñānaṃ bandhāya ceṣyate /
ViPur, 2, 6, 52.2 pātālāni ca sarvāṇi tathaiva narakā dvija //
ViPur, 2, 6, 53.1 samudrāḥ parvatāścaiva dvīpā varṣāṇi nimnagāḥ /
ViPur, 2, 7, 7.1 dve lakṣe cottare brahman budho nakṣatramaṇḍalāt /
ViPur, 2, 7, 9.1 saurir bṛhaspateścordhvaṃ dvilakṣe samavasthitaḥ /
ViPur, 2, 7, 11.2 ijyāphalasya bhūreṣā ijyā cātra pratiṣṭhitā //
ViPur, 2, 7, 14.1 caturguṇottare cordhvaṃ janalokāttapaḥ smṛtaḥ /
ViPur, 2, 7, 19.2 janastapastathā satyamiti cākṛtakaṃ trayam //
ViPur, 2, 7, 21.2 pātālāni ca saptaiva brahmāṇḍasyaiṣa vistaraḥ //
ViPur, 2, 7, 22.1 etad aṇḍakaṭāhena tiryakcordhvamadhastathā /
ViPur, 2, 7, 23.1 daśottareṇa payasā maitreyāṇḍaṃ ca tadvṛtam /
ViPur, 2, 7, 24.1 vahniśca vāyunā vāyurmaitreya nabhasā vṛtaḥ /
ViPur, 2, 7, 25.1 mahāntaṃ ca samāvṛtya pradhānaṃ samavasthitam /
ViPur, 2, 7, 26.1 tadanantamasaṃkhyātapramāṇaṃ cāpi vai yataḥ /
ViPur, 2, 7, 27.1 aṇḍānāṃ tu sahasrāṇāṃ sahasrāṇyayutāni ca /
ViPur, 2, 7, 27.2 īdṛśānāṃ tathā tatra koṭikoṭiśatāni ca //
ViPur, 2, 7, 29.1 pradhānaṃ ca pumāṃścaiva sarvabhūtātmabhūtayā /
ViPur, 2, 7, 29.1 pradhānaṃ ca pumāṃścaiva sarvabhūtātmabhūtayā /
ViPur, 2, 7, 30.1 tayoḥ saiva pṛthagbhāvakāraṇaṃ saṃśrayasya ca /
ViPur, 2, 7, 30.2 kṣobhakāraṇabhūtā ca sargakāle mahāmate //
ViPur, 2, 7, 32.1 yathā ca pādapo mūlaskandhaśākhādisaṃyutaḥ /
ViPur, 2, 7, 34.3 tebhyaśca putrāsteṣāṃ ca putrāṇāmapare sutāḥ //
ViPur, 2, 7, 34.3 tebhyaśca putrāsteṣāṃ ca putrāṇāmapare sutāḥ //
ViPur, 2, 7, 37.2 kāṇḍakoṣastathā puṣpaṃ kṣīraṃ tadvacca taṇḍulāḥ //
ViPur, 2, 7, 38.1 tuṣāḥ kaṇāśca santo vai yāntyāvirbhāvamātmanaḥ /
ViPur, 2, 7, 40.1 sa ca viṣṇuḥ paraṃ brahma yataḥ sarvamidaṃ jagat /
ViPur, 2, 7, 40.2 jagacca yo yatra cedaṃ yasmiṃśca layam eṣyati //
ViPur, 2, 7, 40.2 jagacca yo yatra cedaṃ yasmiṃśca layam eṣyati //
ViPur, 2, 7, 40.2 jagacca yo yatra cedaṃ yasmiṃśca layam eṣyati //
ViPur, 2, 7, 42.1 sa eva mūlaprakṛtirvyaktarūpī jagacca saḥ /
ViPur, 2, 7, 42.2 tasminn eva layaṃ sarvaṃ yāti tatra ca tiṣṭhati //
ViPur, 2, 7, 43.1 kartā kriyāṇāṃ sa ca ijyate kratuḥ sa eva tatkarmaphalaṃ ca tasya yat /
ViPur, 2, 7, 43.1 kartā kriyāṇāṃ sa ca ijyate kratuḥ sa eva tatkarmaphalaṃ ca tasya yat /
ViPur, 2, 8, 6.2 hrasvo 'kṣastadyugārdhaṃ ca dhruvādhāro rathasya vai /
ViPur, 2, 8, 7.1 hayāśca sapta chandāṃsi teṣāṃ nāmāni me śṛṇu /
ViPur, 2, 8, 7.2 gāyatrī ca bṛhatyuṣṇig jagatī triṣṭubeva ca /
ViPur, 2, 8, 7.2 gāyatrī ca bṛhatyuṣṇig jagatī triṣṭubeva ca /
ViPur, 2, 8, 8.2 dakṣiṇena yamasyānyā pratīcyāṃ varuṇasya ca /
ViPur, 2, 8, 8.3 uttareṇa ca somasya tāsāṃ nāmāni me śṛṇu //
ViPur, 2, 8, 9.2 purī sukhā jaleśasya somasya ca vibhāvarī //
ViPur, 2, 8, 12.2 sarvadvīpeṣu maitreya niśārdhasya ca saṃmukhaḥ //
ViPur, 2, 8, 13.1 udayāstamane caiva sarvakālaṃ tu saṃmukhe /
ViPur, 2, 8, 13.2 diśāsvaśeṣāsu tathā maitreya vidiśāsu ca //
ViPur, 2, 8, 14.2 tirobhāvaṃ ca yatraiti tatraivāstamanaṃ raveḥ //
ViPur, 2, 8, 18.1 udayāstamanābhyāṃ ca smṛte pūrvāpare diśau /
ViPur, 2, 8, 18.2 yāvatpurastāttapati tāvatpṛṣṭhe ca pārśvayoḥ //
ViPur, 2, 8, 25.2 dinaṃ viśati caivāmbho bhāskare 'stamupāgate /
ViPur, 2, 8, 28.2 tataḥ kumbhaṃ ca mīnaṃ ca rāśe rāśyantaraṃ dvija //
ViPur, 2, 8, 28.2 tataḥ kumbhaṃ ca mīnaṃ ca rāśe rāśyantaraṃ dvija //
ViPur, 2, 8, 31.1 tataśca mithunasyānte parāṃ kāṣṭhām upāgataḥ /
ViPur, 2, 8, 41.1 ubhayoḥ kāṣṭhayormadhye bhramato maṇḍalāni ca /
ViPur, 2, 8, 41.2 divā naktaṃ ca sūryasya mandā śīghrā ca vai gatiḥ //
ViPur, 2, 8, 41.2 divā naktaṃ ca sūryasya mandā śīghrā ca vai gatiḥ //
ViPur, 2, 8, 42.2 śīghrā niśi yadā cāsya tadā mandā divā gatiḥ //
ViPur, 2, 8, 44.1 ṣaḍ eva rāśayo bhuṅkte rātrāvanyāṃśca ṣaḍdivā //
ViPur, 2, 8, 47.1 dakṣiṇe tvayane caiva viparītā vivasvataḥ //
ViPur, 2, 8, 48.1 uṣā rātriḥ samākhyātā vyuṣṭiścāpyucyate dinam /
ViPur, 2, 8, 48.2 procyate ca tathā saṃdhyā uṣāvyuṣṭyoryad antaram //
ViPur, 2, 8, 50.2 akṣayatvaṃ śarīrāṇāṃ maraṇaṃ ca dine dine //
ViPur, 2, 8, 52.1 oṃkārabrahmasaṃyuktaṃ gāyatryā cābhimantritam /
ViPur, 2, 8, 58.2 vālakhilyādibhiścaiva jagataḥ pālanodyataḥ //
ViPur, 2, 8, 59.1 kāṣṭhā nimeṣā daśa pañca caiva triṃśacca kāṣṭhā gaṇayet kalāṃ tām /
ViPur, 2, 8, 59.1 kāṣṭhā nimeṣā daśa pañca caiva triṃśacca kāṣṭhā gaṇayet kalāṃ tām /
ViPur, 2, 8, 59.2 triṃśatkalāścaiva bhavenmuhūrtastaistriṃśatā rātryahanī samete //
ViPur, 2, 8, 61.2 prātaḥ smṛtastataḥ kālo bhāgaścāhnaḥ sa pañcamaḥ //
ViPur, 2, 8, 64.2 daśapañcamuhūrtāho muhūrtāstraya eva ca //
ViPur, 2, 8, 66.1 vardhate 'ho hrasati ca ayane dakṣiṇottare /
ViPur, 2, 8, 70.1 māsaḥ pakṣadvayenokto dvau māsau cārkajāvṛtuḥ /
ViPur, 2, 8, 70.2 ṛtutrayaṃ cāpyayanaṃ dve 'yane varṣasaṃjñite //
ViPur, 2, 8, 72.2 idvatsaras tṛtīyastu caturthaścānuvatsaraḥ /
ViPur, 2, 8, 72.3 vatsaraḥ pañcamaścātra kālo 'yaṃ yugasaṃjñitaḥ //
ViPur, 2, 8, 74.1 dakṣiṇaṃ cottaraṃ caiva madhyaṃ vaiṣuvataṃ tathā /
ViPur, 2, 8, 74.1 dakṣiṇaṃ cottaraṃ caiva madhyaṃ vaiṣuvataṃ tathā /
ViPur, 2, 8, 74.3 meṣādau ca tulādau ca maitreya viṣuvatsthitaḥ //
ViPur, 2, 8, 74.3 meṣādau ca tulādau ca maitreya viṣuvatsthitaḥ //
ViPur, 2, 8, 79.1 brāhmaṇebhyaḥ pitṛbhyaśca mukham etattu dānajam /
ViPur, 2, 8, 80.2 paurṇamāsī tathā jñeyā amāvāsyā tathaiva ca /
ViPur, 2, 8, 80.3 sinīvālī kuhūścaiva rākā cānumatistathā //
ViPur, 2, 8, 80.3 sinīvālī kuhūścaiva rākā cānumatistathā //
ViPur, 2, 8, 81.1 tapastapasyau madhumādhavau ca śukraḥ śuciścāyanam uttaraṃ syāt /
ViPur, 2, 8, 81.1 tapastapasyau madhumādhavau ca śukraḥ śuciścāyanam uttaraṃ syāt /
ViPur, 2, 8, 81.2 nabho nabhasyo 'tha iṣaśca sorjaḥ sahaḥsahasyāviti dakṣiṇaṃ syāt //
ViPur, 2, 8, 83.1 sudhāmā śaṅkhapāccaiva kardamasyātmajau dvija /
ViPur, 2, 8, 83.2 hiraṇyaromā caivānyaścaturthaḥ ketumān api //
ViPur, 2, 8, 85.1 uttaraṃ yadagastyasya ajavīthyāśca dakṣiṇam /
ViPur, 2, 8, 87.2 saṃtatyā tapasā caiva maryādābhiḥ śrutena ca //
ViPur, 2, 8, 87.2 saṃtatyā tapasā caiva maryādābhiḥ śrutena ca //
ViPur, 2, 8, 88.2 paścimāścaiva pūrveṣāṃ jāyante nidhaneṣviha //
ViPur, 2, 8, 90.1 nāgavīthyuttaraṃ yacca saptarṣibhyaśca dakṣiṇam /
ViPur, 2, 8, 90.1 nāgavīthyuttaraṃ yacca saptarṣibhyaśca dakṣiṇam /
ViPur, 2, 8, 91.2 saṃtatiṃ te jugupsanti tasmānmṛtyurjitaśca taiḥ //
ViPur, 2, 8, 93.1 te 'saṃprayogāllobhasya maithunasya ca varjanāt /
ViPur, 2, 8, 93.2 icchādveṣāpravṛttyā ca bhūtārambhavivarjanāt //
ViPur, 2, 8, 94.1 punaścākāmasaṃyogācchabdāderdoṣadarśanāt /
ViPur, 2, 8, 102.1 yatrotametatprotaṃ ca yadbhūtaṃ sacarācaram /
ViPur, 2, 8, 102.2 bhāvyaṃ ca viśvaṃ maitreya tadviṣṇoḥ paramaṃ padam //
ViPur, 2, 8, 103.2 vivekajñānadṛṣṭaṃ ca tadviṣṇoḥ paramaṃ padam //
ViPur, 2, 8, 104.2 dhruve ca sarvajyotīṃṣi jyotiṣvambhomuco dvija //
ViPur, 2, 8, 105.1 megheṣu saṃtatā vṛṣṭirvṛṣṭeḥ sṛṣṭeśca poṣaṇam /
ViPur, 2, 8, 105.2 āpyāyanaṃ ca sarveṣāṃ devādīnāṃ mahāmune //
ViPur, 2, 8, 106.1 tataścājyāhutidvārā poṣitāste havirbhujaḥ /
ViPur, 2, 8, 113.1 sītā cālakanandā ca cakṣurbhadrā ca saṃsthitā /
ViPur, 2, 8, 113.1 sītā cālakanandā ca cakṣurbhadrā ca saṃsthitā /
ViPur, 2, 8, 113.1 sītā cālakanandā ca cakṣurbhadrā ca saṃsthitā /
ViPur, 2, 8, 114.1 bhedaṃ cālakanandākhyaṃ yasyāḥ śarvo 'pi dakṣiṇam /
ViPur, 2, 8, 115.1 śambhorjaṭākalāpācca viniṣkrāntāsthiśarkarān /
ViPur, 2, 8, 116.2 apūrvapuṇyaprāptiśca sadyo maitreya jāyate //
ViPur, 2, 8, 118.2 dvijabhūpāḥ parām ṛddhimavāpurdivi ceha ca //
ViPur, 2, 8, 118.2 dvijabhūpāḥ parām ṛddhimavāpurdivi ceha ca //
ViPur, 2, 8, 119.1 snānādvidhūtapāpācca yajjale yatayastathā /
ViPur, 2, 8, 120.2 yā pāvayati bhūtāni kīrtitā ca dine dine //
ViPur, 2, 9, 2.2 bhramantam anu taṃ yānti nakṣatrāṇi ca cakravat //
ViPur, 2, 9, 6.2 dhruvasya śiśumāraśca dhruve bhānurvyavasthitaḥ //
ViPur, 2, 9, 7.1 tadādhāraṃ jagaccedaṃ sadevāsuramānuṣam //
ViPur, 2, 9, 8.3 varṣatyambu tataścānnam annādapyakhilaṃ jagat //
ViPur, 2, 9, 9.2 some muñcatyathenduśca vāyunāḍīmayair divi /
ViPur, 2, 9, 20.2 kurvantyaharahastaiśca devān āpyāyayanti te //
ViPur, 2, 9, 21.1 evaṃ yajñāśca vedāśca varṇāśca dvijapūrvakāḥ /
ViPur, 2, 9, 21.1 evaṃ yajñāśca vedāśca varṇāśca dvijapūrvakāḥ /
ViPur, 2, 9, 21.1 evaṃ yajñāśca vedāśca varṇāśca dvijapūrvakāḥ /
ViPur, 2, 9, 21.2 sarve devanikāyāśca paśubhūtagaṇāśca ye //
ViPur, 2, 9, 21.2 sarve devanikāyāśca paśubhūtagaṇāśca ye //
ViPur, 2, 10, 2.2 gandharvairapsarobhiśca grāmaṇīsarparākṣasaiḥ //
ViPur, 2, 10, 3.1 dhātā kṛtasthalā caiva pulastyo vāsukistathā /
ViPur, 2, 10, 3.2 rathakṛdgrāmaṇīrhetistumburuścaiva saptamaḥ //
ViPur, 2, 10, 5.1 aryamā pulahaścaiva rathaujāḥ puñjikasthalā /
ViPur, 2, 10, 5.2 prahetiḥ kacchanīraśca nāradaśca rathe raveḥ //
ViPur, 2, 10, 5.2 prahetiḥ kacchanīraśca nāradaśca rathe raveḥ //
ViPur, 2, 10, 7.2 hāhā rathasvanaścaiva maitreyaite vasanti vai //
ViPur, 2, 10, 9.2 pramlocā ca nabhasyete sarpaścārke vasanti vai //
ViPur, 2, 10, 9.2 pramlocā ca nabhasyete sarpaścārke vasanti vai //
ViPur, 2, 10, 10.1 vivasvānugrasenaśca bhṛgurāpūraṇas tathā /
ViPur, 2, 10, 10.2 umlocā śaṅkhapālaśca vyāghro bhādrapade tathā //
ViPur, 2, 10, 11.1 pūṣā ca surucirvāto gautamo 'tha dhanaṃjayaḥ /
ViPur, 2, 10, 11.2 suṣeṇo 'nyo ghṛtācī ca vasantyāśvayuje ravau //
ViPur, 2, 10, 12.2 viśvācī senajiccāpi kārttike cādhikāriṇaḥ //
ViPur, 2, 10, 12.2 viśvācī senajiccāpi kārttike cādhikāriṇaḥ //
ViPur, 2, 10, 14.2 ariṣṭanemiścaivānyā pūrvacittirvarāpsarāḥ //
ViPur, 2, 10, 16.1 tvaṣṭā ca jamadagniśca kambalo 'tha tilottamā /
ViPur, 2, 10, 16.1 tvaṣṭā ca jamadagniśca kambalo 'tha tilottamā /
ViPur, 2, 10, 16.2 brahmāpeto 'tha ṛtajiddhṛtarāṣṭraśca saptamaḥ //
ViPur, 2, 10, 17.2 śrūyatāṃ cāpare sūrye phālgune nivasanti ye //
ViPur, 2, 10, 18.1 viṣṇur aśvataro rambhā sūryavarcāśca satyajit /
ViPur, 2, 11, 2.1 vyāpārāścāpi kathitā gandharvoragarakṣasām /
ViPur, 2, 11, 3.1 yakṣāṇāṃ ca rathe bhānorviṣṇuśaktidhṛtātmanām /
ViPur, 2, 11, 4.1 yadi saptagaṇo vāri himamuṣṇaṃ ca varṣati /
ViPur, 2, 11, 7.2 saiṣā trayī tapatyaṃho jagataśca hinasti yat //
ViPur, 2, 11, 10.1 ṛcastapanti pūrvāhṇe madhyāhne ca yajūṃṣyatha /
ViPur, 2, 11, 15.1 tayā cādhiṣṭhitaḥ so 'pi jājvalīti svaraśmibhiḥ /
ViPur, 2, 11, 15.2 tamaḥ samastajagatāṃ nāśaṃ nayati cākhilam //
ViPur, 2, 11, 16.2 nṛtyantyapsaraso yānti tasya cānu niśācarāḥ //
ViPur, 2, 11, 18.1 nodetā nāstametā ca kadācicchaktirūpadhṛk /
ViPur, 2, 11, 26.1 pakṣatṛptiṃ tu devānāṃ pitṝṇāṃ caiva māsikīm /
ViPur, 2, 11, 26.2 śaśvattṛptiṃ ca martyānāṃ maitreyārkaḥ prayacchati //
ViPur, 2, 12, 6.1 saṃbhṛtaṃ cārdhamāsena tatsomasthaṃ sudhāmṛtam /
ViPur, 2, 12, 7.1 trayastriṃśatsahasrāṇi trayastriṃśacchatāni ca /
ViPur, 2, 12, 13.3 saumyā barhiṣadaścaiva agniṣvāttāśca te tridhā //
ViPur, 2, 12, 13.3 saumyā barhiṣadaścaiva agniṣvāttāśca te tridhā //
ViPur, 2, 12, 14.2 vīrudhaścāmṛtamayaiḥ śītairapparamāṇubhiḥ //
ViPur, 2, 12, 16.1 vāyvagnidravyasambhūto rathaścandrasutasya ca /
ViPur, 2, 12, 22.2 ādityameti somācca punaḥ saureṣu parvasu //
ViPur, 2, 12, 26.1 yāvantyaścaiva tārāstāstāvanto vātaraśmayaḥ /
ViPur, 2, 12, 29.2 saṃniveśaṃ ca tasyāpi śṛṇuṣva munisattama //
ViPur, 2, 12, 30.2 yāvantyaścaiva tārāstāḥ śiśumārāśritā divi /
ViPur, 2, 12, 30.3 tāvantyeva tu varṣāṇi jīvatyabhyadhikāni ca //
ViPur, 2, 12, 31.2 yajño 'dharaśca vijñeyo dharmo mūrdhānamāśritaḥ //
ViPur, 2, 12, 32.1 hṛdi nārāyaṇaścāste aśvinau pūrvapādayoḥ /
ViPur, 2, 12, 32.2 varuṇaścāryamā caiva paścime tasya sakthinī //
ViPur, 2, 12, 32.2 varuṇaścāryamā caiva paścime tasya sakthinī //
ViPur, 2, 12, 34.1 pucche 'gniśca mahendraś ca kaśyapo 'tha tato dhruvaḥ /
ViPur, 2, 12, 34.1 pucche 'gniśca mahendraś ca kaśyapo 'tha tato dhruvaḥ /
ViPur, 2, 12, 35.2 dvīpānām udadhīnāṃ ca parvatānāṃ ca kīrtitaḥ //
ViPur, 2, 12, 35.2 dvīpānām udadhīnāṃ ca parvatānāṃ ca kīrtitaḥ //
ViPur, 2, 12, 36.1 varṣāṇāṃ ca nadīnāṃ ca ye ca teṣu vasanti vai /
ViPur, 2, 12, 36.1 varṣāṇāṃ ca nadīnāṃ ca ye ca teṣu vasanti vai /
ViPur, 2, 12, 36.1 varṣāṇāṃ ca nadīnāṃ ca ye ca teṣu vasanti vai /
ViPur, 2, 12, 38.1 jyotīṃṣi viṣṇur bhuvanāni viṣṇurvanāni viṣṇur girayo diśaśca /
ViPur, 2, 12, 38.2 nadyaḥ samudrāśca sa eva sarvaṃ yadasti yannāsti ca vipravarya //
ViPur, 2, 12, 38.2 nadyaḥ samudrāśca sa eva sarvaṃ yadasti yannāsti ca vipravarya //
ViPur, 2, 12, 41.2 yaccānyathātvaṃ dvija yāti bhūyo na tat tathā tatra kuto hi tattvam //
ViPur, 2, 12, 45.2 etattu yat saṃvyavahārabhūtaṃ tatrāpi coktaṃ bhuvanāśritaṃ te //
ViPur, 2, 12, 46.1 yajñaḥ paśurvahnir aśeṣartviksomaḥ surāḥ svargamayaśca kāmaḥ /
ViPur, 2, 12, 46.2 ityādikarmāśritamārgadṛṣṭaṃ bhūrādibhogāśca phalāni teṣām //
ViPur, 2, 12, 47.1 yaccaitad bhuvanagataṃ mayā tavoktaṃ sarvatra vrajati hi karmavaśya ekaḥ /
ViPur, 2, 13, 2.1 viṣṇvādhāraṃ yathā caitattrailokyaṃ samavasthitam /
ViPur, 2, 13, 2.2 paramārthaśca me prokto yathā jñānaṃ pradhānataḥ //
ViPur, 2, 13, 5.1 puṇyadeśaprabhāvena dhyāyataśca sadā harim /
ViPur, 2, 13, 6.1 vipratve ca kṛtaṃ tena yadbhūyaḥ sumahātmanā /
ViPur, 2, 13, 8.2 avāpa paramāṃ kāṣṭhāṃ manasaścāpi saṃyame //
ViPur, 2, 13, 10.2 etatpadaṃ tadarthaṃ ca vinā nānyadacintayat //
ViPur, 2, 13, 17.1 garbhapracyutiduḥkhena prottuṅgākramaṇena ca /
ViPur, 2, 13, 17.2 maitreya sāpi hariṇī papāta ca mamāra ca //
ViPur, 2, 13, 17.2 maitreya sāpi hariṇī papāta ca mamāra ca //
ViPur, 2, 13, 19.1 cakārānudinaṃ cāsau mṛgapotasya vai nṛpaḥ /
ViPur, 2, 13, 19.2 poṣaṇaṃ puṣyamāṇaśca sa tena vavṛdhe mune //
ViPur, 2, 13, 20.2 dūraṃ gatvā ca śārdūlatrāsādabhyāyayau punaḥ //
ViPur, 2, 13, 21.1 prātargatvātidūraṃ ca sāyamāyāttadāśramam /
ViPur, 2, 13, 21.2 punaśca bharatasyābhūdāśramasyoṭajājire //
ViPur, 2, 13, 28.2 prītiprasannavadanaḥ pārśvasthe cābhavanmṛge //
ViPur, 2, 13, 33.1 tataśca tatkālakṛtāṃ bhāvanāṃ prāpya tādṛśīm /
ViPur, 2, 13, 36.1 tatra cotsṛṣṭadeho 'sau jajñe jātismaro dvijaḥ /
ViPur, 2, 13, 37.2 apaśyatsa ca maitreya ātmānaṃ prakṛteḥ param //
ViPur, 2, 13, 39.2 na dadarśa ca karmāṇi śāstrāṇi jagṛhe na ca //
ViPur, 2, 13, 39.2 na dadarśa ca karmāṇi śāstrāṇi jagṛhe na ca //
ViPur, 2, 13, 42.2 janenāvamato yogī yogasiddhiṃ ca vindati //
ViPur, 2, 13, 47.1 sa rūkṣapīnāvayavo jaḍakārī ca karmaṇi /
ViPur, 2, 13, 58.2 nāhaṃ pīvā na caivoḍhā śibikā bhavato mayā /
ViPur, 2, 13, 58.3 na śrānto 'smi na cāyāsaḥ soḍhavyo 'sti mahīpate //
ViPur, 2, 13, 59.3 śramaśca bhārodvahane bhavatyeva hi dehinām //
ViPur, 2, 13, 60.3 balavānabalaśceti vācyaṃ paścādviśeṣaṇam //
ViPur, 2, 13, 61.1 tvayoḍhā śibikā ceti tvayyadyāpi ca saṃsthitā /
ViPur, 2, 13, 61.1 tvayoḍhā śibikā ceti tvayyadyāpi ca saṃsthitā /
ViPur, 2, 13, 63.1 vakṣaḥsthalaṃ tathā bāhū skandhau codarasaṃsthitau /
ViPur, 2, 13, 64.1 śibikāyāṃ sthitaṃ cedaṃ dehaṃ tvadupalakṣitam /
ViPur, 2, 13, 64.2 tatra tvam aham apyatra procyate cedamanyathā //
ViPur, 2, 13, 65.1 ahaṃ tvaṃ ca tathānye ca bhūtairuhyāma pārthiva /
ViPur, 2, 13, 65.1 ahaṃ tvaṃ ca tathānye ca bhūtairuhyāma pārthiva /
ViPur, 2, 13, 66.2 avidyāsaṃcitaṃ karma taccāśeṣeṣu jantuṣu //
ViPur, 2, 13, 68.1 yadā nopacayastasya na caivāpacayo nṛpa /
ViPur, 2, 13, 72.1 yaddravyā śibikā ceyaṃ taddravyo bhūtasaṃgrahaḥ /
ViPur, 2, 13, 76.3 upabhoganimittaṃ ca sarvatrāgamanakriyā //
ViPur, 2, 13, 79.3 upabhoganimittaṃ ca dehīdeśāntarāgamaḥ //
ViPur, 2, 13, 86.2 tadaiṣo 'ham ayaṃ cānyo vaktumevamapīṣyate //
ViPur, 2, 13, 88.1 tvaṃ rājā śibikā ceyaṃ vayaṃ vāhāḥ puraḥsarāḥ /
ViPur, 2, 13, 88.2 ayaṃ ca bhavato loko na sadetannṛpocyate //
ViPur, 2, 13, 89.1 vṛkṣāddāru tataśceyaṃ śibikā tvadadhiṣṭhitā /
ViPur, 2, 13, 90.2 na ca dāruṇi sarvastvāṃ bravīti śibikāgatam //
ViPur, 2, 13, 94.1 pumānna devo na naro na paśurna ca pādapaḥ /
ViPur, 2, 13, 95.1 vastu rājeti yalloke yacca rājabhaṭātmakam /
ViPur, 2, 13, 95.2 tathānyacca nṛpetthaṃ tanna satsaṃkalpanāmayam //
ViPur, 2, 13, 96.2 pariṇāmādisambhūtaṃ tadvastu nṛpa tacca kim //
ViPur, 2, 14, 5.2 pravartante guṇāścaite kiṃ mameti tvayoditam //
ViPur, 2, 14, 8.1 tadantare ca bhavatā yadidaṃ vākyamīritam /
ViPur, 2, 14, 13.2 putrānicchati rājyaṃ ca śreyastatprāptilakṣaṇam //
ViPur, 2, 14, 14.2 śreyaḥ pradhānaṃ ca phale tadevānabhisaṃhite //
ViPur, 2, 14, 16.2 santyatra paramārthāstu na tvete śrūyatāṃ ca me //
ViPur, 2, 14, 17.2 vyayaśca kriyate kasmātkāmaprāptyupalakṣaṇaḥ //
ViPur, 2, 14, 20.2 paramārthā bhavantyatra na bhavanti ca vai tataḥ //
ViPur, 2, 14, 24.1 anāśī paramārthaśca prājñairabhyupagamyate /
ViPur, 2, 14, 26.1 dhyānaṃ caivātmano bhūpa paramārthārthaśabditam /
ViPur, 2, 14, 33.1 ekatvaṃ rūpabhedaśca bāhyakarmapravṛttijaḥ /
ViPur, 2, 15, 6.2 samṛddhamatiramyaṃ ca pulastyena niveśitam //
ViPur, 2, 15, 10.1 prakṣālitāṅghripāṇiṃ ca kṛtāsanaparigraham /
ViPur, 2, 15, 12.2 saktuyāvakavāṭyānām apūpānāṃ ca me gṛhe /
ViPur, 2, 15, 13.3 saṃyāvapāyasādīni drapsaphāṇitavanti ca //
ViPur, 2, 15, 17.2 api te paramā tṛptirutpannā tuṣṭireva ca /
ViPur, 2, 15, 18.1 kvanivāso bhavānvipra kva ca gantuṃ samudyataḥ /
ViPur, 2, 15, 18.2 āgamyate ca bhavatā yatas tacca dvijocyatām //
ViPur, 2, 15, 18.2 āgamyate ca bhavatā yatas tacca dvijocyatām //
ViPur, 2, 15, 20.2 bhavatyambhasi ca kṣīṇe nṛṇāṃ tṛḍapi jāyate //
ViPur, 2, 15, 23.1 kva nivāsastavetyuktaṃ kva gantāsi ca yattvayā /
ViPur, 2, 15, 23.2 kutaścāgamyate tatra tritaye 'pi nibodha me //
ViPur, 2, 15, 25.1 so 'haṃ gantā na cāgantā naikadeśaniketanaḥ /
ViPur, 2, 15, 25.2 tvaṃ cānye ca na ca tvaṃ ca nānye naivāham apyaham //
ViPur, 2, 15, 25.2 tvaṃ cānye ca na ca tvaṃ ca nānye naivāham apyaham //
ViPur, 2, 15, 25.2 tvaṃ cānye ca na ca tvaṃ ca nānye naivāham apyaham //
ViPur, 2, 15, 25.2 tvaṃ cānye ca na ca tvaṃ ca nānye naivāham apyaham //
ViPur, 2, 16, 4.1 dṛṣṭvā nidāghaṃ sa ṛbhurupagamyābhivādya ca /
ViPur, 2, 16, 6.2 narādhipo 'tra katamaḥ katamaścetaro janaḥ /
ViPur, 2, 16, 11.3 adhaḥśabdanigadyaṃ kiṃ kiṃ cordhvam abhidhīyate //
ViPur, 2, 16, 23.2 so 'haṃ sa ca tvaṃ sa ca sarvametadātmasvarūpaṃ tyaja bhedamoham //
ViPur, 2, 16, 23.2 so 'haṃ sa ca tvaṃ sa ca sarvametadātmasvarūpaṃ tyaja bhedamoham //
ViPur, 2, 16, 24.3 sa cāpi jātismaraṇāptabodhastatraiva janmanyapavargamāpa //
ViPur, 2, 16, 25.1 iti bharatanarendrasāravṛttaṃ kathayati yaśca śṛṇoti bhaktiyuktaḥ /
ViPur, 2, 16, 25.2 sa vimalamatireti nātmamohaṃ bhavati ca saṃsaraṇeṣu muktiyogyaḥ //
ViPur, 3, 1, 1.3 sūryādīnāṃ ca saṃsthānaṃ jyotiṣāmapi vistarāt //
ViPur, 3, 1, 2.1 devādīnāṃ tathā sṛṣṭir ṛṣīṇāṃ cāpi varṇitā /
ViPur, 3, 1, 2.2 cāturvarṇyasya cotpattistiryagyonigatasya ca //
ViPur, 3, 1, 2.2 cāturvarṇyasya cotpattistiryagyonigatasya ca //
ViPur, 3, 1, 3.1 dhruvaprahlādacaritaṃ vistarācca tvayoditam /
ViPur, 3, 1, 4.1 manvantarādhipāṃścaiva śakradevapurogamān /
ViPur, 3, 1, 6.2 uttamastāmasaścaiva raivataścākṣuṣastathā //
ViPur, 3, 1, 8.2 devāstatrarṣayaścaiva yathāvatkathitā mayā //
ViPur, 3, 1, 11.2 niścaraścārvarīvāṃśca tatra saptarṣayo 'bhavan //
ViPur, 3, 1, 12.1 caitrakiṃpuruṣādyāśca sutāḥ svārociṣasya tu /
ViPur, 3, 1, 12.2 dvitīyametatkathitam antaraṃ śṛṇu cottaram //
ViPur, 3, 1, 14.1 sudhāmānastathā satyāḥ śivāścāsanpratardanāḥ /
ViPur, 3, 1, 14.2 vaśavartinaśca pañcaite gaṇā dvādaśakāḥ smṛtāḥ //
ViPur, 3, 1, 16.2 satyāśca sudhiyaścaiva saptaviṃśatikā gaṇāḥ //
ViPur, 3, 1, 16.2 satyāśca sudhiyaścaiva saptaviṃśatikā gaṇāḥ //
ViPur, 3, 1, 17.1 śibirindrastathā cāsīcchatayajñopalakṣaṇaḥ /
ViPur, 3, 1, 17.2 saptarṣayaśca ye teṣāṃ tatra nāmāni me śṛṇu //
ViPur, 3, 1, 18.2 pīvaraścarṣayo hyete sapta tatrāpi cāntare //
ViPur, 3, 1, 18.2 pīvaraścarṣayo hyete sapta tatrāpi cāntare //
ViPur, 3, 1, 20.1 pañcame cāpi maitreya raivato nāma nāmataḥ /
ViPur, 3, 1, 20.2 manurvibhuśca tatrendro devāṃścaivāntare śṛṇu //
ViPur, 3, 1, 20.2 manurvibhuśca tatrendro devāṃścaivāntare śṛṇu //
ViPur, 3, 1, 22.2 vedabāhuḥ sudhāmā ca parjanyaśca mahāmuniḥ /
ViPur, 3, 1, 22.2 vedabāhuḥ sudhāmā ca parjanyaśca mahāmuniḥ /
ViPur, 3, 1, 23.1 balabandhuḥ susaṃbhāvyaḥ satyakādyāśca tatsutāḥ /
ViPur, 3, 1, 24.1 svārociṣaścottamaśca tāmaso raivatastathā /
ViPur, 3, 1, 24.1 svārociṣaścottamaśca tāmaso raivatastathā /
ViPur, 3, 1, 26.1 ṣaṣṭhe manvantare cāsīccākṣuṣākhyastathā manuḥ /
ViPur, 3, 1, 27.1 āpyāḥ prasūtā bhavyāśca pṛthugāśca divaukasaḥ /
ViPur, 3, 1, 27.1 āpyāḥ prasūtā bhavyāśca pṛthugāśca divaukasaḥ /
ViPur, 3, 1, 27.2 mahānubhāvā lekhāśca pañcaite hyaṣṭakā gaṇāḥ //
ViPur, 3, 1, 28.1 sumedhā virajāścaiva haviṣmānuttamo madhuḥ /
ViPur, 3, 1, 28.2 atināmā sahiṣṇuśca saptāsanniti carṣayaḥ //
ViPur, 3, 1, 28.2 atināmā sahiṣṇuśca saptāsanniti carṣayaḥ //
ViPur, 3, 1, 31.1 ādityavasurudrādyā devāścātra mahāmune /
ViPur, 3, 1, 33.1 ikṣvākuśca nṛgaścaiva dhṛṣṭaḥ śaryātireva ca /
ViPur, 3, 1, 33.1 ikṣvākuśca nṛgaścaiva dhṛṣṭaḥ śaryātireva ca /
ViPur, 3, 1, 33.1 ikṣvākuśca nṛgaścaiva dhṛṣṭaḥ śaryātireva ca /
ViPur, 3, 1, 33.2 nariṣyantaśca vikhyāto nābhāgo diṣṭa eva ca //
ViPur, 3, 1, 33.2 nariṣyantaśca vikhyāto nābhāgo diṣṭa eva ca //
ViPur, 3, 1, 34.1 karūṣaśca pṛṣadhraśca vasumāṃllokaviśrutaḥ /
ViPur, 3, 1, 34.1 karūṣaśca pṛṣadhraśca vasumāṃllokaviśrutaḥ /
ViPur, 3, 1, 38.1 auttame hyantare cāpi tuṣitastu punaḥ sa vai /
ViPur, 3, 1, 39.1 tāmasasyāntare caiva samprāpte punareva hi /
ViPur, 3, 1, 41.1 cākṣuṣe cāntare devo vaikuṇṭhaḥ puruṣottamaḥ /
ViPur, 3, 1, 46.1 sarve ca devā manavaḥ samastāḥ saptarṣayo ye manusūnavaśca /
ViPur, 3, 1, 46.1 sarve ca devā manavaḥ samastāḥ saptarṣayo ye manusūnavaśca /
ViPur, 3, 1, 46.2 indraśca yo yastridaśeśabhūto viṣṇoraśeṣāstu vibhūtayastāḥ //
ViPur, 3, 2, 2.3 manuryamo yamī caiva tadapatyāni vai mune //
ViPur, 3, 2, 3.2 bhartuḥ śuśrūṣaṇe 'raṇyaṃ svayaṃ ca tapase yayau //
ViPur, 3, 2, 4.1 saṃjñeyam ityathārkaśca chāyāyāmātmajatrayam /
ViPur, 3, 2, 4.2 śanaiścaraṃ manuṃ cānyaṃ tapatīṃ cāpyajījanat //
ViPur, 3, 2, 4.2 śanaiścaraṃ manuṃ cānyaṃ tapatīṃ cāpyajījanat //
ViPur, 3, 2, 7.2 janayāmāsa revantaṃ retaso 'nte ca bhāskaraḥ //
ViPur, 3, 2, 8.1 āninye ca punaḥ saṃjñāṃ svasthānaṃ bhagavānraviḥ /
ViPur, 3, 2, 8.2 tejasaḥ śamanaṃ cāsya viśvakarmā cakāra ha //
ViPur, 3, 2, 11.2 triśūlaṃ caiva śarvasya śibikāṃ dhanadasya ca //
ViPur, 3, 2, 11.2 triśūlaṃ caiva śarvasya śibikāṃ dhanadasya ca //
ViPur, 3, 2, 12.1 śaktiṃ guhasya devānām anyeṣāṃ ca yadāyudham /
ViPur, 3, 2, 15.2 sutapāścāmitābhāśca mukhyāścāpi tadā surāḥ //
ViPur, 3, 2, 15.2 sutapāścāmitābhāśca mukhyāścāpi tadā surāḥ //
ViPur, 3, 2, 15.2 sutapāścāmitābhāśca mukhyāścāpi tadā surāḥ //
ViPur, 3, 2, 17.2 matputraśca tathā vyāsa ṛśyaśṛṅgaśca saptamaḥ //
ViPur, 3, 2, 17.2 matputraśca tathā vyāsa ṛśyaśṛṅgaśca saptamaḥ //
ViPur, 3, 2, 19.1 virajāścārvarīvaṃśca nirmohādyāstathāpare /
ViPur, 3, 2, 21.1 pārā marīcigarbhāśca sudharmāṇastathā tridhā /
ViPur, 3, 2, 23.2 jyotiṣmānsaptamaḥ satyastatraite ca maharṣayaḥ //
ViPur, 3, 2, 24.2 pṛthuśravādyāśca tathā dakṣasāvarṇikātmajāḥ //
ViPur, 3, 2, 25.2 sudhāmāno viruddhāśca śatasaṃkhyāstathā surāḥ //
ViPur, 3, 2, 26.1 teṣāmindraśca bhavitā śāntirnāma mahābalaḥ /
ViPur, 3, 2, 26.2 saptarṣayo bhaviṣyanti ye tadā tāñchṛṇuṣva ca //
ViPur, 3, 2, 27.2 nābhāgo 'pratimaujāśca satyaketus tathaiva ca //
ViPur, 3, 2, 27.2 nābhāgo 'pratimaujāśca satyaketus tathaiva ca //
ViPur, 3, 2, 28.1 sukṣetraścottamaujāśca bhūriṣeṇādayo daśa /
ViPur, 3, 2, 28.1 sukṣetraścottamaujāśca bhūriṣeṇādayo daśa /
ViPur, 3, 2, 29.1 ekādaśaśca bhavitā dharmasāvarṇiko manuḥ //
ViPur, 3, 2, 30.2 gaṇāstvete tadā mukhyā devānāṃ ca bhaviṣyatām /
ViPur, 3, 2, 30.3 ekaikastriṃśakasteṣāṃ gaṇaścendraśca vai vṛṣaḥ //
ViPur, 3, 2, 30.3 ekaikastriṃśakasteṣāṃ gaṇaścendraśca vai vṛṣaḥ //
ViPur, 3, 2, 31.1 niścaraścāgnitejāśca vapuṣmānviṣṇurāruṇiḥ /
ViPur, 3, 2, 31.1 niścaraścāgnitejāśca vapuṣmānviṣṇurāruṇiḥ /
ViPur, 3, 2, 31.2 haviṣmānanaghaścaite bhavyāḥ saptarṣayastathā //
ViPur, 3, 2, 32.1 sarvagaḥ sarvadharmā ca devānīkādayastathā /
ViPur, 3, 2, 33.2 ṛtadhāmā ca tatrendro bhavitā śṛṇu me surān //
ViPur, 3, 2, 34.2 sukarmāṇaḥ supārāśca daśakāḥ pañca vai gaṇāḥ //
ViPur, 3, 2, 35.1 tapasvī sutapāścaiva tapomūrtistaporatiḥ /
ViPur, 3, 2, 35.2 tapodhṛtirdyutiścānyaḥ saptamastu tapodhanaḥ //
ViPur, 3, 2, 36.1 devavānupadevaśca devaśreṣṭhādayastathā /
ViPur, 3, 2, 40.1 nirmohastattvadarśī ca niṣprakampo nirutsukaḥ /
ViPur, 3, 2, 40.2 dhṛtimānavyayaścānyaḥ saptamaḥ sutapā muniḥ /
ViPur, 3, 2, 42.1 bhautyaścaturdaśaścātra maitreya bhavitā manuḥ /
ViPur, 3, 2, 43.1 cākṣuṣāśca pavitrāśca kaniṣṭhā bhrājirāstathā /
ViPur, 3, 2, 43.1 cākṣuṣāśca pavitrāśca kaniṣṭhā bhrājirāstathā /
ViPur, 3, 2, 43.2 vācāvṛddhāśca vai devāḥ saptarṣīnapi me śṛṇu //
ViPur, 3, 2, 44.1 agnibāhuḥ śuciḥ śukro māgadho 'gnīdhra eva ca /
ViPur, 3, 2, 44.2 yuktastathā jitaścānyo manuputrānataḥ śṛṇu //
ViPur, 3, 2, 48.2 tadanvayodbhavaiścaiva tāvadbhūḥ paripālyate //
ViPur, 3, 2, 49.1 manuḥ saptarṣayo devā bhūpālāśca manoḥ sutāḥ /
ViPur, 3, 2, 49.2 manvantare bhavantyete śakraścaivādhikāriṇaḥ //
ViPur, 3, 2, 51.1 tāvatpramāṇā ca niśā tato bhavati sattama /
ViPur, 3, 2, 60.1 evameṣa jagatsarvaṃ paripāti karoti ca /
ViPur, 3, 2, 60.2 hanti cānteṣv anantātmā nāstyasmādvyatireki yat //
ViPur, 3, 2, 61.1 bhūtaṃ bhavyaṃ bhaviṣyaṃ ca sarvabhūtānmahātmanaḥ /
ViPur, 3, 2, 62.2 manvantarādhipāṃścaiva kimanyat kathayāmi te //
ViPur, 3, 3, 1.3 viṣṇurviṣṇau viṣṇutaśca na paraṃ vidyate tataḥ //
ViPur, 3, 3, 3.2 taṃ tamācakṣva bhagavañśākhābhedāṃśca me vada //
ViPur, 3, 3, 6.1 vīryaṃ tejo balaṃ cālpaṃ manuṣyāṇāmavekṣya ca /
ViPur, 3, 3, 6.1 vīryaṃ tejo balaṃ cālpaṃ manuṣyāṇāmavekṣya ca /
ViPur, 3, 3, 8.2 yathā ca bhedaḥ śākhānāṃ vyāsena kriyate mune //
ViPur, 3, 3, 11.2 dvitīye dvāpare caiva vedavyāsaḥ prajāpatiḥ //
ViPur, 3, 3, 12.1 tṛtīye cośanā vyāsaścaturthe ca bṛhaspatiḥ /
ViPur, 3, 3, 12.1 tṛtīye cośanā vyāsaścaturthe ca bṛhaspatiḥ /
ViPur, 3, 3, 13.1 saptame ca tathaivendro vasiṣṭhaścāṣṭame smṛtaḥ /
ViPur, 3, 3, 13.1 saptame ca tathaivendro vasiṣṭhaścāṣṭame smṛtaḥ /
ViPur, 3, 3, 13.2 sārasvataśca navame tridhāmā daśame smṛtaḥ //
ViPur, 3, 3, 14.2 trayodaśe cāntarikṣo varṇī cāpi caturdaśe //
ViPur, 3, 3, 14.2 trayodaśe cāntarikṣo varṇī cāpi caturdaśe //
ViPur, 3, 3, 21.1 bhaviṣye dvāpare cāpi drauṇirvyāso bhaviṣyati /
ViPur, 3, 3, 22.2 bṛhattvād bṛṃhaṇatvācca tadbrahmetyabhidhīyate //
ViPur, 3, 3, 27.1 pradhānamātmayoniśca guhāsattvaṃ ca śabdyate /
ViPur, 3, 3, 27.1 pradhānamātmayoniśca guhāsattvaṃ ca śabdyate /
ViPur, 3, 4, 8.2 vaiśampāyananāmānaṃ yajurvedasya cāgrahīt //
ViPur, 3, 4, 12.2 audgātraṃ sāmabhiścakre brahmatvaṃ cāpyatharvabhiḥ //
ViPur, 3, 4, 13.2 yajūṃṣi ca yajurvedaṃ sāmavedaṃ ca sāmabhiḥ //
ViPur, 3, 4, 13.2 yajūṃṣi ca yajurvedaṃ sāmavedaṃ ca sāmabhiḥ //
ViPur, 3, 4, 14.2 kārayāmāsa maitreya brahmatvaṃ ca yathāsthitiḥ //
ViPur, 3, 4, 16.2 indrapramataye prādād bāṣkalāya ca saṃhite //
ViPur, 3, 4, 21.2 cakāra saṃhitāḥ pañca śiṣyebhyaḥ pradadau ca tāḥ //
ViPur, 3, 4, 22.2 mudgalo gālavaścaiva vātsyaḥ śālīya eva ca /
ViPur, 3, 4, 22.2 mudgalo gālavaścaiva vātsyaḥ śālīya eva ca /
ViPur, 3, 4, 22.3 śiśiraḥ pañcamaścāsīt maitreya sumahāmuniḥ //
ViPur, 3, 4, 24.1 krauñco vaitālakistadvadbalākaśca mahāmuniḥ /
ViPur, 3, 4, 24.2 niruktaśca caturtho 'bhūdvedavedāṅgapāragaḥ //
ViPur, 3, 4, 25.2 bāṣkalaścāparāstisraḥ saṃhitāḥ kṛtavāndvija /
ViPur, 3, 4, 25.3 śiṣyaḥ kālāyanirgārgyastṛtīyaśca tathā javaḥ //
ViPur, 3, 5, 2.1 śiṣyebhyaḥ pradadau tāśca jagṛhuste 'pyanukramāt //
ViPur, 3, 5, 7.1 śiṣyānāha ca bhoḥ śiṣyā brahmahatyāpahaṃ vratam /
ViPur, 3, 5, 12.3 chardayitvā dadau tasmai yayau ca svecchayā muniḥ //
ViPur, 3, 5, 19.2 svadhāmṛtena ca pitṝṃstasmai tṛptyātmane namaḥ //
ViPur, 3, 5, 20.1 himāmbugharmavṛṣṭīnāṃ kartā bhartā ca yaḥ prabhuḥ /
ViPur, 3, 5, 21.1 apahanti tamo yaśca jagato 'sya jagatpatiḥ /
ViPur, 3, 5, 30.1 śākhābhedāstu teṣāṃ vai daśa pañca ca vājinām /
ViPur, 3, 6, 3.2 cakāra taṃ ca tacchiṣyau jagṛhāte mahāvratau //
ViPur, 3, 6, 4.1 hiraṇyanābhaḥ kausalyaḥ pauṣpiñjiśca dvijottama /
ViPur, 3, 6, 5.2 gṛhītāste 'pi cocyante paṇḍitaiḥ prācyasāmagāḥ //
ViPur, 3, 6, 6.1 lokākṣiḥ kuthumiścaiva kuṣīdī lāṅgalistathā /
ViPur, 3, 6, 7.1 hiraṇyanābhaśiṣyaśca caturviṃśatisaṃhitāḥ /
ViPur, 3, 6, 8.1 taiścāpi sāmavedo 'sau śākhābhirbahulīkṛtaḥ /
ViPur, 3, 6, 11.2 jājaliḥ kumudādiśca tṛtīyaḥ śaunako dvija //
ViPur, 3, 6, 12.2 dvitīyāṃ saṃhitāṃ prādātsaindhavāya ca saṃjñine //
ViPur, 3, 6, 13.1 saindhavānmuñjakeśaśca 'bhinadvedaṃ dvidhā punaḥ /
ViPur, 3, 6, 13.2 nakṣatrakalpo vedānāṃ saṃhitānāṃ tathaiva ca //
ViPur, 3, 6, 14.1 caturthaḥ syādāṅgirasaḥ śāntikalpaśca pañcamaḥ /
ViPur, 3, 6, 15.1 ākhyānaiścāpyupākhyānairgāthābhiḥ kalpaśuddhibhiḥ /
ViPur, 3, 6, 17.1 sumatiścāgnivarcāśca mitrāyuḥ śāṃsapāyanaḥ /
ViPur, 3, 6, 17.1 sumatiścāgnivarcāśca mitrāyuḥ śāṃsapāyanaḥ /
ViPur, 3, 6, 17.2 akṛtavraṇo 'tha sāvarṇiḥ ṣaṭśiṣyāstasya cābhavan //
ViPur, 3, 6, 18.2 romaharṣaṇikā cānyā tisṝṇāṃ mūlasaṃhitā //
ViPur, 3, 6, 21.1 brāhmaṃ pādmaṃ vaiṣṇavaṃ ca śaivaṃ bhāgavataṃ tathā /
ViPur, 3, 6, 21.2 tathānyaṃ nāradīyaṃ ca mārkaṇḍeyaṃ ca saptamam //
ViPur, 3, 6, 21.2 tathānyaṃ nāradīyaṃ ca mārkaṇḍeyaṃ ca saptamam //
ViPur, 3, 6, 22.1 āgneyamaṣṭamaṃ caiva bhaviṣyaṃ navamaṃ tathā /
ViPur, 3, 6, 23.1 vārāhaṃ dvādaśaṃ caiva skāndaṃ cātra trayodaśam /
ViPur, 3, 6, 23.1 vārāhaṃ dvādaśaṃ caiva skāndaṃ cātra trayodaśam /
ViPur, 3, 6, 23.2 caturdaśaṃ vāmanaṃ ca kaurmaṃ pañcadaśaṃ smṛtam /
ViPur, 3, 6, 23.3 mātsyaṃ ca gāruḍaṃ caiva brahmāṇḍaṃ ca tataḥ param //
ViPur, 3, 6, 23.3 mātsyaṃ ca gāruḍaṃ caiva brahmāṇḍaṃ ca tataḥ param //
ViPur, 3, 6, 23.3 mātsyaṃ ca gāruḍaṃ caiva brahmāṇḍaṃ ca tataḥ param //
ViPur, 3, 6, 24.1 sargaśca pratisargaśca vaṃśo manvantarāṇi ca /
ViPur, 3, 6, 24.1 sargaśca pratisargaśca vaṃśo manvantarāṇi ca /
ViPur, 3, 6, 24.1 sargaśca pratisargaśca vaṃśo manvantarāṇi ca /
ViPur, 3, 6, 24.2 sarveṣveteṣu kathyante vaṃśānucaritaṃ ca yat //
ViPur, 3, 6, 26.1 sarge ca pratisarge ca vaṃśamanvantarādiṣu /
ViPur, 3, 6, 26.1 sarge ca pratisarge ca vaṃśamanvantarādiṣu /
ViPur, 3, 6, 27.2 purāṇaṃ dharmaśāstraṃ ca vidyā hyetāścaturdaśa //
ViPur, 3, 6, 28.1 āyurvedo dhanurvedo gāndharvaścaiva te trayaḥ /
ViPur, 3, 6, 30.1 iti śākhāḥ samākhyātāḥ śākhābhedāstathaiva ca /
ViPur, 3, 6, 30.2 kartāraścaiva śākhānāṃ bhedahetustathoditaḥ //
ViPur, 3, 7, 2.1 saptadvīpāni pātālavīthyaśca sumahāmune /
ViPur, 3, 7, 2.2 sapta lokāśca ye 'ntaḥsthā brahmāṇḍasyāsya sarvataḥ //
ViPur, 3, 7, 3.2 sthūlaiḥ sthūlataraiścaitatsarvaṃ prāṇibhirāvṛtam //
ViPur, 3, 7, 5.1 sarve caite vaśaṃ yānti yamasya bhagavan kila /
ViPur, 3, 7, 10.1 tenākhyātam idaṃ cedamitthaṃ caitadbhaviṣyati /
ViPur, 3, 7, 10.1 tenākhyātam idaṃ cedamitthaṃ caitadbhaviṣyati /
ViPur, 3, 7, 10.2 tathā ca tadabhūd vatsa yathoktaṃ tena dhīmatā //
ViPur, 3, 7, 11.1 sa pṛṣṭaśca mayā bhūyaḥ śraddadhānena vai dvijaḥ /
ViPur, 3, 7, 20.3 na harati na ca hanti kiṃciduccaiḥ sitamanasaṃ tamavaihi viṣṇubhaktam //
ViPur, 3, 7, 22.2 bhavati ca bhagavatyananyacetāḥ puruṣavaraṃ tamavaihi viṣṇubhaktam //
ViPur, 3, 7, 23.1 sphaṭikagiriśilāmalaḥ kva viṣṇurmanasi nṛṇāṃ kva ca matsarādidoṣaḥ /
ViPur, 3, 7, 25.1 vasati hṛdi sanātane ca tasminbhavati pumāñjagato 'sya saumyarūpaḥ /
ViPur, 3, 8, 2.1 ārādhitācca govindādārādhanaparairnaraiḥ /
ViPur, 3, 8, 2.2 yatprāpyate phalaṃ śrotuṃ taccecchāmi mahāmune //
ViPur, 3, 8, 5.1 phalaṃ cārādhite viṣṇau yatpuṃsām abhijāyate /
ViPur, 3, 8, 5.2 sa cāha pṛṣṭo yattena tanmaitreyākhilaṃ śṛṇu //
ViPur, 3, 8, 6.3 prāpnotyārādhite viṣṇau nirvāṇamapi cottamam //
ViPur, 3, 8, 7.1 yadyadicchati yāvacca phalamārādhite 'cyute /
ViPur, 3, 8, 12.1 brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdraśca pṛthivīpate /
ViPur, 3, 8, 13.1 parāpavādaṃ paiśunyamanṛtaṃ ca na bhāṣate /
ViPur, 3, 8, 15.1 na tāḍayati no hanti prāṇino 'nyāṃśca dehinaḥ /
ViPur, 3, 8, 17.1 yathātmani ca putre ca sarvabhūteṣu yastathā /
ViPur, 3, 8, 17.1 yathātmani ca putre ca sarvabhūteṣu yastathā /
ViPur, 3, 8, 20.3 tathaivāśramadharmāṃśca dvijavarya bravīhi tān //
ViPur, 3, 8, 21.2 brāhmaṇakṣatriyaviśāṃ śūdrāṇāṃ ca yathākramam /
ViPur, 3, 8, 22.2 nityodakī bhavedvipraḥ kuryāccāgniparigraham //
ViPur, 3, 8, 23.1 vṛttyarthaṃ yājayeccānyān anyānadhyāpayet tathā /
ViPur, 3, 8, 25.1 grāvṇi ratne ca pārakye samabuddhirbhaveddvijaḥ /
ViPur, 3, 8, 25.2 ṛtāvabhigamaḥ patnyāṃ śasyate cāsya pārthiva //
ViPur, 3, 8, 26.2 yajecca vividhairyajñairadhīyīta ca pārthivaḥ //
ViPur, 3, 8, 26.2 yajecca vividhairyajñairadhīyīta ca pārthivaḥ //
ViPur, 3, 8, 30.1 paśupālyaṃ vaṇijyaṃ ca kṛṣiṃ ca manujeśvara /
ViPur, 3, 8, 30.1 paśupālyaṃ vaṇijyaṃ ca kṛṣiṃ ca manujeśvara /
ViPur, 3, 8, 31.1 tasyāpyadhyayanaṃ yajño dānaṃ dharmaśca śasyate /
ViPur, 3, 8, 31.2 nityanaimittikādīnām anuṣṭhānaṃ ca karmaṇām //
ViPur, 3, 8, 33.1 dānaṃ ca dadyācchūdro 'pi pākayajñair yajeta ca /
ViPur, 3, 8, 33.1 dānaṃ ca dadyācchūdro 'pi pākayajñair yajeta ca /
ViPur, 3, 8, 33.2 pitryādikaṃ ca vai sarvaṃ śūdraḥ kurvīta tena vai //
ViPur, 3, 8, 34.1 bhṛtyādibharaṇārthāya sarveṣāṃ ca parigrahaḥ /
ViPur, 3, 8, 36.2 anasūyā ca sāmānyā varṇānāṃ kathitā guṇāḥ //
ViPur, 3, 8, 37.1 āśramāṇāṃ ca sarveṣāmete sāmānyalakṣaṇāḥ /
ViPur, 3, 8, 37.2 guṇāṃstathāpaddharmāṃśca viprādīnāmimāñchṛṇu //
ViPur, 3, 8, 38.2 rājanyasya ca vaiśyoktaṃ śūdrakarma na caitayoḥ //
ViPur, 3, 8, 38.2 rājanyasya ca vaiśyoktaṃ śūdrakarma na caitayoḥ //
ViPur, 3, 9, 2.2 vratāni caratā grāhyo vedaśca kṛtabuddhinā //
ViPur, 3, 9, 4.1 sthite tiṣṭhedvrajedyāte nīcairāsīta cāsati /
ViPur, 3, 9, 5.2 anujñātaśca bhikṣānnam aśnīyādguruṇā tataḥ //
ViPur, 3, 9, 6.2 samijjalādikaṃ cāsya kālyaṃ kālyamupānayet //
ViPur, 3, 9, 7.1 gṛhītagrāhyavedaśca tato 'nujñāmavāpya vai /
ViPur, 3, 9, 9.2 annairmunīṃśca svādhyāyairapatyena prajāpatim //
ViPur, 3, 9, 10.1 balikarmaṇā ca bhūtāni vātsalyenākhilaṃ jagat /
ViPur, 3, 9, 11.1 bhikṣābhujaśca ye kecitparivrāḍbrahmacāriṇaḥ /
ViPur, 3, 9, 12.1 vedāharaṇakāryeṇa tīrthasnānāya ca prabho /
ViPur, 3, 9, 12.2 aṭanti vasudhāṃ viprāḥ pṛthivīdarśanāya ca //
ViPur, 3, 9, 13.2 teṣāṃ gṛhasthaḥ sarveṣāṃ pratiṣṭhā yonireva ca //
ViPur, 3, 9, 14.2 gṛhāgatānāṃ dadyācca śayanāsanabhojanam //
ViPur, 3, 9, 16.1 avajñānamahaṃkāro dambhaścaiva gṛhe sataḥ /
ViPur, 3, 9, 16.2 paritāpopaghātau ca pāruṣyaṃ ca na śasyate //
ViPur, 3, 9, 16.2 paritāpopaghātau ca pāruṣyaṃ ca na śasyate //
ViPur, 3, 9, 21.2 bhikṣābalipradānaṃ ca śastamasya nareśvara //
ViPur, 3, 9, 22.1 vanyasnehena gātrāṇām abhyaṅgaścāsya śasyate /
ViPur, 3, 9, 22.2 tapasyataśca rājendra śītoṣṇādisahiṣṇutā //
ViPur, 3, 9, 23.2 sa dahatyagnivaddoṣāñjayellokāṃśca śāśvatān //
ViPur, 3, 9, 24.1 caturthaścāśramo bhikṣoḥ procyate yo manīṣibhiḥ /
ViPur, 3, 9, 27.2 yuktaḥ kurvīta na drohaṃ sarvasaṅgāṃśca varjayet //
ViPur, 3, 9, 29.1 prāṇayātrānimittaṃ ca vyaṅgāre bhuktavajjane /
ViPur, 3, 9, 30.1 kāmaḥ krodhastathā darpamohalobhādayaśca ye /
ViPur, 3, 10, 4.2 putrasya kurvīta pitā śrāddhaṃ cābhyudayātmakam //
ViPur, 3, 10, 8.1 tataśca nāma kurvīta pitaiva daśame 'hani /
ViPur, 3, 10, 10.1 nārthahīnaṃ na cāśastaṃ nāpaśabdayutaṃ tathā /
ViPur, 3, 10, 13.1 gṛhītavidyo gurave dattvā ca gurudakṣiṇām /
ViPur, 3, 10, 17.1 nisargato vikalāṅgīmadhikāṅgīṃ ca nodvahet /
ViPur, 3, 10, 18.2 na śmaśruvyañjanavatīṃ na caiva puruṣākṛtim //
ViPur, 3, 10, 19.1 na ghargharasvarāṃ kṣāmavākyāṃ kākasvarāṃ na ca /
ViPur, 3, 10, 20.1 yasyāśca lomaśe jaṅghe gulphau yasyāstathonnatau /
ViPur, 3, 10, 20.2 kūpo yasyā hasantyāśca gaṇḍayostāṃ ca nodvahet //
ViPur, 3, 10, 20.2 kūpo yasyā hasantyāśca gaṇḍayostāṃ ca nodvahet //
ViPur, 3, 10, 21.2 āpīnahastapādāṃ ca na kanyāmudvahedbudhaḥ //
ViPur, 3, 10, 22.2 na cāticchidradaśanāṃ na karālamukhīṃ naraḥ //
ViPur, 3, 10, 23.1 pañcamīṃ mātṛpakṣācca pitṛpakṣācca saptamīm /
ViPur, 3, 10, 23.1 pañcamīṃ mātṛpakṣācca pitṛpakṣācca saptamīm /
ViPur, 3, 10, 24.2 gāndharvarākṣasau cānyau paiśācaścāṣṭamo 'dhamaḥ //
ViPur, 3, 10, 24.2 gāndharvarākṣasau cānyau paiśācaścāṣṭamo 'dhamaḥ //
ViPur, 3, 11, 1.3 lokādasmātparasmācca yamātiṣṭhan na hīyate //
ViPur, 3, 11, 4.2 sadācārasya vaktāraḥ kartāraśca mahīpate //
ViPur, 3, 11, 5.1 brāhme muhūrte svasthe ca mānase matimānnṛpa /
ViPur, 3, 11, 5.2 vibuddhaścintayeddharmamarthaṃ cāsyāvirodhinam //
ViPur, 3, 11, 7.2 dharmamapyasukhodarkaṃ lokavikruṣṭam eva ca //
ViPur, 3, 11, 9.2 dūrādāvasathānmūtraṃ purīṣaṃ ca samutsṛjet //
ViPur, 3, 11, 11.2 guruṃ dvijātīṃśca budho na meheta kadācana //
ViPur, 3, 11, 13.2 utsargaṃ vai purīṣasya mūtrasya ca visarjanam //
ViPur, 3, 11, 14.2 kurvītānāpadi prājño mūtrotsargaṃ ca pārthiva //
ViPur, 3, 11, 16.2 śaucāvaśiṣṭāṃ gehācca nādadyāllepasaṃbhavām //
ViPur, 3, 11, 17.1 antaḥprāṇyavapannāṃ ca halotkhātāṃ ca pārthiva /
ViPur, 3, 11, 17.1 antaḥprāṇyavapannāṃ ca halotkhātāṃ ca pārthiva /
ViPur, 3, 11, 17.2 parityajenmṛdaścaitāḥ sakalāḥ śaucasādhane //
ViPur, 3, 11, 18.2 hastadvaye ca saptānyā mṛdaḥ śaucopapādikāḥ //
ViPur, 3, 11, 19.1 acchenāgandhaphenena jalenābudbudena ca /
ViPur, 3, 11, 21.1 śīrṣaṇyāni tataḥ khāni mūrdhānaṃ ca nṛpālabhet /
ViPur, 3, 11, 21.2 bāhū nābhiṃ ca toyena hṛdayaṃ cāpi saṃspṛśet //
ViPur, 3, 11, 21.2 bāhū nābhiṃ ca toyena hṛdayaṃ cāpi saṃspṛśet //
ViPur, 3, 11, 22.1 svācāntaśca tataḥ kuryātpumān keśaprasādhanam /
ViPur, 3, 11, 22.2 ādarśāñjanamāṅgalyaṃ durvādyālambhanāni ca //
ViPur, 3, 11, 23.1 tataḥ svavarṇadharmeṇa vṛttyarthaṃ ca dhanārjanam /
ViPur, 3, 11, 23.2 kurvīta śraddhāsampanno yajecca pṛthivīpate //
ViPur, 3, 11, 24.1 somasaṃsthā haviḥsaṃsthāḥ pākasaṃsthāśca saṃsthitāḥ /
ViPur, 3, 11, 25.1 nadīnadataḍāgeṣu devakhātajaleṣu ca /
ViPur, 3, 11, 25.2 nityakriyārthaṃ snāyīta giriprasravaṇeṣu ca //
ViPur, 3, 11, 28.2 tatharṣīṇāṃ yathānyāyaṃ sakṛccāpi prajāpateḥ //
ViPur, 3, 11, 29.2 pitāmahebhyaśca tathā prīṇayetprapitāmahān //
ViPur, 3, 11, 30.1 mātāmahāya tatpitre tatpitre ca samāhitaḥ /
ViPur, 3, 11, 30.2 dadyātpaitreṇa tīrthena kāmyaṃ cānyacchṛṇuṣva me //
ViPur, 3, 11, 32.1 idaṃ cāpi japedambu dadyādātmecchayā nṛpa /
ViPur, 3, 11, 34.1 jalecarā bhūnilayā vāyvādhārāśca jantavaḥ /
ViPur, 3, 11, 35.1 narakeṣu samasteṣu yātanāsu ca ye sthitāḥ /
ViPur, 3, 11, 36.2 te tṛptimakhilā yāntu ye cāsmattoyakāṅkṣiṇaḥ //
ViPur, 3, 11, 37.2 idamapyakṣayaṃ cāstu mayā dattaṃ tilodakam //
ViPur, 3, 11, 38.3 jagadāpyāyanodbhūtaṃ puṇyamāpnoti cānagha //
ViPur, 3, 11, 39.2 ācamya ca tato dadyātsūryāya salilāñjalim //
ViPur, 3, 11, 41.2 jalābhiṣekapuṣpāṇāṃ dhūpādeśca nivedanaiḥ //
ViPur, 3, 11, 42.1 apūrvamagnihotraṃ ca kuryātprāgbrahmaṇe tataḥ //
ViPur, 3, 11, 44.2 dvāre dhāturvidhātuśca madhye ca brahmaṇaḥ kṣipet //
ViPur, 3, 11, 44.2 dvāre dhāturvidhātuśca madhye ca brahmaṇaḥ kṣipet //
ViPur, 3, 11, 47.1 prāguttare ca digbhāge dhanvantaribaliṃ budhaḥ /
ViPur, 3, 11, 47.2 nirvapedvaiśvadevaṃ ca karma kuryādataḥ param //
ViPur, 3, 11, 48.2 brahmaṇe cāntarikṣāya bhānave ca kṣipedbalim //
ViPur, 3, 11, 48.2 brahmaṇe cāntarikṣāya bhānave ca kṣipedbalim //
ViPur, 3, 11, 49.2 yakṣmāṇaṃ ca samuddiśya baliṃ dadyānnareśvara //
ViPur, 3, 11, 51.2 pretāḥ piśācāstaravaḥ samastā ye cānnamicchanti mayā pradattam //
ViPur, 3, 11, 54.1 bhūtāni sarvāṇi tathānnam etadahaṃ ca viṣṇurna yato 'nyadasti /
ViPur, 3, 11, 57.2 ye cānye patitāḥ kecid apātrā bhuvi mānavāḥ //
ViPur, 3, 11, 59.2 tathāsanapradānena pādaprakṣālanena ca //
ViPur, 3, 11, 60.1 śraddhayā cānnadānena priyapraśnottareṇa ca /
ViPur, 3, 11, 60.1 śraddhayā cānnadānena priyapraśnottareṇa ca /
ViPur, 3, 11, 60.2 gacchataścānuyānena prītimutpādayedgṛhī //
ViPur, 3, 11, 63.1 svādhyāyagotracaraṇam apṛṣṭvā ca tathā kulam /
ViPur, 3, 11, 64.1 pitrarthaṃ cāparaṃ vipramekamapyāśayennṛpa /
ViPur, 3, 11, 65.1 annāgraṃ ca samuddhṛtya hantakāropakalpitam /
ViPur, 3, 11, 66.1 dadyācca bhikṣātritayaṃ parivrāḍbrahmacāriṇām /
ViPur, 3, 11, 66.2 icchayā ca budho dadyādvibhave saty avāritam //
ViPur, 3, 11, 67.1 ityete 'tithayaḥ proktāḥ prāguktā bhikṣavaśca ye /
ViPur, 3, 11, 72.1 abhuktavatsu caiteṣu bhuñjanbhuṅkte 'tiduṣkṛtam /
ViPur, 3, 11, 72.2 mṛtaśca narakaṃ gatvā śleṣmabhugjāyate naraḥ //
ViPur, 3, 11, 74.2 bhuñjataśca yathā puṃsaḥ pāpabandho na jāyate //
ViPur, 3, 11, 75.1 iha cārogyamatulaṃ balavṛddhistathā nṛpa /
ViPur, 3, 11, 75.2 bhavatyariṣṭaśāntiśca vairipakṣābhicārikā //
ViPur, 3, 11, 76.1 snāto yathāvatkṛtvā ca devarṣipitṛtarpaṇam /
ViPur, 3, 11, 76.2 praśastaratnapāṇiśca bhuñjīta prayato gṛhī //
ViPur, 3, 11, 77.2 dattvātithibhyo viprebhyo gurubhyaḥ saṃśritāya ca /
ViPur, 3, 11, 79.1 prāṅmukhodaṅmukho vāpi na caivānyamanā naraḥ /
ViPur, 3, 11, 79.2 annaṃ praśastaṃ pathyaṃ ca prokṣitaṃ prokṣaṇodakaiḥ //
ViPur, 3, 11, 82.1 nāsandīsaṃsthite pātre nādeśe ca nareśvara /
ViPur, 3, 11, 82.2 nākāle nātisaṃkīrṇe dattvāgraṃ ca naro 'gnaye //
ViPur, 3, 11, 83.1 mantrābhimantritaṃ śastaṃ na ca paryuṣitaṃ nṛpa /
ViPur, 3, 11, 84.1 tadvadbādarikebhyaśca guḍapakvebhya eva ca /
ViPur, 3, 11, 84.1 tadvadbādarikebhyaśca guḍapakvebhya eva ca /
ViPur, 3, 11, 85.2 madhvambudadhisarpibhyaḥ saktubhyaśca vivekavān //
ViPur, 3, 11, 87.1 prāgdravaṃ puruṣo 'śnanvai madhye ca kaṭhināśanam /
ViPur, 3, 11, 92.1 annaṃ balāya me bhūmerapāmagnyanilasya ca /
ViPur, 3, 11, 93.2 annaṃ puṣṭikaraṃ cāstu mamāstvavyāhataṃ sukham //
ViPur, 3, 11, 94.1 agastiragnirvaḍavānalaśca bhuktaṃ mayānnaṃ jarayatvaśeṣam /
ViPur, 3, 11, 94.2 sukhaṃ ca me tatpariṇāmasaṃbhavaṃ yacchantvarogo mama cāstu dehe //
ViPur, 3, 11, 94.2 sukhaṃ ca me tatpariṇāmasaṃbhavaṃ yacchantvarogo mama cāstu dehe //
ViPur, 3, 11, 96.1 viṣṇurattā tathaivānnaṃ pariṇāmaśca vai yathā /
ViPur, 3, 11, 101.1 sūryeṇābhyudito yaśca tyaktaḥ sūryeṇa ca svapan /
ViPur, 3, 11, 101.1 sūryeṇābhyudito yaśca tyaktaḥ sūryeṇa ca svapan /
ViPur, 3, 11, 102.2 upatiṣṭhennaraḥ saṃdhyāmasvapaṃśca dināntajām //
ViPur, 3, 11, 103.1 upatiṣṭhanti ye saṃdhyāṃ na pūrvāṃ na ca paścimām /
ViPur, 3, 11, 106.1 atithiṃ cāgataṃ tatra svaśaktyā pūjayedbudhaḥ /
ViPur, 3, 11, 106.2 pādaśaucāsanaprahvasvāgatoktyā ca pūjanam /
ViPur, 3, 11, 106.3 tataścānnapradānena śayanena ca pārthiva //
ViPur, 3, 11, 106.3 tataścānnapradānena śayanena ca pārthiva //
ViPur, 3, 11, 110.1 kṛtapādādiśaucaśca bhuktvā sāyaṃ tato gṛhī /
ViPur, 3, 11, 111.1 nāviśālāṃ na vā bhagnāṃ nāsamāṃ malināṃ na ca /
ViPur, 3, 11, 111.2 na ca jantumayīṃ śayyāmadhitiṣṭhedanāstṛtām //
ViPur, 3, 11, 115.2 kṣutkṣāmāmatibhuktāṃ vā svayaṃ caibhirguṇairyutaḥ //
ViPur, 3, 11, 116.2 sakāmaḥ sānurāgaśca vyavāyaṃ puruṣo vrajet //
ViPur, 3, 11, 117.1 caturdaśyaṣṭamī caiva amāvāsyātha pūrṇimā /
ViPur, 3, 11, 117.2 parvāṇyetāni rājendra ravisaṃkrāntireva ca //
ViPur, 3, 11, 120.2 devadvijagurūṇāṃ ca vyavāyī nāśraye bhavet //
ViPur, 3, 11, 125.1 mṛto narakam abhyeti hīyate 'trāpi cāyuṣaḥ /
ViPur, 3, 12, 1.3 dvikālaṃ ca nametsaṃdhyām agnīnupacarettathā //
ViPur, 3, 12, 2.1 sadānupahate vastre praśastāśca tathauṣadhīḥ /
ViPur, 3, 12, 2.2 gāruḍāni ca ratnāni bibhṛyātprayato naraḥ //
ViPur, 3, 12, 3.1 prasnigdhāmalakeśaśca sugandhaścāruveṣadhṛk /
ViPur, 3, 12, 3.2 sitāḥ sumanaso hṛdyā bibhṛyācca naraḥ sadā //
ViPur, 3, 12, 4.2 priyaṃ ca nānṛtaṃ brūyānnānyadoṣānudīrayet //
ViPur, 3, 12, 7.1 tathātivyayaśīlaiśca parivādarataiḥ śaṭhaiḥ /
ViPur, 3, 12, 9.1 na kuryāddantasaṃgharṣaṃ na kuṣṇīyācca nāsikām /
ViPur, 3, 12, 9.2 nāsaṃvṛtamukho jṛmbhecchvāsakāsau ca varjayet //
ViPur, 3, 12, 10.1 noccairhaset saśabdaṃ ca na muñcetpavanaṃ budhaḥ /
ViPur, 3, 12, 11.2 jyotīṃṣyamedhyaḥ śastāni nābhivīkṣeta ca prabho //
ViPur, 3, 12, 12.1 nagnāṃ parastriyaṃ caiva sūryaṃ cāstamanodaye /
ViPur, 3, 12, 12.1 nagnāṃ parastriyaṃ caiva sūryaṃ cāstamanodaye /
ViPur, 3, 12, 12.2 na huṃkuryācchavaṃ caiva śavagandho hi somajaḥ //
ViPur, 3, 12, 13.1 catuṣpathaṃ caityataruṃ śmaśānopavanāni ca /
ViPur, 3, 12, 13.2 duṣṭastrīsaṃnikarṣaṃ ca varjayenniśi sarvadā //
ViPur, 3, 12, 14.2 naikaḥ śūnyāṭavīṃ gacchenna ca śūnyagṛhe vaset //
ViPur, 3, 12, 15.2 snānārdradharaṇīṃ caiva dūrataḥ parivarjayet //
ViPur, 3, 12, 16.2 upasarpeta na vyālāṃściraṃ tiṣṭhenna cotthitaḥ //
ViPur, 3, 12, 17.2 na seveta tathā śayyāṃ vyāyāmaṃ ca nareśvara //
ViPur, 3, 12, 18.1 daṃṣṭriṇaḥ śṛṅgiṇaścaiva prājño dūreṇa varjayet /
ViPur, 3, 12, 18.2 avaśyāyaṃ ca rājendra puro vātātapau tathā //
ViPur, 3, 12, 19.1 na snāyānna svapennagno na caivopaspṛśedbudhaḥ /
ViPur, 3, 12, 19.2 muktakacchaśca nācāmeddevādyarcāṃ ca varjayet //
ViPur, 3, 12, 19.2 muktakacchaśca nācāmeddevādyarcāṃ ca varjayet //
ViPur, 3, 12, 22.1 virodhaṃ nottamairgacchennādhamaiś ca sadā budhaḥ /
ViPur, 3, 12, 22.2 vivāhaśca vivādaśca tulyaśīlairnṛpeṣyate //
ViPur, 3, 12, 22.2 vivāhaśca vivādaśca tulyaśīlairnṛpeṣyate //
ViPur, 3, 12, 23.1 nārabheta kaliṃ prājñaḥ śuṣkavairaṃ ca varjayet /
ViPur, 3, 12, 24.2 na ca nirdhūnayet keśānnācāmeccaiva cotthitaḥ //
ViPur, 3, 12, 24.2 na ca nirdhūnayet keśānnācāmeccaiva cotthitaḥ //
ViPur, 3, 12, 24.2 na ca nirdhūnayet keśānnācāmeccaiva cotthitaḥ //
ViPur, 3, 12, 26.1 apasavyaṃ na gacchecca devāgāracatuṣpathān /
ViPur, 3, 12, 26.2 māṅgalyapūjyāṃśca tato viparītānna dakṣiṇam //
ViPur, 3, 12, 27.1 somāgnyarkāmbuvāyūnāṃ pūjyānāṃ ca na saṃmukham /
ViPur, 3, 12, 27.2 kuryāt ṣṭhīvanaviṇmūtrasamutsargaṃ ca paṇḍitaḥ //
ViPur, 3, 12, 30.1 yoṣito nāvamanyeta na cāsāṃ viśvasedbudhaḥ /
ViPur, 3, 12, 30.2 na caiverṣyurbhavet tāsu nādhikuryātkadācana //
ViPur, 3, 12, 31.1 maṅgalyapuṣparatnājyapūjyān anabhivādya ca /
ViPur, 3, 12, 33.2 satkartā cātithīnāṃ yaḥ sa lokānuttamānvrajet //
ViPur, 3, 12, 38.1 varṣātapādike chattrī daṇḍī rātryaṭavīṣu ca /
ViPur, 3, 12, 40.1 doṣahetūnaśeṣāṃśca vaśyātmā yo nirasyati /
ViPur, 3, 12, 45.1 prāṇināmupakārāya yadeveha paratra ca /
ViPur, 3, 13, 1.3 jātakarma tathā kuryācchrāddham abhyudaye ca yat //
ViPur, 3, 13, 2.1 yugmān devāṃśca pitryāṃśca samyaksavyakramāddvijān /
ViPur, 3, 13, 2.1 yugmān devāṃśca pitryāṃśca samyaksavyakramāddvijān /
ViPur, 3, 13, 2.2 pūjayedbhojayeccaiva tanmanā nānyamānasaḥ //
ViPur, 3, 13, 6.1 sīmantonnayane caiva putrādimukhadarśane /
ViPur, 3, 13, 10.1 praviṣṭāśca samaṃ gobhirgrāmaṃ nakṣatradarśane /
ViPur, 3, 13, 11.2 divā ca bhaktaṃ bhoktavyamamāṃsaṃ manujarṣabha //
ViPur, 3, 13, 12.1 dināni tāni cecchātaḥ kartavyaṃ viprabhojanam /
ViPur, 3, 13, 13.1 prathame 'hni tṛtīye ca saptame navame tathā /
ViPur, 3, 13, 14.1 caturthe 'hni ca kartavyaṃ bhasmāsthicayanaṃ nṛpa /
ViPur, 3, 13, 14.2 tadūrdhvamaṅgasparśaśca sapiṇḍānāmapīṣyate //
ViPur, 3, 13, 16.1 śayyāsanopabhogaśca sapiṇḍānāmapīṣyate /
ViPur, 3, 13, 17.1 bāle deśāntarasthe ca patite ca munau mṛte /
ViPur, 3, 13, 17.1 bāle deśāntarasthe ca patite ca munau mṛte /
ViPur, 3, 13, 18.2 dānaṃ pratigraho yajñaḥ svādhyāyaśca nivartate //
ViPur, 3, 13, 20.2 dadyāddarbheṣu piṇḍaṃ ca pretāyocchiṣṭasaṃnidhau //
ViPur, 3, 13, 21.1 vāryāyudhapratodāstu daṇḍaśca dvijabhojanāt /
ViPur, 3, 13, 23.1 mṛte 'hani ca kartavyamekoddiṣṭamataḥ param /
ViPur, 3, 13, 25.1 praśnaśca tatrābhiratiryajamānadvijanmanām /
ViPur, 3, 13, 32.1 kuladvaye 'pi cocchinne strībhiḥ kāryāḥ kriyā nṛpa /
ViPur, 3, 13, 33.1 pūrvāḥ kriyā madhyamāśca tathā caivottarāḥ kriyāḥ /
ViPur, 3, 13, 33.1 pūrvāḥ kriyā madhyamāśca tathā caivottarāḥ kriyāḥ /
ViPur, 3, 13, 36.2 tatsaṃghātagataiścaiva rājñā vā dhanahāriṇā //
ViPur, 3, 13, 37.1 pūrvāḥ kriyāstu kartavyāḥ putrādyaireva cottarāḥ /
ViPur, 3, 13, 38.1 mṛtāhani ca kartavyāḥ strīṇāmapyuttarāḥ kriyāḥ /
ViPur, 3, 13, 39.2 yadā yadā ca kartavyā vidhinā yena cānagha //
ViPur, 3, 13, 39.2 yadā yadā ca kartavyā vidhinā yena cānagha //
ViPur, 3, 14, 2.1 sarīsṛpānpitṛgaṇān yaccānyadbhūtasaṃjñitam /
ViPur, 3, 14, 5.1 viṣuve cāpi samprāpte grahaṇe śaśisūryayoḥ /
ViPur, 3, 14, 5.2 samasteṣveva bhūpāla rāśiṣvarke ca gacchati //
ViPur, 3, 14, 8.1 amāvāsyā yadā puṣye raudre carkṣe punarvasau /
ViPur, 3, 14, 9.2 vāruṇe cāpyamāvāsyā devānāmapi durlabhā //
ViPur, 3, 14, 10.2 tadā tṛptipradaṃ śrāddhaṃ pitṝṇāṃ śṛṇu cāparam //
ViPur, 3, 14, 11.2 pṛcchate pitṛbhaktāya śraddhayāvanatāya ca //
ViPur, 3, 14, 12.2 vaiśākhamāsasya ca yā tṛtīyā navamyasau kārttikaśuklapakṣe /
ViPur, 3, 14, 12.3 nabhasyamāsasya tu kṛṣṇapakṣe trayodaśī pañcadaśī ca māghe //
ViPur, 3, 14, 13.2 upaplave candramaso raveśca triṣvaṣṭakāsvapyayanadvaye ca //
ViPur, 3, 14, 13.2 upaplave candramaso raveśca triṣvaṣṭakāsvapyayanadvaye ca //
ViPur, 3, 14, 19.1 gāyanti caitatpitaraḥ sadaiva varṣā maghā tṛptimavāpya bhūyaḥ /
ViPur, 3, 14, 20.1 cittaṃ ca vittaṃ ca nṛṇāṃ viśuddhaṃ śastaśca kālaḥ kathito vidhiśca /
ViPur, 3, 14, 20.1 cittaṃ ca vittaṃ ca nṛṇāṃ viśuddhaṃ śastaśca kālaḥ kathito vidhiśca /
ViPur, 3, 14, 20.1 cittaṃ ca vittaṃ ca nṛṇāṃ viśuddhaṃ śastaśca kālaḥ kathito vidhiśca /
ViPur, 3, 14, 20.1 cittaṃ ca vittaṃ ca nṛṇāṃ viśuddhaṃ śastaśca kālaḥ kathito vidhiśca /
ViPur, 3, 14, 20.2 pātraṃ yathoktaṃ paramā ca bhaktirnṝṇāṃ prayacchatyabhivāñchitāni //
ViPur, 3, 14, 21.1 pitṛgītāṃstathaivātraślokāṃstāṃśca śṛṇuṣva me /
ViPur, 3, 14, 30.1 na me 'sti vittaṃ na dhanaṃ ca nānyacchrāddhopayogyaṃ svapitṝn nato 'smi /
ViPur, 3, 15, 3.3 śiṣyāḥ saṃbandhinaścaiva mātāpitṛrataśca yaḥ //
ViPur, 3, 15, 3.3 śiṣyāḥ saṃbandhinaścaiva mātāpitṛrataśca yaḥ //
ViPur, 3, 15, 6.2 bhṛtakādhyāpakastadvadbhṛtakādhyāpitaśca yaḥ //
ViPur, 3, 15, 7.1 parapūrvāpatiścaiva mātāpitrostathojjhakaḥ /
ViPur, 3, 15, 7.2 vṛṣalīsūtipoṣṭā ca vṛṣalīpatireva ca //
ViPur, 3, 15, 7.2 vṛṣalīsūtipoṣṭā ca vṛṣalīpatireva ca //
ViPur, 3, 15, 8.1 tathā devalakaścaiva śrāddhe nārhati ketanam //
ViPur, 3, 15, 9.2 kathayecca tadaivaiṣāṃ niyogānpitṛdaivikān //
ViPur, 3, 15, 10.1 tataḥ krodhavyavāyādīnāyāsaṃ ca dvijaiḥ saha /
ViPur, 3, 15, 11.1 śrāddhe niyukto bhuktvā vā bhojayitvā niyujya ca /
ViPur, 3, 15, 15.1 devānāmekamekaṃ vā pitṝṇāṃ ca niyojayet //
ViPur, 3, 15, 19.1 yavāmbunā ca devānāṃ dadyādarghyaṃ vidhānataḥ /
ViPur, 3, 15, 19.2 sraggandhadhūpadīpāṃśca dattvā tebhyo yathāvidhi //
ViPur, 3, 15, 20.2 anujñāṃ ca tataḥ prāpya dattvā darbhāndvidhākṛtān //
ViPur, 3, 15, 21.2 tilāmbunā cāpasavyaṃ dadyādarghyādikaṃ nṛpa //
ViPur, 3, 15, 27.1 vaivasvatāya caivānyā tṛtīyā dīyate tataḥ /
ViPur, 3, 15, 29.1 bhoktavyaṃ taiśca taccittairmaunibhiḥ sumukhaiḥ sukham /
ViPur, 3, 15, 29.2 akrudhyatā cātvaratā deyaṃ tenāpi bhaktitaḥ //
ViPur, 3, 15, 32.1 pitā pitāmahaścaiva tathaiva prapitāmahaḥ /
ViPur, 3, 15, 33.1 pitā pitāmahaścaiva tathaiva prapitāmahaḥ /
ViPur, 3, 15, 34.1 pitā pitāmahaścaiva tathaiva prapitāmahaḥ /
ViPur, 3, 15, 35.1 pitā pitāmahaścaiva tathaiva prapitāmahaḥ /
ViPur, 3, 15, 36.2 viśve ca devāḥ paramāṃ prayāntu tṛptiṃ praṇaśyantu ca yātudhānāḥ //
ViPur, 3, 15, 36.2 viśve ca devāḥ paramāṃ prayāntu tṛptiṃ praṇaśyantu ca yātudhānāḥ //
ViPur, 3, 15, 37.2 tatsaṃnidhānādapayāntu sadyo rakṣāṃsyaśeṣāṇyasurāśca sarve //
ViPur, 3, 15, 38.0 tṛpteṣu teṣu vikiredannaṃ vipreṣu bhūtale dadyāccācamanārthāya tebhyo vāri sakṛt sakṛt //
ViPur, 3, 15, 42.1 pitāmahāya caivānyaṃ tatpitre ca tathā param /
ViPur, 3, 15, 42.1 pitāmahāya caivānyaṃ tatpitre ca tathā param /
ViPur, 3, 15, 44.2 susvadhetyāśiṣā yuktāṃ dadyācchaktyā ca dakṣiṇām //
ViPur, 3, 15, 45.1 dattvā ca dakṣiṇāṃ tebhyo vācayedvaiśvadevikān /
ViPur, 3, 15, 46.1 tatheti cokte tairvipraiḥ prārthanīyāstathāśiṣaḥ /
ViPur, 3, 15, 47.2 bhojane ca svaśaktyā ca dāne tadvadvisarjane //
ViPur, 3, 15, 47.2 bhojane ca svaśaktyā ca dāne tadvadvisarjane //
ViPur, 3, 15, 50.2 bhuñjīyācca samaṃ pūjyabhṛtyabandhubhirātmanaḥ //
ViPur, 3, 15, 54.2 kulaṃ cāpyāyyate puṃsāṃ sarvaṃ śrāddhaṃ prakurvatām //
ViPur, 3, 15, 55.1 somādhāraḥ pitṛgaṇo yogādhāraśca candramāḥ /
ViPur, 3, 16, 1.2 haviṣyamatsyamāṃsaistu śaśasya śakunasya ca /
ViPur, 3, 16, 1.3 saukaracchāgalaiṇeyarauravairgavayena ca //
ViPur, 3, 16, 2.1 aurabhragavyaiśca tathā māsavṛddhyā pitāmahāḥ /
ViPur, 3, 16, 6.2 niṣpāvāḥ kovidārāśca sarṣapāścātra śobhanāḥ //
ViPur, 3, 16, 6.2 niṣpāvāḥ kovidārāśca sarṣapāścātra śobhanāḥ //
ViPur, 3, 16, 7.1 akṛtāgrayaṇaṃ yacca dhānyajātaṃ nareśvara /
ViPur, 3, 16, 7.2 rājamāṣān aṇūṃścaiva masūrāṃśca vivarjayet //
ViPur, 3, 16, 7.2 rājamāṣān aṇūṃścaiva masūrāṃśca vivarjayet //
ViPur, 3, 16, 8.1 alābuṃ gṛñjanaṃ caiva palāṇḍuṃ piṇḍamūlakam /
ViPur, 3, 16, 8.2 gandhārakaṃ karambhāṇi lavaṇānyauṣarāṇi ca //
ViPur, 3, 16, 9.1 āraktāścaiva niryāsāḥ pratyakṣalavaṇāni ca /
ViPur, 3, 16, 9.1 āraktāścaiva niryāsāḥ pratyakṣalavaṇāni ca /
ViPur, 3, 16, 9.2 varjyānyetāni vai śrāddhe yacca vācā na śasyate //
ViPur, 3, 16, 10.1 naktāhṛtamanutsṛṣṭaṃ tṛpyate na ca yatra gauḥ /
ViPur, 3, 16, 10.2 durgandhi phenilaṃ cāmbu śrāddhayogyaṃ na pārthiva //
ViPur, 3, 16, 11.1 kṣīramekaśaphānāṃ yadauṣṭramāvikameva ca /
ViPur, 3, 16, 11.2 mārgaṃ ca māhiṣaṃ caiva varjayecchrāddhakarmaṇi //
ViPur, 3, 16, 11.2 mārgaṃ ca māhiṣaṃ caiva varjayecchrāddhakarmaṇi //
ViPur, 3, 16, 12.2 kṛkavākuśca nagnaiśca vānaragrāmasūkaraiḥ //
ViPur, 3, 16, 12.2 kṛkavākuśca nagnaiśca vānaragrāmasūkaraiḥ //
ViPur, 3, 16, 13.1 udakyāsūtikāśaucimṛtahāraiśca vīkṣite /
ViPur, 3, 16, 14.2 urvyāṃ ca tilavikṣepādyātudhānānnivārayet //
ViPur, 3, 16, 15.2 na caivābhiṣavairmiśramannaṃ paryuṣitaṃ tathā //
ViPur, 3, 16, 17.1 śrūyante cāpi pitṛbhirgītā gāthā mahīpate /
ViPur, 3, 16, 19.2 pāyasaṃ madhusarpibhyāṃ varṣāsu ca maghāsu ca //
ViPur, 3, 16, 19.2 pāyasaṃ madhusarpibhyāṃ varṣāsu ca maghāsu ca //
ViPur, 3, 17, 3.3 udakyādyāśca ye sarve nagnamicchāmi veditum //
ViPur, 3, 17, 7.1 idaṃ ca śrūyatāmanyadbhīṣmāya sumahātmane /
ViPur, 3, 17, 10.2 viṣṇorārādhanārthāya jaguścemaṃ stavaṃ tadā //
ViPur, 3, 17, 12.2 yasmiṃśca layameṣyanti kastaṃ saṃstotumīśvaraḥ //
ViPur, 3, 17, 14.1 tvamurvī salilaṃ vahnirvāyurākāśameva ca /
ViPur, 3, 17, 20.1 krauryamāyāmayaṃ ghoraṃ yacca rūpaṃ tavāsitam /
ViPur, 3, 17, 21.2 dharmākhyaṃ ca tathā rūpaṃ namastasmai janārdana //
ViPur, 3, 17, 24.1 avabodhi ca yacchāntamadoṣamapakalmaṣam /
ViPur, 3, 17, 26.2 nṛtyatyante ca yadrūpaṃ tasmai rudrātmane namaḥ //
ViPur, 3, 17, 27.1 pravṛttyā rajaso yacca karmaṇāṃ kāraṇātmakam /
ViPur, 3, 17, 30.1 tiryaṅmanuṣyadevādivyomaśabdādikaṃ ca yat /
ViPur, 3, 17, 32.1 śuklādidīrghādighanādihīnamagocare yacca viśeṣaṇānām /
ViPur, 3, 17, 33.2 yasmācca nānyadvyatiriktamasti brahmasvarūpāya natāḥ sma tasmai //
ViPur, 3, 17, 37.1 trailokyaṃ yajñabhāgāśca daityairhrādapurogamaiḥ /
ViPur, 3, 17, 38.1 yadyapyaśeṣabhūtasya vayaṃ te ca tavāṃśakāḥ /
ViPur, 3, 17, 41.3 samutpādya dadau viṣṇuḥ prāha cedaṃ surottamān //
ViPur, 3, 18, 5.3 arhadhvaṃ dharmametaṃ ca muktidvāramasaṃvṛtam //
ViPur, 3, 18, 7.1 arhadhvaṃ dharmametaṃ ca sarve yūyaṃ mahābalāḥ //
ViPur, 3, 18, 10.1 paramārtho 'yamatyarthaṃ paramārtho na cāpyayam //
ViPur, 3, 18, 11.1 kāryametadakāryaṃ ca naitadevaṃ sphuṭaṃ tvidam /
ViPur, 3, 18, 12.1 ityanekāntavādaṃ ca māyāmohena naikadhā /
ViPur, 3, 18, 15.1 tairapyanye pare taiśca tairapyanye pare ca taiḥ /
ViPur, 3, 18, 15.1 tairapyanye pare taiśca tairapyanye pare ca taiḥ /
ViPur, 3, 18, 16.1 punaśca raktāmbaradhṛṅ māyāmoho 'jitekṣaṇaḥ /
ViPur, 3, 18, 25.2 yajñakarmakalāpasya tathānye ca dvijanmanām //
ViPur, 3, 18, 31.2 yuktimadvacanaṃ grāhyaṃ mayānyaiśca bhavadvidhaiḥ //
ViPur, 3, 18, 34.2 hatāśca te 'surā devaiḥ sanmārgaparipanthinaḥ //
ViPur, 3, 18, 35.2 tena rakṣābhavatpūrvaṃ neśurnaṣṭe ca tatra te //
ViPur, 3, 18, 37.1 brahmacārī gṛhasthaśca vānaprasthastathāśramāḥ /
ViPur, 3, 18, 44.1 devādiniḥśvāsahataṃ śarīraṃ yasya veśma ca /
ViPur, 3, 18, 45.1 saṃbhāṣaṇānupraśnādi sahāsyaṃ caiva kurvataḥ /
ViPur, 3, 18, 46.2 śete cāpyekaśayane sa sadyastatsamo bhavet //
ViPur, 3, 18, 48.1 brāhmaṇādyāśca ye varṇāḥ svadharmādanyatomukham /
ViPur, 3, 18, 53.1 śrūyate ca purā khyāto rājā śatadhanurbhuvi /
ViPur, 3, 18, 53.2 patnī ca śaibyā tasyābhūdatidharmaparāyaṇā //
ViPur, 3, 18, 54.2 sarvalakṣaṇasampannā sampannā vinayena ca //
ViPur, 3, 18, 56.1 homairjapaistathā dānairupavāsaiśca bhaktitaḥ /
ViPur, 3, 18, 56.2 pūjābhiścānudivasaṃ tanmanā nānyamānasaḥ //
ViPur, 3, 18, 59.2 upoṣitāsmīti raviṃ tasmindṛṣṭe dadarśa ca //
ViPur, 3, 18, 79.3 apāpā sā punaścainaṃ bodhayāmāsa bhāminī //
ViPur, 3, 18, 83.1 evam eva ca kākatve smāritaḥ sa purātanam /
ViPur, 3, 18, 83.2 tatyāja bhūpatiḥ prāṇānmayūratvamavāpa ca //
ViPur, 3, 18, 86.1 sasnau svayaṃ ca tanvaṅgī smārayāmāsa cāpi tam /
ViPur, 3, 18, 86.1 sasnau svayaṃ ca tanvaṅgī smārayāmāsa cāpi tam /
ViPur, 3, 18, 87.2 jajñe ca janakasyaiva putro 'sau sumahātmanaḥ //
ViPur, 3, 18, 88.2 sa cāpi kārayāmāsa pitā tasyāḥ svayaṃvaram //
ViPur, 3, 18, 90.1 bubhuje ca tayā sārdhaṃ saṃbhogānnṛpanandanaḥ /
ViPur, 3, 18, 91.1 iyāja yajñānsubahūndadau dānāni cārthinām /
ViPur, 3, 18, 91.2 putrānutpādayāmāsa yuyudhe ca sahāribhiḥ //
ViPur, 3, 18, 96.2 tathāśvamedhāvabhṛthasnānamāhātmyameva ca //
ViPur, 3, 18, 97.2 viśeṣataḥ kriyākāle yajñādau cāpi dīkṣitaḥ //
ViPur, 3, 18, 100.2 haitukānbakavṛttīṃśca vāṅmātreṇāpi nārcayet //
ViPur, 3, 18, 101.1 dūrādapāstaḥ saṃparkaḥ sahāsyāpi ca pāpibhiḥ /
ViPur, 4, 1, 2.1 varṇadharmāstathākhyātā dharmā ye cāśrameṣu vai /
ViPur, 4, 1, 4.1 tathā coktam /
ViPur, 4, 1, 7.1 brahmaṇaśca dakṣiṇāṅguṣṭhajanmā dakṣaḥ prajāpatiḥ dakṣasyāditiraditervivasvān vivasvato manuḥ //
ViPur, 4, 1, 9.1 iṣṭiṃ ca mitrāvaruṇayormanuḥ putrakāmaścakāra //
ViPur, 4, 1, 11.1 saiva ca mitrāvaruṇayoḥ prasādātsudyumno nāma manoḥ putro maitreyāsīt //
ViPur, 4, 1, 12.1 punaś ceśvarakopātstrī satī somasūnorbudhasyāśramasamīpe babhrāma //
ViPur, 4, 1, 13.1 sānurāgaśca tasyāṃ budhaḥ purūravasam ātmajamutpādayāmāsa //
ViPur, 4, 1, 14.1 jāte ca tasmin amitatejobhiḥ paramarṣibhirṛṅmayo yajurmayaḥ sāmamayo 'tharvamayaḥ sarvamayo manomayo jñānamayo nakiṃcinmayo bhagavān yajñapuruṣasvarūpī sudyumnasya puṃstvamabhilaṣadbhiryathāvadiṣṭastatprasādāccāsāvilā punarapi sudyumno 'bhavat //
ViPur, 4, 1, 14.1 jāte ca tasmin amitatejobhiḥ paramarṣibhirṛṅmayo yajurmayaḥ sāmamayo 'tharvamayaḥ sarvamayo manomayo jñānamayo nakiṃcinmayo bhagavān yajñapuruṣasvarūpī sudyumnasya puṃstvamabhilaṣadbhiryathāvadiṣṭastatprasādāccāsāvilā punarapi sudyumno 'bhavat //
ViPur, 4, 1, 17.1 tatpitrā tu vasiṣṭhavacanātpratiṣṭhānaṃ nāma nagaraṃ sudyumnāya dattaṃ taccāsau purūravase prādāt //
ViPur, 4, 1, 23.1 prajāniś ca prāṃśor eko 'bhavat //
ViPur, 4, 1, 24.1 tataś ca khanitrastasmāccakṣuṣaḥ cakṣuṣāccātibalaparākramo viṃśo 'bhavat //
ViPur, 4, 1, 24.1 tataś ca khanitrastasmāccakṣuṣaḥ cakṣuṣāccātibalaparākramo viṃśo 'bhavat //
ViPur, 4, 1, 25.1 tato viviṃśastasmācca khaninetrastataścātivibhūtiḥ //
ViPur, 4, 1, 25.1 tato viviṃśastasmācca khaninetrastataścātivibhūtiḥ //
ViPur, 4, 1, 28.2 marutaḥ pariveṣṭāraḥ sadasyāś ca divaukasaḥ //
ViPur, 4, 1, 30.1 tasmācca damaḥ damasya putro rājyavardhano jajñe //
ViPur, 4, 1, 31.1 rājyavardhanāt susuvṛddheḥ kevalaḥ kevalāt sudhṛtir abhūttataśca naraḥ tasmāccandraḥ tasmācca kevalaḥ kevalād bandhumān bandhumato vegavān vegavato budhaḥ tataśca tṛṇabinduḥ //
ViPur, 4, 1, 31.1 rājyavardhanāt susuvṛddheḥ kevalaḥ kevalāt sudhṛtir abhūttataśca naraḥ tasmāccandraḥ tasmācca kevalaḥ kevalād bandhumān bandhumato vegavān vegavato budhaḥ tataśca tṛṇabinduḥ //
ViPur, 4, 1, 31.1 rājyavardhanāt susuvṛddheḥ kevalaḥ kevalāt sudhṛtir abhūttataśca naraḥ tasmāccandraḥ tasmācca kevalaḥ kevalād bandhumān bandhumato vegavān vegavato budhaḥ tataśca tṛṇabinduḥ //
ViPur, 4, 1, 33.1 taṃ cālambusā nāma varāpsarās tṛṇabinduṃ bheje //
ViPur, 4, 1, 36.1 tasmāc ca sucandrastattanayo dhūmrāśvastasyāpi sṛñjayo 'bhūt //
ViPur, 4, 1, 39.1 tatputraś ca janamejayaḥ janamejayāt sumatiḥ ete vaiśālikā bhūbhṛtaḥ //
ViPur, 4, 1, 42.1 ānartaś ca nāma dhārmikaḥ śaryātiputro 'bhūt //
ViPur, 4, 1, 43.1 ānartasyāpi revato nāma putro jajñe yo 'sāvānartaviṣayaṃ bubhuje purīṃ ca kuśasthalīm adhyuvāsa //
ViPur, 4, 1, 45.1 tasya ca revatī nāma kanyā tām ādāya sa tām ādāya kasyeyam arhatīti bhagavantam abjayoniṃ praṣṭuṃ brahmalokaṃ jagāma //
ViPur, 4, 1, 46.1 tāvacca brahmaṇo 'ntike hāhāhūhūsaṃjñābhyāṃ gandharvābhyām atitānaṃ nāma divyaṃ gāndharvam agīyata //
ViPur, 4, 1, 47.1 tāvacca trimārgaparivartair anekayugaparivṛttitiṣṭhann api raivataḥ śṛṇvan muhūrtam iva mene //
ViPur, 4, 1, 48.1 gītāvasāne ca bhagavantam abjayoniṃ praṇamya raivataḥ kanyāyogyaṃ varam apṛcchat //
ViPur, 4, 1, 49.1 taṃ cāha bhagavān kathaya yo 'bhimatas te vara iti //
ViPur, 4, 1, 50.1 punaś ca praṇamya bhagavate tasmai yathābhimatān ātmanaḥ sa varān kathayāmāsa /
ViPur, 4, 1, 60.3 na ca svarūpaṃ na paraṃ svabhāvaṃ na caiva sāraṃ parameśvarasya //
ViPur, 4, 1, 60.3 na ca svarūpaṃ na paraṃ svabhāvaṃ na caiva sāraṃ parameśvarasya //
ViPur, 4, 1, 61.1 kalāmuhūrtādimayaś ca kālo na yadvibhūteḥ pariṇāmahetuḥ /
ViPur, 4, 1, 62.2 krodhācca rudraḥ sthitihetubhūto yasmācca madhye puruṣaḥ parasmāt //
ViPur, 4, 1, 62.2 krodhācca rudraḥ sthitihetubhūto yasmācca madhye puruṣaḥ parasmāt //
ViPur, 4, 1, 63.1 madrūpam āsthāya sṛjaty ajo yaḥ sthitau ca yo 'sau puruṣasvarūpī /
ViPur, 4, 1, 63.2 rudrasvarūpeṇa ca yo 'tti viśvaṃ dhatte tathānantavapuḥ samastam //
ViPur, 4, 1, 64.1 śakrādirūpī paripāti viśvam arkendurūpaś ca tamo hinasti /
ViPur, 4, 1, 65.1 ceṣṭāṃ karoti śvasanasvarūpī lokasya tṛptiṃ ca jalānnarūpī /
ViPur, 4, 1, 65.2 dadāti viśvasthitisaṃsthitas tu sarvāvakāśaṃ ca nabhaḥsvarūpī //
ViPur, 4, 1, 66.1 yaḥ sṛjyate sargakṛd ātmanaiva yaḥ pālyate pālayitā ca devaḥ /
ViPur, 4, 1, 66.2 viśvātmanā saṃhriyate 'ntakārī pṛthaktrayasyāsya ca yo 'vyayātmā //
ViPur, 4, 1, 67.1 yasmiñjagad yo jagad etad ādyo yaś cāśrito 'smiñjagati svayaṃbhūḥ /
ViPur, 4, 1, 68.2 sā dvārakā saṃprati tatra cāste sa keśavāṃśo baladevanāmā //
ViPur, 4, 1, 71.1 kuśasthalīṃ tāṃ ca purīm upetya dṛṣṭvānyarūpāṃ pradadau svakanyām /
ViPur, 4, 1, 72.1 uccapramāṇām iti tām avekṣya svalāṅgalāgreṇa ca tālaketuḥ /
ViPur, 4, 1, 72.2 vināmayāmāsa tataśca sāpi babhūva sadyo vanitā yathānyā //
ViPur, 4, 1, 73.2 dattvā ca kanyāṃ sa nṛpo jagāma himālayaṃ vai tapase dhṛtātmā //
ViPur, 4, 2, 1.2 yāvacca brahmalokāt kakudmī raivato nābhyeti tāvat puṇyajanasaṃjñā rākṣasās tām asya purīṃ kuśasthalīṃ jaghnuḥ //
ViPur, 4, 2, 2.1 taccāsya bhrātṛśataṃ puṇyajanatrāsād diśo bheje //
ViPur, 4, 2, 3.1 tadanvayāś ca kṣatriyāḥ sarvadikṣvabhavan //
ViPur, 4, 2, 6.1 virūpāt pṛṣadaśvo jajñe tataś ca rathītaraḥ //
ViPur, 4, 2, 7.2 ete kṣatraprasūtā vai punaś cāṅgirasāḥ smṛtāḥ /
ViPur, 4, 2, 8.1 kṣuvataśca manor ikṣvākur ghrāṇataḥ putro jajñe //
ViPur, 4, 2, 9.3 catvāriṃśad aṣṭau ca dakṣiṇāpathabhūpālāḥ //
ViPur, 4, 2, 10.1 sa cekṣvākur aṣṭakāyām utpādya śrāddhārhaṃ māṃsam ānayeti vikukṣim ājñāpayāmāsa /
ViPur, 4, 2, 10.3 śeṣaṃ ca māṃsam ānīya pitre nivedayāmāsa //
ViPur, 4, 2, 12.1 tataś cāsau vikukṣir guruṇaivam uktaḥ śaśādasaṃjñām avāpa pitrā ca parityaktaḥ //
ViPur, 4, 2, 12.1 tataś cāsau vikukṣir guruṇaivam uktaḥ śaśādasaṃjñām avāpa pitrā ca parityaktaḥ //
ViPur, 4, 2, 13.1 pitary uparate cākhilām etāṃ pṛthvīṃ dharmataḥ śaśāsa //
ViPur, 4, 2, 15.1 idaṃ cānyat /
ViPur, 4, 2, 15.3 tatra cātibalibhir asurair amarāḥ parājitā bhagavantaṃ viṣṇum ārādhayāṃcakruḥ //
ViPur, 4, 2, 16.1 prasannaś ca devānām anādinidhanaḥ sakalajagatparāyaṇo nārāyaṇaḥ prāha /
ViPur, 4, 2, 16.3 puraṃjayo nāma śaśādasya ca rājarṣes tanayaḥ kṣatriyavaryas taccharīre 'ham aṃśena svayam evāvatīrya tān aśeṣān asurān nihaniṣyāmi tad bhavadbhiḥ puraṃjayo 'suravadhārthāya kāryodyogaḥ kārya iti /
ViPur, 4, 2, 16.4 etacca śrutvā praṇamya bhagavantaṃ viṣṇum amarāḥ puraṃjayasakāśam ājagmuḥ //
ViPur, 4, 2, 17.1 ūcuś cainaṃ bho bhoḥ kṣatriyavaryāsmābhir abhyarthitena bhavatāsmākam arātivadhodyatānāṃ sāhāyyaṃ kṛtam icchāmaḥ /
ViPur, 4, 2, 17.4 ityākarṇya samastadevair indreṇa ca bāḍham ity evaṃ samanvicchitam //
ViPur, 4, 2, 18.1 tataśca śatakrator vṛṣabharūpadhāriṇaḥ kakutstho 'tiharṣasamanvito bhagavataś carācaraguror acyutasya tejasāpyāyito devāsurasaṃgrāme samastān evāsurān nijaghāna //
ViPur, 4, 2, 19.1 yataś ca vṛṣabhakakutsthena rājñā niṣūditam asurabalam ataś cāsau kakutsthasaṃjñām avāpa //
ViPur, 4, 2, 19.1 yataś ca vṛṣabhakakutsthena rājñā niṣūditam asurabalam ataś cāsau kakutsthasaṃjñām avāpa //
ViPur, 4, 2, 20.1 kakutsthasyāpy anenāḥ putro 'bhūt pṛthur anenasaḥ pṛthor viśvagaś ca tasyāpi cāndro yuvanāśvaścāndrasya tasya yuvanāśvasya śrāvasto yaḥ purīṃ śrāvastīṃ niveśayāmāsa //
ViPur, 4, 2, 21.1 śrāvastasya bṛhadaśvastasyāpi kuvalayāśvo yo 'sāvuttaṅkasya maharṣer apakāriṇaṃ dhundhunāmānam asuraṃ vaiṣṇavena tejasāpyāyitaḥ putrasahasrair ekaviṃśatibhiḥ parivṛto jaghāna dhundhumārasaṃjñāṃ cāvāpa //
ViPur, 4, 2, 22.1 tasya ca samastā eva putrā dundumukhaniśvāsāgninā vipluṣṭā vineśuḥ //
ViPur, 4, 2, 24.1 dṛḍhāśvāddharyaśvaḥ tasmān nikumbho nikumbhāt saṃhitāśvaḥ tataś ca kṛśāśvaḥ tasmācca prasenajit tato yuvanāśvo 'bhavat //
ViPur, 4, 2, 24.1 dṛḍhāśvāddharyaśvaḥ tasmān nikumbho nikumbhāt saṃhitāśvaḥ tataś ca kṛśāśvaḥ tasmācca prasenajit tato yuvanāśvo 'bhavat //
ViPur, 4, 2, 25.1 tasya cāputrasyātinirvedān munīnām āśramamaṇḍale nivasataḥ kṛpālubhis tair munibhir apatyotpādanāya iṣṭiḥ kṛtā /
ViPur, 4, 2, 25.2 tasyāṃ ca madhyamadhyarātrinivṛttāyāṃ mantrapūtajalapūrṇaṃ kalaśaṃ vedimadhye niveśya te munayaḥ suṣupuḥ //
ViPur, 4, 2, 26.1 teṣu ca supteṣvatitṛṭparītaḥ sa bhūpālastam āśramaṃ viveśa //
ViPur, 4, 2, 27.1 suptāṃśca tānṛṣīn naivotthāpayāmāsa /
ViPur, 4, 2, 27.2 tacca kalaśajalam aparimeyamāhātmyaṃ mantrapūtaṃ papau //
ViPur, 4, 2, 28.1 prabuddhāśca ṛṣayaḥ papracchuḥ kenaitan mantrapūtaṃ vāri pītam //
ViPur, 4, 2, 30.1 garbhaśca yuvanāśvasyodare abhavat krameṇa ca vavṛdhe //
ViPur, 4, 2, 30.1 garbhaśca yuvanāśvasyodare abhavat krameṇa ca vavṛdhe //
ViPur, 4, 2, 31.1 prāptasamayaśca dakṣiṇakukṣim avanīpater nirbhidya niścakrāma sa cāsau rājā mamāra //
ViPur, 4, 2, 31.1 prāptasamayaśca dakṣiṇakukṣim avanīpater nirbhidya niścakrāma sa cāsau rājā mamāra //
ViPur, 4, 2, 34.2 vaktre cāsya pradeśinī devarājena nyastā tāṃ papau /
ViPur, 4, 2, 34.3 tāṃ cāmṛtasrāviṇīm āsvādyāhnaiva sa vyavardhata //
ViPur, 4, 2, 36.1 bhavati cātra ślokaḥ /
ViPur, 4, 2, 36.2 yāvat sūrya udeti sma yāvacca pratitiṣṭhati /
ViPur, 4, 2, 37.2 purukutsam ambarīṣaṃ ca mucukundaṃ ca tasyāṃ putratrayam utpādayāmāsa //
ViPur, 4, 2, 37.2 purukutsam ambarīṣaṃ ca mucukundaṃ ca tasyāṃ putratrayam utpādayāmāsa //
ViPur, 4, 2, 38.1 pañcāśacca duhitarastasya nṛpater babhūvuḥ //
ViPur, 4, 2, 39.1 bahvṛcaśca saubharirnāma maharṣirantarjale dvādaśābdaṃ kālam uvāsa //
ViPur, 4, 2, 40.1 tatra cāntarjale matsyaḥ saṃmado nāmātibahuprajo 'tipramāṇo mīnādhipatir āsīt /
ViPur, 4, 2, 40.2 tasya ca putrapautradauhitrāḥ pārśvataḥ pṛṣṭhato 'grataḥ vakṣaḥpucchaśirasāṃ copari bhramantastenaiva sahāharniśam atinirvṛtā remire //
ViPur, 4, 2, 40.2 tasya ca putrapautradauhitrāḥ pārśvataḥ pṛṣṭhato 'grataḥ vakṣaḥpucchaśirasāṃ copari bhramantastenaiva sahāharniśam atinirvṛtā remire //
ViPur, 4, 2, 41.1 sa cāpi tatsparśopacīyamānaharṣaprakarṣo bahuprakāraṃ tasya ṛṣeḥ paśyatastairātmajapautradauhitrādibhiḥ sahānudivasaṃ bahuprakāraṃ reme //
ViPur, 4, 2, 43.1 āgamanaśravaṇasamanantaraṃ cotthāya tena rājñā samyag arghādinā pūjitaḥ kṛtāsanaparigrahaḥ saubhariruvāca //
ViPur, 4, 2, 47.2 iti ṛṣivacanam ākarṇya sa rājā jarājarjaritadeham tam ṛṣim ālokya pratyākhyānakātarastasmācca bhagavataḥ śāpato bibhyatkiṃcidadhomukhaś ciraṃ dadhyau //
ViPur, 4, 2, 50.3 bhagavadājñāsmanmanorathānām apyagocaravartinī kathamapyeṣā saṃjātā tad evam upasthite na vidmaḥ kiṃ kurma ityetan mayā cintyate ityabhihite ca tena bhūbhujā muniracintayat /
ViPur, 4, 2, 52.2 tataśca māndhātrā muniśāpaśaṅkitena kanyāntaḥpuravarṣadharaḥ samājñaptaḥ //
ViPur, 4, 2, 54.1 praveśya ca tam ṛṣim antaḥpuravarṣavaras tāḥ kanyakāḥ prāha //
ViPur, 4, 2, 55.2 ayam asmān brahmarṣiḥ kanyārthī samabhyāgato mayā cāsya pratijñātaṃ yadyasmatkanyakā kācid bhagavantaṃ varayati tat kanyāyāśchande nāhaṃ paripanthānaṃ kariṣyāmītyākarṇya sarvā eva tāḥ kanyāḥ sānurāgāḥ samanmathāḥ kareṇava ivebhayūthapatiṃ tam ṛṣim ahamahamikayā varayāṃbabhūvuḥ //
ViPur, 4, 2, 56.1 ūcuśca alaṃ bhaginyo 'ham imaṃ vṛṇomi vṛto mayā naiṣa tavānurūpaḥ /
ViPur, 4, 2, 60.1 kṛtānurūpavivāhaśca maharṣiḥ sakalā eva tāḥ kanyāḥ svam āśramam anayat //
ViPur, 4, 2, 61.1 tatra cāśeṣaśilpiśilpapraṇetāraṃ dhātāram ivānyaṃ viśvakarmāṇam āhūya sakalakanyānām ekaikasyāḥ protphullapaṅkajāḥ kūjatkalahaṃsakāraṇḍavādivihaṃgamābhirāma jalāśayāḥ sopavanāḥ sāvakāśāḥ sādhuśayyāsanaparicchadāḥ prāsādāḥ kriyantām ityādideśa //
ViPur, 4, 2, 62.1 tacca tathaivānuṣṭhitam aśeṣaśilpaviśeṣācāryastvaṣṭā darśitavān //
ViPur, 4, 2, 63.1 tataśca paramarṣiṇā saubhariṇājñaptasteṣu gṛheṣvanapāyī nandanāmā mahānidhir āsāṃcakre //
ViPur, 4, 2, 66.1 praviśya caikaṃ prāsādam ātmajāṃ pariṣvajya kṛtāsanaparigrahaḥ pravṛddhasnehanayanāmbugarbhanayano 'bravīt //
ViPur, 4, 2, 71.1 evaṃ ca mama sodaryo duḥkhitā ityevam atiduḥkhakāraṇam ityuktastayā dvitīyaṃ prāsādam upetya svatanayāṃ pariṣvajyopaviṣṭas tathaiva pṛṣṭavān //
ViPur, 4, 2, 74.1 dṛṣṭaste bhagavan sumahān eṣa siddhiprabhāvo naivaṃvidham anyasya kasyacid asmābhir vibhūtivilasitam upalakṣitaṃ kiyad etad bhagavaṃs tapasaḥ phalam ityabhipūjya tam ṛṣiṃ tatraiva tena ṛṣivaryeṇa saha kiṃcit kālam abhimatopabhogaṃ bubhuje svapuraṃ ca jagāma //
ViPur, 4, 2, 76.1 anudinānurūḍhasnehaprasaraś ca sa tatrātīva mamatākṛṣṭahṛdayo 'bhavat //
ViPur, 4, 2, 79.1 padbhyāṃ gatā yauvaninaśca jātā dāraiśca saṃyogam itāḥ prasūtāḥ /
ViPur, 4, 2, 79.1 padbhyāṃ gatā yauvaninaśca jātā dāraiśca saṃyogam itāḥ prasūtāḥ /
ViPur, 4, 2, 82.2 parigrahaḥ saṅgakṛto mamāyaṃ parigrahotthā ca mahāvidhitsā //
ViPur, 4, 2, 84.1 sutātmajaistattanayaiśca bhūyo bhūyaśca teṣāṃ svaparigraheṇa /
ViPur, 4, 2, 84.1 sutātmajaistattanayaiśca bhūyo bhūyaśca teṣāṃ svaparigraheṇa /
ViPur, 4, 2, 85.2 matsyasya saṅgād abhavacca yo me sutādirāgo muṣito 'smi tena //
ViPur, 4, 2, 88.2 sitāsitaṃ ceśvaram īśvarāṇām ārādhayiṣye tapasaiva viṣṇum //
ViPur, 4, 2, 95.1 yaścaitat saubharicaritam anusmarati paṭhati śṛṇoti avadhārayati lekhayati tasyāṣṭau janmanyasanmatir asaddharmo vā manaso 'sanmārgācaraṇam aśeṣaheyeṣu vā mamatvaṃ na bhavati //
ViPur, 4, 3, 4.1 rasātale ca mauneyā nāma gandharvāḥ ṣaṭkoṭisaṃkhyās tair aśeṣāṇi nāgakulāny apahṛtapradhānaratnādhipatyāny akriyanta //
ViPur, 4, 3, 5.1 taiś ca gandharvavīryavidhūtair bhagavān aśeṣadeveśastavaśravaṇonmīlitonnidrapuṇḍarīkanayano jalaśayano nidrāvasānād vibuddhaḥ praṇipatyābhihitaḥ /
ViPur, 4, 3, 6.1 ityākarṇya bhagavate kṛtapraṇāmāḥ punar nāgilokam āgatāḥ pannagapatayo narmadāṃ ca purukutsānayanāya codayāmāsuḥ //
ViPur, 4, 3, 7.1 sā cainaṃ rasātalaṃ nītavatī //
ViPur, 4, 3, 8.1 rasātalagataś cāsau bhagavattejasāpyāyitātmavīryaḥ sakalagandharvāñjaghāna /
ViPur, 4, 3, 8.2 punaśca svabhavanam ājagāma //
ViPur, 4, 3, 9.1 sakalapannagapatayaś ca narmadāyai varaṃ daduḥ /
ViPur, 4, 3, 10.1 atra ca ślokaḥ /
ViPur, 4, 3, 11.1 ityuccāryāharniśam andhakārapraveśe vā na sarpair daśyate na cāpi kṛtānusmaraṇabhujo viṣam api bhuktam upaghātāya bhaviṣyati //
ViPur, 4, 3, 14.3 tataśca vasumanās tasyāpi tridhanvā tridhanvanas trayyāruṇaḥ /
ViPur, 4, 3, 14.5 caṇḍālatām upagataśca //
ViPur, 4, 3, 25.1 triśaṅkor hariścandras tasmācca rohitāśvas tataśca harito haritasya cañcuś cañcorvijayavasudevau ruruko vijayād rurukasya vṛkaḥ //
ViPur, 4, 3, 25.1 triśaṅkor hariścandras tasmācca rohitāśvas tataśca harito haritasya cañcuś cañcorvijayavasudevau ruruko vijayād rurukasya vṛkaḥ //
ViPur, 4, 3, 27.1 tasyāś ca sapatnyā garbhastambhanāya garo dattaḥ //
ViPur, 4, 3, 29.1 sa ca bāhur vṛddhabhāvād aurvāśramasamīpe mamāra //
ViPur, 4, 3, 34.1 tenaiva ca bhagavatā svāśramam ānītā //
ViPur, 4, 3, 35.1 tatra katipayadinābhyantare ca sahaiva tena gareṇātitejasvī bālako jajñe //
ViPur, 4, 3, 37.1 kṛtopanayanaṃ cainam aurvo vedaśāstrāṇy astraṃ cāgneyaṃ bhārgavākhyam adhyāpayāmāsa //
ViPur, 4, 3, 37.1 kṛtopanayanaṃ cainam aurvo vedaśāstrāṇy astraṃ cāgneyaṃ bhārgavākhyam adhyāpayāmāsa //
ViPur, 4, 3, 38.1 utpannabuddhiś ca mātaram abravīt //
ViPur, 4, 3, 40.1 tataś ca pitṛrājyāpaharaṇād amarṣito haihayatālajaṅghādivadhāya pratijñām akarot //
ViPur, 4, 3, 41.1 prāyaśaś ca haihayatālajaṅghāñ jaghāna //
ViPur, 4, 3, 45.1 ete ca mayaiva tvatpratijñāparipālanāya nijadharmadvijasaṅgaparityāgaṃ kāritāḥ //
ViPur, 4, 3, 47.1 yavanān muṇḍitaśiraso 'rdhamuṇḍitāñchakān pralambakeśān pāradān paplavāñśmaśrudharān niḥsvādhyāyavaṣaṭkārān etān anyāṃś ca kṣatriyāṃś cakāra //
ViPur, 4, 3, 48.1 ete cātmadharmaparityāgād brāhmaṇaiḥ parityaktā mlecchatāṃ yayuḥ //
ViPur, 4, 4, 1.2 kāśyapaduhitā sumatir vidarbharājatanayā keśinī ca dve bhārye sagarasyāstām //
ViPur, 4, 4, 2.1 tābhyāṃ cāpatyārtham aurvaḥ parameṇa samādhinārādhito varam adāt //
ViPur, 4, 4, 9.1 pitā cāsyācintayad ayam atītabālyaḥ subuddhimān bhaviṣyatīti //
ViPur, 4, 4, 10.1 atha tatrāpi ca vayasyatīte asaccaritam enaṃ pitā tatyāja //
ViPur, 4, 4, 12.1 tataścāsamañjasacaritānukāribhiḥ sāgarair apadhvastayajñaiḥ sanmārge jagati devāḥ sakalavidyāmayam asaṃspṛṣṭam aśeṣadoṣair bhagavataḥ puruṣottamasyāṃśabhūtaṃ kapilaṃ praṇamya tadartham ūcuḥ //
ViPur, 4, 4, 15.1 atyārtajagatparitrāṇāya ca bhagavato 'tra śarīragrahaṇam ity ākarṇya bhagavān āhālpair eva dinair vinaṅkṣyantīti //
ViPur, 4, 4, 16.1 atrāntare ca sagaro hayamedham ārabhata //
ViPur, 4, 4, 17.1 tasya ca putrair adhiṣṭhitam asyāśvaṃ ko 'py apahṛtya bhuvo bilaṃ praviveśa //
ViPur, 4, 4, 18.1 tatas tattanayāś cāśvakhuragatinirbandhenāvanīm ekaiko yojanaṃ cakhnuḥ //
ViPur, 4, 4, 19.1 pātāle cāśvaṃ paribhramantaṃ tam avanīpatitanayās te dadṛśuḥ //
ViPur, 4, 4, 20.1 nātidūre 'vasthitaṃ ca bhagavantam apaghane śaratkāle 'rkam iva tejobhir avanatamūrdham adhaścāśeṣadiśaścodbhāsayamānaṃ hayahartāraṃ kapilarṣim apaśyan //
ViPur, 4, 4, 20.1 nātidūre 'vasthitaṃ ca bhagavantam apaghane śaratkāle 'rkam iva tejobhir avanatamūrdham adhaścāśeṣadiśaścodbhāsayamānaṃ hayahartāraṃ kapilarṣim apaśyan //
ViPur, 4, 4, 20.1 nātidūre 'vasthitaṃ ca bhagavantam apaghane śaratkāle 'rkam iva tejobhir avanatamūrdham adhaścāśeṣadiśaścodbhāsayamānaṃ hayahartāraṃ kapilarṣim apaśyan //
ViPur, 4, 4, 21.1 tataś codyatāyudhā durātmāno 'yam asmadapakārī yajñavighnakārī hanyatāṃ hayahartā hanyatām ity avocann abhyadhāvaṃś ca //
ViPur, 4, 4, 21.1 tataś codyatāyudhā durātmāno 'yam asmadapakārī yajñavighnakārī hanyatāṃ hayahartā hanyatām ity avocann abhyadhāvaṃś ca //
ViPur, 4, 4, 26.1 gacchainaṃ pitāmahāyāśvaṃ prāpaya varaṃ vṛṇīṣva ca putraka pautrāśca te svargād gaṅgāṃ bhuvam āneṣyanta iti //
ViPur, 4, 4, 26.1 gacchainaṃ pitāmahāyāśvaṃ prāpaya varaṃ vṛṇīṣva ca putraka pautrāśca te svargād gaṅgāṃ bhuvam āneṣyanta iti //
ViPur, 4, 4, 28.1 tad ākarṇya taṃ ca bhagavān āha uktam evaitan mayādya pautraste tridivād gaṅgāṃ bhuvam ānayiṣyatīti //
ViPur, 4, 4, 29.1 tadambhasā ca saṃspṛṣṭeṣvasthibhasmasu ete ca svargam ārokṣyanti //
ViPur, 4, 4, 29.1 tadambhasā ca saṃspṛṣṭeṣvasthibhasmasu ete ca svargam ārokṣyanti //
ViPur, 4, 4, 33.1 sāgaraṃ cātmajaprītyā putratve kalpitavān //
ViPur, 4, 4, 37.1 tatputraś ca ṛtuparṇaḥ yo 'sau nalasahāyo 'kṣahṛdayajño 'bhūt //
ViPur, 4, 4, 41.1 sa cāṭavyāṃ mṛgayārthī paryaṭan vyāghradvayam apaśyat //
ViPur, 4, 4, 43.1 mriyamāṇaścāsāvatibhīṣaṇākṛtir atikarālavadano rākṣaso 'bhūt //
ViPur, 4, 4, 47.1 bhūyaś ca sūdaveṣaṃ kṛtvā rājājñayā mānuṣaṃ māṃsaṃ saṃskṛtya rājñe nyavedayat //
ViPur, 4, 4, 50.1 sa cāpy acintayad aho 'sya rājño dauḥśīlyaṃ yenaitan māṃsam asmākaṃ prayacchati kim etad dravyajātam iti dhyānaparo 'bhavat //
ViPur, 4, 4, 51.1 apaśyacca tan māṃsaṃ mānuṣam //
ViPur, 4, 4, 54.1 anantaraṃ ca tenāpi bhagavataivābhihito 'smīty ukte kiṃ kiṃ mayābhihitam iti muniḥ punar api samādhau tasthau //
ViPur, 4, 4, 55.1 samādhivijñānāvagatārthaś cānugrahaṃ tasmai cakāra nātyantikam etad dvādaśābdaṃ tava bhojanaṃ bhaviṣyati //
ViPur, 4, 4, 56.1 asāvapi pratigṛhyodakāñjaliṃ muniśāpapradānāyodyato bhagavann ayam asmadgurur nārhasyenaṃ kuladevatābhūtam ācāryaṃ śaptum iti madayantyā svapatnyā prasāditaḥ sasyāmbudarakṣaṇārthaṃ tacchāpāmbu norvyāṃ na cākāśe cikṣepa kiṃtu tenaiva svapadau siṣeca //
ViPur, 4, 4, 57.1 tena ca krodhāśritenāmbunā dagdhacchāyau tatpādau kalmāṣatām upagatau /
ViPur, 4, 4, 58.1 vasiṣṭhaśāpācca ṣaṣṭhe ṣaṣṭhe kāle rākṣasasvabhāvam etyāṭavyāṃ paryaṭann anekaśo mānuṣān abhakṣayat //
ViPur, 4, 4, 60.1 tayośca tam atibhīṣaṇaṃ rākṣasasvarūpam avalokya trāsād dampatyoḥ pradhāvitayor brāhmaṇaṃ jagrāha //
ViPur, 4, 4, 64.1 tataś cātikopasamanvitā brāhmaṇī taṃ rājānaṃ śaśāpa //
ViPur, 4, 4, 66.1 śaptvā caiva sāgniṃ praviveśa //
ViPur, 4, 4, 69.1 vasiṣṭhaścāputreṇa rājñā putrārtham abhyarthito madayantyāṃ garbhādhānaṃ cakāra //
ViPur, 4, 4, 70.1 yadā ca sapta varṣāṇyasau garbheṇa jajñe tatastaṃ garbham aśmanā sā devī jaghāna //
ViPur, 4, 4, 71.1 putraś cājāyata //
ViPur, 4, 4, 72.1 tasya cāśmaka ityeva nāmābhavat //
ViPur, 4, 4, 75.1 mūlakād daśarathas tasmād ilivilas tataśca viśvasahaḥ //
ViPur, 4, 4, 76.1 tasmāc ca khaṭvāṅgaḥ yo 'sau devāsurasaṃgrāme devair abhyarthito 'surāñ jaghāna //
ViPur, 4, 4, 77.1 svarge ca kṛtapriyair devair varagrahaṇāya coditaḥ prāha //
ViPur, 4, 4, 79.1 anantaraṃ ca tairuktaṃ muhūrtam ekaṃ pramāṇaṃ tavāyurityukto 'thāskhalitagatinā vimānena laghimādiguṇo martyalokam āgamyedam āha //
ViPur, 4, 4, 80.1 yathā na brāhmaṇebhyaḥ sakāśād ātmāpi me priyataraḥ na ca svadharmollaṅghanaṃ mayā kadācid apy anuṣṭhitaṃ na ca sakaladevamānuṣapaśupakṣivṛkṣādikeṣvacyutavyatirekavatī dṛṣṭir mamābhūt /
ViPur, 4, 4, 80.1 yathā na brāhmaṇebhyaḥ sakāśād ātmāpi me priyataraḥ na ca svadharmollaṅghanaṃ mayā kadācid apy anuṣṭhitaṃ na ca sakaladevamānuṣapaśupakṣivṛkṣādikeṣvacyutavyatirekavatī dṛṣṭir mamābhūt /
ViPur, 4, 4, 80.3 tatraiva ca layam avāpa //
ViPur, 4, 4, 87.1 yajñe ca mārīcam iṣuvātāhataṃ samudre cikṣepa //
ViPur, 4, 4, 88.1 subāhupramukhāṃś ca kṣayam anayat //
ViPur, 4, 4, 90.1 janakagṛhe ca māheśvaraṃ cāpam anāyāsena babhañja //
ViPur, 4, 4, 92.1 sakalakṣatriyakṣayakāriṇam aśeṣahaihayakuladhūmaketubhūtaṃ ca paraśurāmam apāstavīryabalāvalepaṃ cakāra //
ViPur, 4, 4, 93.1 pitṛvacanāc cāgaṇitarājyābhilāṣo bhrātṛbhāryāsameto vanaṃ praviveśa //
ViPur, 4, 4, 94.1 virādhakharadūṣaṇādīn kabandhavālinau ca nijaghāna //
ViPur, 4, 4, 95.1 baddhvā cāmbhonidhim aśeṣarākṣasakulakṣayaṃ kṛtvā daśānanāpahṛtāṃ bhāryāṃ tadvadhād apahṛtakalaṅkām apy analapraveśaśuddhām aśeṣadevasaṅghaiḥ stūyamānaśīlāṃ janakarājakanyām ayodhyām āninye //
ViPur, 4, 4, 96.1 tataś cābhiṣekamaṅgalaṃ maitreya varṣaśatenāpi vaktuṃ na śakyate saṃkṣepeṇa śrūyatām //
ViPur, 4, 4, 99.1 śatrughnenāpy amitabalaparākramo madhuputro lavaṇo nāma rākṣaso nihato mathurā ca niveśitā //
ViPur, 4, 4, 104.1 niṣadhasyāpyanalas tasmād api nabhāḥ nabhasaḥ puṇḍarīkas tattanayaḥ kṣemadhanvā tasya ca devānīkas tasyāpy ahīnako 'hīnakasyāpi rurus tasya ca pāriyātrakaḥ pāriyātrād devalo devalād vaccalaḥ tasyāpy utkaḥ utkācca vajranābhas tasmācchaṅkhaṇas tasmādyuṣitāśvas tataśca viśvasaho jajñe //
ViPur, 4, 4, 104.1 niṣadhasyāpyanalas tasmād api nabhāḥ nabhasaḥ puṇḍarīkas tattanayaḥ kṣemadhanvā tasya ca devānīkas tasyāpy ahīnako 'hīnakasyāpi rurus tasya ca pāriyātrakaḥ pāriyātrād devalo devalād vaccalaḥ tasyāpy utkaḥ utkācca vajranābhas tasmācchaṅkhaṇas tasmādyuṣitāśvas tataśca viśvasaho jajñe //
ViPur, 4, 4, 104.1 niṣadhasyāpyanalas tasmād api nabhāḥ nabhasaḥ puṇḍarīkas tattanayaḥ kṣemadhanvā tasya ca devānīkas tasyāpy ahīnako 'hīnakasyāpi rurus tasya ca pāriyātrakaḥ pāriyātrād devalo devalād vaccalaḥ tasyāpy utkaḥ utkācca vajranābhas tasmācchaṅkhaṇas tasmādyuṣitāśvas tataśca viśvasaho jajñe //
ViPur, 4, 4, 104.1 niṣadhasyāpyanalas tasmād api nabhāḥ nabhasaḥ puṇḍarīkas tattanayaḥ kṣemadhanvā tasya ca devānīkas tasyāpy ahīnako 'hīnakasyāpi rurus tasya ca pāriyātrakaḥ pāriyātrād devalo devalād vaccalaḥ tasyāpy utkaḥ utkācca vajranābhas tasmācchaṅkhaṇas tasmādyuṣitāśvas tataśca viśvasaho jajñe //
ViPur, 4, 4, 109.1 tasyātmajaḥ praśuśrukas tasyāpi susaṃdhis tataś cāpyamarṣastasya ca sahasvāṃstataśca viśvabhavaḥ //
ViPur, 4, 4, 109.1 tasyātmajaḥ praśuśrukas tasyāpi susaṃdhis tataś cāpyamarṣastasya ca sahasvāṃstataśca viśvabhavaḥ //
ViPur, 4, 4, 109.1 tasyātmajaḥ praśuśrukas tasyāpi susaṃdhis tataś cāpyamarṣastasya ca sahasvāṃstataśca viśvabhavaḥ //
ViPur, 4, 5, 2.1 vasiṣṭhaṃ ca hotāraṃ varayāmāsa //
ViPur, 4, 5, 7.1 samāpte cāmarapater yāge tvarayā vasiṣṭho nimiyajñaṃ kariṣyāmīty ājagāma //
ViPur, 4, 5, 8.1 tatkarmakartṛtvaṃ ca gautamasya dṛṣṭvā svapate tasmai rājñe māṃ pratyākhyāyaiva tad anena gautamāya karmāntaraṃ samarpitaṃ yasmāt tasmād ayaṃ videho bhaviṣyatīti śāpaṃ dadau //
ViPur, 4, 5, 9.1 prabuddhaścāsāvavanipatir api prāha //
ViPur, 4, 5, 11.1 tacchāpācca mitrāvaruṇayostejasi vasiṣṭhasya cetaḥ praviṣṭam //
ViPur, 4, 5, 15.1 devaiśca chandito 'sau nimir āha //
ViPur, 4, 5, 20.1 aputrasya ca tasya bhūbhujaḥ śarīram arājakabhīravo munayo 'raṇyā mamanthuḥ //
ViPur, 4, 5, 21.1 tatra ca kumāro jajñe //
ViPur, 4, 5, 22.1 jananājjanakasaṃjñāṃ cāvāpa //
ViPur, 4, 5, 25.1 udāvasor nandivardhanas tataḥ suketuḥ tasmād devarātas tataśca bṛhadukthaḥ tasya ca mahāvīryas tasyāpi sudhṛtiḥ //
ViPur, 4, 5, 25.1 udāvasor nandivardhanas tataḥ suketuḥ tasmād devarātas tataśca bṛhadukthaḥ tasya ca mahāvīryas tasyāpi sudhṛtiḥ //
ViPur, 4, 5, 26.1 tataś ca dhṛṣṭaketur ajāyata //
ViPur, 4, 5, 27.1 dhṛṣṭaketor haryaśvas tasya ca manuḥ manoḥ pratikaḥ tasmātkṛtarathas tasya devamīḍhaḥ tasya ca vibudhaḥ vibudhasya mahādhṛtis tataśca kṛtarātaḥ tato mahāromā tasya svarṇaromā tatputro hrasvaromā hrasvaromṇaḥ sīradhvajo 'bhavat //
ViPur, 4, 5, 27.1 dhṛṣṭaketor haryaśvas tasya ca manuḥ manoḥ pratikaḥ tasmātkṛtarathas tasya devamīḍhaḥ tasya ca vibudhaḥ vibudhasya mahādhṛtis tataśca kṛtarātaḥ tato mahāromā tasya svarṇaromā tatputro hrasvaromā hrasvaromṇaḥ sīradhvajo 'bhavat //
ViPur, 4, 5, 27.1 dhṛṣṭaketor haryaśvas tasya ca manuḥ manoḥ pratikaḥ tasmātkṛtarathas tasya devamīḍhaḥ tasya ca vibudhaḥ vibudhasya mahādhṛtis tataśca kṛtarātaḥ tato mahāromā tasya svarṇaromā tatputro hrasvaromā hrasvaromṇaḥ sīradhvajo 'bhavat //
ViPur, 4, 5, 30.1 sīradhvajasyāpatyaṃ bhānumān bhānumataḥ śatadyumnaḥ tasya tu śuciḥ tasmāccorjanāmā putro jajñe //
ViPur, 4, 5, 31.2 tasmād bhaumarathaḥ tasya satyarathaḥ tasmādupaguḥ upagor upaguptaḥ tatputraḥ svāgatas tasya ca svānandaḥ tasmāc ca suvarcāḥ tasya ca supārśvaḥ /
ViPur, 4, 5, 31.2 tasmād bhaumarathaḥ tasya satyarathaḥ tasmādupaguḥ upagor upaguptaḥ tatputraḥ svāgatas tasya ca svānandaḥ tasmāc ca suvarcāḥ tasya ca supārśvaḥ /
ViPur, 4, 5, 31.2 tasmād bhaumarathaḥ tasya satyarathaḥ tasmādupaguḥ upagor upaguptaḥ tatputraḥ svāgatas tasya ca svānandaḥ tasmāc ca suvarcāḥ tasya ca supārśvaḥ /
ViPur, 4, 6, 7.1 taṃ ca bhagavān abjayoniḥ aśeṣauṣadhīdvijanakṣatrāṇām ādhipatye 'bhyaṣecayat //
ViPur, 4, 6, 8.1 sa ca rājasūyam akarot //
ViPur, 4, 6, 9.1 tatprabhāvād atyutkṛṣṭādhipatyādhiṣṭhātṛtvāc cainaṃ mada āviveśa //
ViPur, 4, 6, 10.1 madāvalepāc ca sakaladevaguror bṛhaspates tārāṃ nāma patnīṃ jahāra //
ViPur, 4, 6, 11.1 bahuśaś ca bṛhaspaticoditena bhagavatā brahmaṇā codyamānaḥ sakalaiś ca devarṣibhir yācamāno 'pi na mumoca //
ViPur, 4, 6, 11.1 bahuśaś ca bṛhaspaticoditena bhagavatā brahmaṇā codyamānaḥ sakalaiś ca devarṣibhir yācamāno 'pi na mumoca //
ViPur, 4, 6, 12.1 tasya candrasya ca bṛhaspater dveṣād uśanā pārṣṇigrāho 'bhūt //
ViPur, 4, 6, 13.1 aṅgirasaś ca sakāśād upalabdhavidyo bhagavān rudro bṛhaspateḥ sāhāyyam akarot //
ViPur, 4, 6, 14.1 yataś cośanā tato jambhakumbhādyāḥ samastā eva daityadānavanikāyā mahāntam udyamaṃ cakruḥ //
ViPur, 4, 6, 16.1 evaṃ ca tayor atīvograsaṃgrāmas tārānimittas tārakāmayo nāmābhūt //
ViPur, 4, 6, 17.1 tataś ca samastaśastrāṇyasureṣu rudrapurogamā devā deveṣu cāśeṣadānavā mumucuḥ //
ViPur, 4, 6, 17.1 tataś ca samastaśastrāṇyasureṣu rudrapurogamā devā deveṣu cāśeṣadānavā mumucuḥ //
ViPur, 4, 6, 19.1 tataś ca bhagavān abjayonir apyuśanasaṃ śaṃkaram asurān devāṃś ca nivārya bṛhaspataye tārām adāpayat //
ViPur, 4, 6, 19.1 tataś ca bhagavān abjayonir apyuśanasaṃ śaṃkaram asurān devāṃś ca nivārya bṛhaspataye tārām adāpayat //
ViPur, 4, 6, 20.1 tāṃ cāntaḥprasavām avalokya bṛhaspatir apyāha //
ViPur, 4, 6, 22.1 sā ca tenaivam uktātipativratā bhartṛvacanānantaraṃ tam iṣīkāstambe garbham utsasarja //
ViPur, 4, 6, 23.1 sa cotsṛṣṭamātra evātitejasā devānāṃ tejāṃsyācikṣepa //
ViPur, 4, 6, 24.1 bṛhaspatim induṃ ca tasya kumārasyāticārutayā sābhilāṣau dṛṣṭvā devāḥ samutpannasaṃdehās tārāṃ papracchuḥ //
ViPur, 4, 6, 30.1 yathā ca naivam adyāpyatimantharavacanā bhaviṣyasīti //
ViPur, 4, 6, 33.1 tataḥ prasphuraducchvasitāmalakapolakāntir bhagavān uḍupatiḥ kumāram āliṅgya sādhu sādhu vatsa prājño 'sīti budha iti tasya ca nāma cakre //
ViPur, 4, 6, 34.1 tad ākhyātam evaitat sa ca yathelāyām ātmajaṃ purūravasam utpādayāmāsa //
ViPur, 4, 6, 36.1 dṛṣṭamātre ca tasminn apahāya mānam aśeṣam apāsya svargasukhābhilāṣaṃ tanmanaskā bhūtvā tam evopatasthe //
ViPur, 4, 6, 37.1 so 'pi ca tām atiśayitasakalalokastrīkāntisaukumāryalāvaṇyagativilāsahāsādiguṇām avalokya tadāyattacittavṛttir babhūva //
ViPur, 4, 6, 45.1 bhavāṃś ca mayā na nagno draṣṭavyaḥ //
ViPur, 4, 6, 46.1 ghṛtamātraṃ ca mamāhāra iti //
ViPur, 4, 6, 48.1 tayā saha sa cāvanipatir alakāyāṃ caitrarathādivaneṣvamalapadmakhaṇḍeṣu mānasādisaraḥsvatiramaṇīyeṣu ramamāṇa ekaṣaṣṭivarṣāṇyanudinapravardhamānapramodo 'nayat //
ViPur, 4, 6, 49.1 urvaśī ca tadupabhogāt pratidinapravardhamānānurāgā amaralokavāse 'pi na spṛhāṃ cakāra //
ViPur, 4, 6, 50.1 vinā corvaśyā suraloko 'psarasāṃ siddhagandharvāṇāṃ ca nātiramaṇīyo 'bhavat //
ViPur, 4, 6, 50.1 vinā corvaśyā suraloko 'psarasāṃ siddhagandharvāṇāṃ ca nātiramaṇīyo 'bhavat //
ViPur, 4, 6, 51.1 tataścorvaśīpurūravasoḥ samayavid viśvāvasur gandharvasamaveto niśi śayanābhyāśād ekam uraṇakaṃ jahāra //
ViPur, 4, 6, 53.1 evam uvāca ca mamānāthāyāḥ putraḥ kenāpahriyate kaṃ śaraṇam upayāmīti //
ViPur, 4, 6, 58.1 tāvac ca gandharvair apyatīvojjvalā vidyuj janitā //
ViPur, 4, 6, 59.1 tatprabhayā corvaśī rājānam apagatāmbaraṃ dṛṣṭvāpavṛttasamayā tatkṣaṇād evāpakrāntā //
ViPur, 4, 6, 61.1 rājāpi ca tau meṣāvādāyātihṛṣṭamanāḥ svaśayanam āyāto norvaśīṃ dadarśa //
ViPur, 4, 6, 62.1 tāṃ cāpaśyan vyapagatāmbara evonmattarūpo babhrāma //
ViPur, 4, 6, 63.1 kurukṣetre cāmbhojasarasyanyābhiś catasṛbhir apsarobhiḥ samavetām urvaśīṃ dadarśa //
ViPur, 4, 6, 64.1 tataś conmattarūpo jāye he tiṣṭha manasi dhīre tiṣṭha vacasi kapaṭike tiṣṭhetyevam anekaprakāraṃ sūktam avocat //
ViPur, 4, 6, 65.1 āha corvaśī //
ViPur, 4, 6, 67.1 antarvatnyaham abdānte bhavatātrāgantavyaṃ kumāras te bhaviṣyati ekāṃ ca niśām ahaṃ tvayā saha vatsyāmīty uktaḥ prahṛṣṭaḥ svapuraṃ jagāma //
ViPur, 4, 6, 68.1 tāsāṃ cāpsarasām ūrvaśī kathayāmāsa //
ViPur, 4, 6, 70.1 evam uktās tāś cāpsarasa ūcuḥ //
ViPur, 4, 6, 72.1 abde ca pūrṇe sa rājā tatrājagāma //
ViPur, 4, 6, 73.1 kumāraṃ cāyuṣam asmai corvaśī dadau //
ViPur, 4, 6, 73.1 kumāraṃ cāyuṣam asmai corvaśī dadau //
ViPur, 4, 6, 74.1 dattvā caikāṃ niśāṃ tena rājñā sahoṣitvā pañcaputrotpattaye garbham avāpa //
ViPur, 4, 6, 75.1 uvāca cainaṃ rājānam asmatprītyā mahārājāya sarva eva gandharvā varadāḥ saṃvṛttāḥ vriyatāṃ ca vara iti //
ViPur, 4, 6, 75.1 uvāca cainaṃ rājānam asmatprītyā mahārājāya sarva eva gandharvā varadāḥ saṃvṛttāḥ vriyatāṃ ca vara iti //
ViPur, 4, 6, 76.1 āha ca rājā //
ViPur, 4, 6, 78.1 ūcuś cainam agnim āmnāyānusārī bhūtvā tridhā kṛtvorvaśīsalokatāmanoratham uddiśya samyag yajethāḥ tato 'vaśyam abhilaṣitam avāpsyatītyuktas tām agnisthālīm ādāya jagāma //
ViPur, 4, 6, 81.1 athainām aṭavyām evāgnisthālīṃ tatyāja svapuraṃ ca jagāma //
ViPur, 4, 6, 82.1 vyatīte 'rdharātre vinidraś cācintayat //
ViPur, 4, 6, 83.1 mamorvaśīsālokyaprāptyartham agnisthālī gandharvair dattā sā ca mayāṭavyāṃ parityaktā //
ViPur, 4, 6, 85.1 śamīgarbhaṃ cāśvattham agnisthālīsthāne dṛṣṭvācintayat //
ViPur, 4, 6, 86.1 mayātrāgnisthālī nikṣiptā sā cāśvatthaḥ śamīgarbho 'bhūt //
ViPur, 4, 6, 89.1 tatpramāṇaṃ cāṅgulaiḥ kurvan gāyatrīm apaṭhat //
ViPur, 4, 6, 90.1 paṭhataś cākṣarasaṃkhyānyevāṅgulānyaraṇyabhavat //
ViPur, 4, 6, 93.1 tenaiva cāgnividhinā bahuvidhān yajñān iṣṭvā gāndharvalokān avāpyorvaśyā sahāviyogam avāpa //
ViPur, 4, 7, 6.1 duhitṛtve cāsya gaṅgām anayan //
ViPur, 4, 7, 7.1 jahnoś ca sumantur nāma putro 'bhavat //
ViPur, 4, 7, 8.1 tasyāpy ajakas tato balākāśvas tasmāt kuśas tasyāpi kuśāmbukuśanābhādhūrtarajaso vasuś ceti catvāraḥ putrā babhūvuḥ //
ViPur, 4, 7, 10.1 taṃ cogratapasam avalokya mā bhavatv anyo 'smattulyo vīrya ity ātmanaivāsyendraḥ putratvam agacchat //
ViPur, 4, 7, 12.1 gādhiś ca satyavatīṃ kanyām ajanayat //
ViPur, 4, 7, 13.1 tāṃ ca bhārgavaḥ ṛcīko vavre //
ViPur, 4, 7, 17.1 ṛcīkaś ca tasyāś carum apatyārthaṃ cakāra //
ViPur, 4, 7, 18.1 tatprasāditaś ca tanmātre kṣatravaraputrotpattaye carum aparaṃ sādhayāmāsa //
ViPur, 4, 7, 20.1 upayogakāle ca tāṃ mātā satyavatīm āha //
ViPur, 4, 7, 25.1 āha cainām atipāpe kim idam akāryaṃ bhavatyā kṛtam atiraudraṃ te vapur lakṣyate //
ViPur, 4, 7, 28.1 tacca viparītaṃ kurvantyās tavātiraudrāstradhāraṇapālananiṣṭhaḥ kṣatriyācāraḥ putro bhaviṣyati tasyāś copaśamarucir brāhmaṇācāra ity ākarṇyaiva sā tasya pādau jagrāha //
ViPur, 4, 7, 28.1 tacca viparītaṃ kurvantyās tavātiraudrāstradhāraṇapālananiṣṭhaḥ kṣatriyācāraḥ putro bhaviṣyati tasyāś copaśamarucir brāhmaṇācāra ity ākarṇyaiva sā tasya pādau jagrāha //
ViPur, 4, 7, 29.1 praṇipatya cainam āha //
ViPur, 4, 7, 32.1 anantaraṃ ca sā jamadagnim ajījanat //
ViPur, 4, 7, 33.1 tanmātā ca viśvāmitraṃ janayāmāsa //
ViPur, 4, 7, 36.1 tasyāṃ cāśeṣakṣatrahantāraṃ paraśurāmasaṃjñaṃ bhagavataḥ sakalalokaguror nārāyaṇasyāṃśaṃ jamadagnir ajījanat //
ViPur, 4, 7, 37.1 viśvāmitraputras tu bhārgava eva śunaḥśepo devair dattaḥ tataś ca devarātanāmābhavat //
ViPur, 4, 7, 38.1 tataś cānye madhuśchandodhanañjayakṛtadevāṣṭakakacchapaharirākhyā viśvāmitraputrā babhūvuḥ //
ViPur, 4, 7, 39.1 teṣāṃ ca bahūni kauśikagotrāṇi ṛṣyantareṣu vivāhyany abhavan //
ViPur, 4, 8, 2.1 tasyāṃ ca pañca putrān utpādayāmāsa //
ViPur, 4, 8, 9.1 sa hi saṃsiddhakāryakaraṇaḥ sakalasaṃbhūtiṣv aśeṣajñānavidā bhagavatā nārāyaṇena cātītasaṃbhūtau tasmai varo dattaḥ //
ViPur, 4, 8, 11.1 tasya ca dhanvantareḥ putraḥ ketumān ketumato bhīmarathaḥ tasyāpi divodāsaḥ tasyāpi pratardanaḥ //
ViPur, 4, 8, 12.1 sa ca bhadraśreṇyavaṃśavināśanād aśeṣaśatravo 'nena jitā iti śatrujid abhavat //
ViPur, 4, 8, 13.1 tena ca prītimatātmaputro vatsa vatsetyabhihito vatso 'bhavat //
ViPur, 4, 8, 15.1 tataś ca kuvalayanāmānam aśvaṃ lebhe tataḥ kuvalayāśva ity asyāṃ pṛthivyāṃ prathitaḥ //
ViPur, 4, 8, 16.0 tasya ca vatsasya putro 'larkanāmābhavat yasyāyam adyāpi śloko gīyate //
ViPur, 4, 8, 17.1 ṣaṣṭivarṣasahasrāṇi ṣaṣṭivarṣaśatāni ca /
ViPur, 4, 8, 19.1 sannateḥ sunīthaḥ tasyāpi suketuḥ tasmāc ca dharmaketur jajñe //
ViPur, 4, 8, 20.1 tataś ca satyaketuḥ tasmād vibhuḥ tattanayaḥ suvibhuḥ tataś ca sukumāras tasyāpi dṛṣṭaketuḥ tataś ca vītihotraḥ tasmād bhārgaḥ bhārgasya bhārgabhūmiḥ tataś cāturvarṇyapravṛttir ityete kāśyapabhūbhṛtaḥ kathitāḥ //
ViPur, 4, 8, 20.1 tataś ca satyaketuḥ tasmād vibhuḥ tattanayaḥ suvibhuḥ tataś ca sukumāras tasyāpi dṛṣṭaketuḥ tataś ca vītihotraḥ tasmād bhārgaḥ bhārgasya bhārgabhūmiḥ tataś cāturvarṇyapravṛttir ityete kāśyapabhūbhṛtaḥ kathitāḥ //
ViPur, 4, 8, 20.1 tataś ca satyaketuḥ tasmād vibhuḥ tattanayaḥ suvibhuḥ tataś ca sukumāras tasyāpi dṛṣṭaketuḥ tataś ca vītihotraḥ tasmād bhārgaḥ bhārgasya bhārgabhūmiḥ tataś cāturvarṇyapravṛttir ityete kāśyapabhūbhṛtaḥ kathitāḥ //
ViPur, 4, 9, 2.1 devāsurasaṃgrāmārambhe ca parasparavadhepsavo devāś cāsurāś ca brahmāṇam upetya papracchuḥ //
ViPur, 4, 9, 2.1 devāsurasaṃgrāmārambhe ca parasparavadhepsavo devāś cāsurāś ca brahmāṇam upetya papracchuḥ //
ViPur, 4, 9, 2.1 devāsurasaṃgrāmārambhe ca parasparavadhepsavo devāś cāsurāś ca brahmāṇam upetya papracchuḥ //
ViPur, 4, 9, 8.1 na vayam anyathā vadiṣyāmo 'nyathā kariṣyāmo 'smākam indraḥ prahlādas tadartham evāyam udyama ity uktvā gateṣv asureṣu devair apy asāv avanipatir evam evoktas tenāpi ca tathaivokte devair indras tvaṃ bhaviṣyasīti samanvicchitam //
ViPur, 4, 9, 10.1 atha jitāripakṣaś ca devendro rajicaraṇayugalam ātmanaḥ śirasā nipīḍyāha //
ViPur, 4, 9, 12.1 sa cāpi rājā prahasyāha //
ViPur, 4, 9, 16.1 apradānena ca vijityendram atibalinaḥ svayam indratvaṃ cakruḥ //
ViPur, 4, 9, 17.1 tataś ca bahutithe kāle hy atīte bṛhaspatim ekānte dṛṣṭvā apahṛtatrailokyayajñabhāgaḥ śatakratur uvāca //
ViPur, 4, 9, 20.1 te cāpi tena buddhimohenābhibhūyamānā brahmadviṣo dharmatyāgino vedavādaparāṅmukhā babhūvuḥ //
ViPur, 4, 9, 22.1 purohitāpyāyitatejāś ca śakro divam ākramat //
ViPur, 4, 9, 23.1 etad indrasya svapadacyavanād ārohaṇaṃ śrutvā puruṣaḥ svapadabhraṃśaṃ daurātmyaṃ ca nāpnoti //
ViPur, 4, 9, 26.1 tatputraḥ sañjayaḥ tasyāpi jayaḥ tasyāpi vijayaḥ tasmāc ca jajñe kṛtaḥ //
ViPur, 4, 9, 27.1 tasya ca haryadhanaḥ haryadhanasutaḥ sahadevaḥ tasmād adīnas tasya jayatsenaḥ tataś ca saṃkṛtiḥ tatputraḥ kṣatradharmā ity ete kṣatravṛddhasya vaṃśyāḥ //
ViPur, 4, 9, 27.1 tasya ca haryadhanaḥ haryadhanasutaḥ sahadevaḥ tasmād adīnas tasya jayatsenaḥ tataś ca saṃkṛtiḥ tatputraḥ kṣatradharmā ity ete kṣatravṛddhasya vaṃśyāḥ //
ViPur, 4, 10, 4.1 uśanasaś ca duhitaraṃ devayānīṃ vārṣaparvaṇīṃ ca śarmiṣṭhām upayeme //
ViPur, 4, 10, 4.1 uśanasaś ca duhitaraṃ devayānīṃ vārṣaparvaṇīṃ ca śarmiṣṭhām upayeme //
ViPur, 4, 10, 6.1 yaduṃ ca turvasuṃ caiva devayānī vyajāyata /
ViPur, 4, 10, 6.1 yaduṃ ca turvasuṃ caiva devayānī vyajāyata /
ViPur, 4, 10, 6.2 druhyuṃ cānuṃ ca pūruṃ ca śarmiṣṭhā vārṣaparvaṇī //
ViPur, 4, 10, 6.2 druhyuṃ cānuṃ ca pūruṃ ca śarmiṣṭhā vārṣaparvaṇī //
ViPur, 4, 10, 6.2 druhyuṃ cānuṃ ca pūruṃ ca śarmiṣṭhā vārṣaparvaṇī //
ViPur, 4, 10, 7.1 kāvyaśāpāccākālenaiva yayātir jarām avāpa //
ViPur, 4, 10, 8.1 prasannaśukravacanāc ca svajarāṃ saṃkrāmayituṃ jyeṣṭhaṃ putraṃ yadum uvāca //
ViPur, 4, 10, 12.1 taṃ ca pitā śaśāpa tvatprasūtir na rājyārhā bhaviṣyatīti //
ViPur, 4, 10, 13.1 anantaraṃ ca durvasuṃ druhyum anuṃ ca pṛthivīpatir jarāgrahaṇārthaṃ svayauvanapradānāya cābhyarthayāmāsa //
ViPur, 4, 10, 13.1 anantaraṃ ca durvasuṃ druhyum anuṃ ca pṛthivīpatir jarāgrahaṇārthaṃ svayauvanapradānāya cābhyarthayāmāsa //
ViPur, 4, 10, 13.1 anantaraṃ ca durvasuṃ druhyum anuṃ ca pṛthivīpatir jarāgrahaṇārthaṃ svayauvanapradānāya cābhyarthayāmāsa //
ViPur, 4, 10, 16.1 sa cātipravaṇamatiḥ sabahumānaṃ pitaraṃ praṇamya mahāprasādo 'yam asmākam ity udāram abhidhāya jarāṃ jagrāha //
ViPur, 4, 10, 17.1 svakīyaṃ ca yauvanaṃ svapitre dadau //
ViPur, 4, 10, 19.1 samyak ca prajāpālanam akarot //
ViPur, 4, 10, 20.1 viśvācyā devayānyā ca sahopabhogaṃ bhuktvā kāmānām antaṃ prāpsyāmīty anudinaṃ tanmanasko babhūva //
ViPur, 4, 10, 21.1 anudinaṃ copabhogataḥ kāmān atiramyān mene //
ViPur, 4, 10, 22.1 tataś cainam agāyata //
ViPur, 4, 10, 27.2 dhanāśā jīvitāśā ca jīryato 'pi na jīryataḥ //
ViPur, 4, 10, 30.2 pūroḥ sakāśād ādāya jarāṃ dattvā ca yauvanam /
ViPur, 4, 10, 30.3 rājye 'bhiṣicya pūruṃ ca prayayau tapase vanam //
ViPur, 4, 10, 31.2 pratīcyāṃ ca tathā druhyuṃ dakṣiṇāyāṃ tato yadum //
ViPur, 4, 10, 32.1 udīcyāṃ ca tathaivānuṃ kṛtvā maṇḍalino nṛpān /
ViPur, 4, 11, 2.0 yatrāśeṣalokanivāso manuṣyasiddhagandharvayakṣarākṣasaguhyakakiṃpuruṣāpsaroragavihagadaityadānavādityarudravasvaśvimaruddevarṣibhir mumukṣibhir dharmārthakāmamokṣārthibhiś ca tattatphalalābhāya sadābhiṣṭuto 'paricchedyamāhātmyāṃśena bhagavān anādinidhano viṣṇur avatatāra //
ViPur, 4, 11, 12.1 yo 'sau bhagavadaṃśam atrikulaprasūtaṃ dattātreyākhyam ārādhya bāhusahasram adharmasevānivāraṇaṃ svadharmasevitvaṃ raṇe pṛthivījayaṃ dharmataś cānupālanam /
ViPur, 4, 11, 12.2 arātibhyo 'parājayam akhilajagatprakhyātapuruṣāc ca mṛtyum ity etān varān abhilaṣitavāṃllebhe ca //
ViPur, 4, 11, 12.2 arātibhyo 'parājayam akhilajagatprakhyātapuruṣāc ca mṛtyum ity etān varān abhilaṣitavāṃllebhe ca //
ViPur, 4, 11, 15.1 tasya ca śloko 'dyāpi gīyate //
ViPur, 4, 11, 16.2 yajñair dānais tapobhir vā praśrayeṇa śrutena ca //
ViPur, 4, 11, 17.1 anaṣṭadravyatā ca tasya rājye 'bhavat //
ViPur, 4, 11, 18.1 evaṃ ca pañcāśītivarṣasahasrāṇy avyāhatārogyaśrībalaparākramo rājyam akarot //
ViPur, 4, 11, 20.1 yaś ca pañcāśītivarṣasahasropalakṣaṇakālāvasāne bhagavannārāyaṇāṃśena paraśurāmeṇopasaṃhṛtaḥ //
ViPur, 4, 11, 21.1 tasya ca putraśatapradhānāḥ pañca putrā babhūvuḥ śūraśūrasenavṛṣasenamadhujayadhvajasaṃjñāḥ //
ViPur, 4, 11, 29.1 madhusaṃjñāhetuś ca madhur abhavat //
ViPur, 4, 11, 30.1 yādavāś ca yadunāmopalakṣaṇād iti //
ViPur, 4, 12, 2.1 tataś ca svātiḥ tato ruśaṅkuḥ ruśaṅkoś citrarathaḥ //
ViPur, 4, 12, 4.1 tasya ca śatasahasraṃ patnīnām abhavat //
ViPur, 4, 12, 5.1 daśalakṣasaṃkhyāś ca putrāḥ //
ViPur, 4, 12, 6.1 teṣāṃ ca pṛthuśravāḥ pṛthukarmā pṛthukīrtiḥ pṛthuyaśāḥ pṛthujayaḥ pṛthudānaḥ ṣaṭ putrāḥ pradhānāḥ //
ViPur, 4, 12, 7.1 pṛthuśravasaś ca putraḥ pṛthutamaḥ //
ViPur, 4, 12, 9.1 tasya ca śitapur nāma putro 'bhavat //
ViPur, 4, 12, 16.1 taccāricakram apāstaputrakalatrabandhubalakośaṃ svam adhiṣṭhānaṃ parityajya diśaḥ pratividrutam //
ViPur, 4, 12, 17.1 tasmiṃśca vidrute 'titrāsalolāyatalocanayugalaṃ trāhi trāhi māṃ tātāmba bhrātar ity ākulavilāpavidhuraṃ sa rājakanyāratnam adrākṣīt //
ViPur, 4, 12, 18.1 taddarśanāc ca tasyām anurāgānugatāntarātmā sa nṛpo 'cintayat //
ViPur, 4, 12, 24.1 vijayinaṃ ca rājānam aśeṣapaurabhṛtyaparijanāmātyasametā śaibyā draṣṭum adhiṣṭhānadvāram āgatā //
ViPur, 4, 12, 25.1 sā cāvalokya rājñaḥ savyapārśvavartinīṃ kanyām īṣadudbhūtāmarṣasphuradadharapallavā rājānam avocat //
ViPur, 4, 12, 32.1 praviveśa ca rājñā sahādhiṣṭhānam //
ViPur, 4, 12, 33.1 anantaraṃ cātiśuddhalagnahorāṃśakāvayavoktakṛtaputrajanmalābhaguṇād vayasaḥ pariṇāmam upagatāpi śaibyā svalpair evāhobhir garbham avāpa //
ViPur, 4, 12, 34.1 kālena ca kumāram ajījanat //
ViPur, 4, 12, 35.1 tasya ca vidarbha iti pitā nāma cakre //
ViPur, 4, 12, 36.1 sa ca tāṃ snuṣām upayeme //
ViPur, 4, 12, 37.1 tasyāṃ cāsau krathakaiśikasaṃjñau putrāv ajanayat //
ViPur, 4, 12, 38.1 punaś ca tṛtīyaṃ romapādasaṃjñaṃ putram ajījanad yo nāradād avāptajñānavān bhaviṣyati iti //
ViPur, 4, 12, 41.1 kunter dhṛṣṭiḥ dhṛṣṭer nidhṛtiḥ nidhṛter daśārhas tataś ca vyomaḥ /
ViPur, 4, 12, 41.2 tasyāpi jīmūtaḥ tataś ca vikṛtiḥ tataś ca bhīmarathaḥ /
ViPur, 4, 12, 41.2 tasyāpi jīmūtaḥ tataś ca vikṛtiḥ tataś ca bhīmarathaḥ /
ViPur, 4, 12, 41.3 tasmān navarathaḥ tasyāpi daśarathaḥ tataś ca śakuniḥ tattanayaḥ karambhiḥ karambher devarāto 'bhavat //
ViPur, 4, 12, 43.1 tataś cāṃśus tasmācca satvataḥ //
ViPur, 4, 12, 43.1 tataś cāṃśus tasmācca satvataḥ //
ViPur, 4, 13, 4.1 tayoś cāyaṃ śloko gīyate //
ViPur, 4, 13, 6.1 puruṣāḥ ṣaṭ ca ṣaṣṭiś ca ṣaṭ sahasrāṇi cāṣṭa ca /
ViPur, 4, 13, 6.1 puruṣāḥ ṣaṭ ca ṣaṣṭiś ca ṣaṭ sahasrāṇi cāṣṭa ca /
ViPur, 4, 13, 6.1 puruṣāḥ ṣaṭ ca ṣaṣṭiś ca ṣaṭ sahasrāṇi cāṣṭa ca /
ViPur, 4, 13, 6.1 puruṣāḥ ṣaṭ ca ṣaṣṭiś ca ṣaṭ sahasrāṇi cāṣṭa ca /
ViPur, 4, 13, 8.1 vṛṣṇeḥ sumitro yudhājicca putrāvabhūtām //
ViPur, 4, 13, 9.1 tataś cānamitraḥ tathānamitrān nighnaḥ //
ViPur, 4, 13, 11.1 tasya ca satrājito bhagavān ādityaḥ sakhābhavat //
ViPur, 4, 13, 12.1 ekadā tv ambhonidhitīrasaṃśrayaḥ sūryaṃ satrājit tuṣṭāva tanmanaskatayā ca bhāsvān abhiṣṭūyamāno 'gratas tasthau //
ViPur, 4, 13, 13.1 tatas tv aspaṣṭamūrtidharaṃ cainam ālokya satrājit sūryam āha //
ViPur, 4, 13, 16.1 kṛtapraṇipātastavādikaṃ ca satrājitam āha bhagavān ādityaḥ sahasradīdhitiḥ varam asmatto 'bhimataṃ vṛṇīṣveti //
ViPur, 4, 13, 17.1 sa ca tad eva maṇiratnam ayācata //
ViPur, 4, 13, 18.1 sa cāpi tasmai tad dattvā dīdhitipatir viyati svadhiṣṇyam āruroha //
ViPur, 4, 13, 24.1 sa ca taṃ syamantakamaṇim ātmaniveśane cakre //
ViPur, 4, 13, 26.1 tatprabhāvāc ca sakalasyaiva rāṣṭrasyopasargānāvṛṣṭivyālāgnito yad durbhikṣādibhayaṃ na bhavati //
ViPur, 4, 13, 30.1 tacca śucinā dhriyamāṇam aśeṣam eva suvarṇasravādikaṃ guṇajātam utpādayati anyathā dhārayantam eva hantīty ajānann asāvapi prasenas tena kaṇṭhasaktena syamantakenāśvam āruhyāṭavyāṃ mṛgayām agacchat //
ViPur, 4, 13, 31.1 tatra ca siṃhād vadham avāpa //
ViPur, 4, 13, 32.1 sāśvaṃ ca taṃ nihatya siṃho 'py amalamaṇiratnam āsyāgreṇādāya gantum abhyudyataḥ ṛkṣādhipatinā jāmbavatā dṛṣṭo ghātitaś ca //
ViPur, 4, 13, 32.1 sāśvaṃ ca taṃ nihatya siṃho 'py amalamaṇiratnam āsyāgreṇādāya gantum abhyudyataḥ ṛkṣādhipatinā jāmbavatā dṛṣṭo ghātitaś ca //
ViPur, 4, 13, 34.1 sukumārasaṃjñāya bālakāya ca krīḍanakam akarot //
ViPur, 4, 13, 35.1 anāgacchati tasmin prasene kṛṣṇo maṇiratnam abhilaṣitavān sa ca prāptavān nūnam etad asya karmety akhila eva yadulokaḥ parasparaṃ karṇa ākarṇyākathayat //
ViPur, 4, 13, 36.1 viditalokāpavādavṛttāntaś ca bhagavān sarvayadusainyaparivāraparivṛtaḥ prasenāśvapadavīm anusasāra //
ViPur, 4, 13, 37.1 dadarśa cāśvasamavetaṃ prasenaṃ siṃhena vinihatam //
ViPur, 4, 13, 39.1 ṛkṣapatinihataṃ ca siṃham apyalpe bhūmibhāge dṛṣṭvā tataś ca tadratnagauravād ṛkṣasyāpi padānyanuyayau //
ViPur, 4, 13, 39.1 ṛkṣapatinihataṃ ca siṃham apyalpe bhūmibhāge dṛṣṭvā tataś ca tadratnagauravād ṛkṣasyāpi padānyanuyayau //
ViPur, 4, 13, 40.1 giritaṭe ca sakalam eva tad yadusainyam avasthāpya tatpadānusārī ṛkṣabilaṃ praviveśa //
ViPur, 4, 13, 41.1 antaḥpraviṣṭaś ca dhātryāḥ sukumārakam ullālayantyā vāṇīṃ śuśrāva //
ViPur, 4, 13, 42.3 ityākarṇyopalabdhasyamantako 'ntaḥpraviṣṭaḥ kumārakrīḍanakīkṛtaṃ ca dhātryā haste tejobhir jājvalyamānaṃ syamantakaṃ dadarśa //
ViPur, 4, 13, 43.1 taṃ ca syamantakābhilaṣitacakṣuṣam apūrvapuruṣam āgataṃ samavekṣya dhātrī trāhi trāhīti vyājahāra //
ViPur, 4, 13, 44.1 tadārtaravaśravaṇānantaraṃ cāmarṣapūrṇahṛdayaḥ sa jāmbavān ājagāma //
ViPur, 4, 13, 45.1 tayoś ca parasparam uddhatāmarṣayor yuddham ekaviṃśatidinānyabhavat //
ViPur, 4, 13, 46.1 te ca yadusainikās tatra saptāṣṭa dināni tanniṣkrāntim udīkṣamāṇās tasthuḥ //
ViPur, 4, 13, 47.1 aniṣkramaṇe ca madhuripur asāv avaśyam atra bile 'tyantaṃ nāśam avāpto bhaviṣyaty anyathā tasya jīvataḥ katham etāvanti dināni śatrujaye vyākṣepo bhaviṣyatīti kṛtādhyavasāyā dvārakām āgamya hataḥ kṛṣṇa iti kathayāmāsuḥ //
ViPur, 4, 13, 48.1 tadbāndhavāś ca tatkālocitam akhilam uttarakriyākalāpaṃ cakruḥ //
ViPur, 4, 13, 49.1 tataś cāsya yudhyamānasyātiśraddhādattaviśiṣṭopapātrayuktānnatoyādinā śrīkṛṣṇasya balaprāṇapuṣṭir abhūt //
ViPur, 4, 13, 51.1 nirjitaś ca bhagavatā jāmbavān praṇipatya vyājahāra //
ViPur, 4, 13, 52.0 surāsuragandharvayakṣarākṣasādibhir apy akhilair bhavān na jetuṃ śakyaḥ kim utāvanigocarair alpavīryair narair narāvayavabhūtaiś ca tiryagyonyanusṛtibhiḥ kiṃ punar asmadvidhair avaśyaṃ bhavatāsmatsvāminā rāmeṇeva nārāyaṇasya sakalajagatparāyaṇasyāṃśena bhagavatā bhavitavyam ity uktas tasmai bhagavān akhilāvanibhārāvataraṇārtham avataraṇam ācacakṣe //
ViPur, 4, 13, 53.1 prītyabhivyañjitakaratalasparśanena cainam apagatayuddhakhedaṃ cakāra //
ViPur, 4, 13, 54.1 sa ca praṇipatya punar apy enaṃ prasādya jāmbavatīṃ nāma kanyāṃ gṛhāgatāyārghyabhūtāṃ grāhayāmāsa //
ViPur, 4, 13, 59.1 diṣṭyā diṣṭyeti sakalayādavāḥ striyaś ca sabhājayāmāsuḥ //
ViPur, 4, 13, 61.1 syamantakaṃ ca satrājitāya dattvā mithyābhiśastipariśuddhim avāpa //
ViPur, 4, 13, 62.1 jāmbavatīṃ cāntaḥpure niveśayāmāsa //
ViPur, 4, 13, 64.1 tāṃ cākrūrakṛtavarmaśatadhanvapramukhā yādavāḥ prāg varayāṃbabhūvuḥ //
ViPur, 4, 13, 66.1 akrūrakṛtavarmapramukhāś ca śatadhanvānam ūcuḥ //
ViPur, 4, 13, 67.1 ayam atīva durātmā satrājito yo 'smābhir bhavatā ca prārthito 'py ātmajām asmān bhavantaṃ cāvigaṇayya kṛṣṇāya dattavān //
ViPur, 4, 13, 67.1 ayam atīva durātmā satrājito yo 'smābhir bhavatā ca prārthito 'py ātmajām asmān bhavantaṃ cāvigaṇayya kṛṣṇāya dattavān //
ViPur, 4, 13, 70.1 gate ca tasmin suptam eva satrājitaṃ śatadhanvā jaghāna maṇiratnaṃ cādadāt //
ViPur, 4, 13, 70.1 gate ca tasmin suptam eva satrājitaṃ śatadhanvā jaghāna maṇiratnaṃ cādadāt //
ViPur, 4, 13, 71.1 pitṛvadhāmarṣapūrṇā ca satyabhāmā śīghraṃ syandanam ārūḍhā vāraṇāvataṃ gatvā bhagavate 'haṃ pratipāditety akṣāntimatā śatadhanvanāsmatpitā vyāpāditaḥ tacca syamantakamaṇiratnam apahṛtaṃ yasyāvabhāsanenāpahṛtatimiraṃ trailokyaṃ bhaviṣyati //
ViPur, 4, 13, 71.1 pitṛvadhāmarṣapūrṇā ca satyabhāmā śīghraṃ syandanam ārūḍhā vāraṇāvataṃ gatvā bhagavate 'haṃ pratipāditety akṣāntimatā śatadhanvanāsmatpitā vyāpāditaḥ tacca syamantakamaṇiratnam apahṛtaṃ yasyāvabhāsanenāpahṛtatimiraṃ trailokyaṃ bhaviṣyati //
ViPur, 4, 13, 73.1 tayā caivam uktaḥ parituṣṭāntaḥkaraṇo 'pi kṛṣṇaḥ satyabhāmām amarṣatāmranayanaḥ prāha //
ViPur, 4, 13, 80.1 kṛtodyamau ca tāvubhāvupalabhya śatadhanvā kṛtavarmāṇam upetya pārṣṇipūraṇakarmanimittam acodayat //
ViPur, 4, 13, 81.1 āha cainaṃ kṛtavarmā //
ViPur, 4, 13, 82.1 nāhaṃ baladevavāsudevābhyāṃ saha virodhāyālam ityuktaścākrūram acodayat //
ViPur, 4, 13, 84.1 na hi kaścid bhagavatā pādaprahāraparikampitajagattrayeṇa suraripuvanitāvaidhavyakāriṇā prabalaripucakrāpratihatacakreṇa cakriṇā madamuditanayanāvalokanākhilaniśātanenātiguruvairivāraṇāpakarṣaṇāvikṛtamahimorusīreṇa sīriṇā ca saha sakalajagadvandyānām amaravarāṇām api yoddhuṃ samarthaḥ //
ViPur, 4, 13, 89.1 tathetyukte cākrūras tan maṇiratnaṃ jagrāha //
ViPur, 4, 13, 92.1 sā ca vaḍavā śatayojanapramāṇamārgam atītā punar api vāhyamānā mithilāvanoddeśe prāṇān utsasarja //
ViPur, 4, 13, 98.1 taccharīrāmbarādiṣu ca bahuprakāram anvicchann api syamantakamaṇiṃ nāvāpa yadā tadopagamya balabhadram āha //
ViPur, 4, 13, 100.1 dhik tvāṃ yas tvam evam arthalipsur etacca te bhrātṛtvān mayā kṣāntaṃ tad ayaṃ panthāḥ svecchayā gamyatāṃ /
ViPur, 4, 13, 100.2 na me dvārakayā na tvayā na cāśeṣabandhubhiḥ kāryam alam alam ebhir mamāgrato 'līkaśapathair ity ākṣipya tatkathāṃ kathaṃcit prasādyamāno 'pi na tasthau //
ViPur, 4, 13, 102.1 janakarājaś cārghyapūrvakam enaṃ gṛhaṃ praveśayāmāsa //
ViPur, 4, 13, 103.1 sa tatraiva ca tasthau //
ViPur, 4, 13, 105.1 yāvacca janakarājagṛhe balabhadro 'vatasthe tāvad dhārtarāṣṭro duryodhanas tatsakāśād gadāśikṣām aśikṣayat //
ViPur, 4, 13, 106.1 varṣatrayānte ca babhrūgrasenaprabhṛtibhir yādavair na tad ratnaṃ kṛṣṇenāpahṛtam iti kṛtāvagatibhir videhanagarīṃ gatvā baladevaḥ saṃpratyāyya dvārakām ānītaḥ //
ViPur, 4, 13, 115.1 kāśīrājasya viṣaye tvanāvṛṣṭyā ca śvaphalko nītaḥ tataś ca tatkṣaṇād devo vavarṣa //
ViPur, 4, 13, 115.1 kāśīrājasya viṣaye tvanāvṛṣṭyā ca śvaphalko nītaḥ tataś ca tatkṣaṇād devo vavarṣa //
ViPur, 4, 13, 116.1 kāśīrājapatnyāś ca garbhe kanyāratnaṃ pūrvam āsīt //
ViPur, 4, 13, 117.1 sā ca kanyā pūrṇe 'pi prasūtikāle naiva niścakrāma //
ViPur, 4, 13, 118.1 evaṃ ca tasya garbhasya dvādaśa varṣāṇy aniṣkrāmato yayuḥ //
ViPur, 4, 13, 119.1 kāśīrājaś ca tām ātmajāṃ garbhasthām āha //
ViPur, 4, 13, 120.1 putri kasmān na jāyase niṣkramyatām āsyaṃ te draṣṭum icchāmi etāṃ ca mātaraṃ kim iti ciraṃ kleśayiṣyasīty uktā garbhasthaiva vyājahāra //
ViPur, 4, 13, 124.1 tāṃ ca gāndinīṃ kanyāṃ śvaphalkāyopakāriṇe gṛham āgatāyārghyabhūtāṃ prādāt //
ViPur, 4, 13, 129.1 tatra cāgatamātra eva tasya syamantakamaṇeḥ prabhāvād anāvṛṣṭimārikādurbhikṣavyālādyupadravopaśamā babhūvuḥ //
ViPur, 4, 13, 132.1 sumahāṃś cāyam anāvṛṣṭidurbhikṣamārikādyupadravapratiṣedhakārī prabhāvaḥ //
ViPur, 4, 13, 135.1 ayam api ca yajñād anantaram anyat kratvantaraṃ tasyānantaram anyad yajñāntaraṃ cājasram avicchinnaṃ yajatīti //
ViPur, 4, 13, 135.1 ayam api ca yajñād anantaram anyat kratvantaraṃ tasyānantaram anyad yajñāntaraṃ cājasram avicchinnaṃ yajatīti //
ViPur, 4, 13, 136.1 analpopādānaṃ cāsyāsaṃśayam atrāsau maṇivaras tiṣṭhatīti kṛtādhyavasāyo 'nyat prayojanam uddiśya sakalayādavasamājam ātmagṛha evācīkarat //
ViPur, 4, 13, 137.1 tatra copaviṣṭeṣv akhileṣu yaduṣu pūrvaṃ prayojanam upanyasya paryavasite ca tasmin prasaṅgāntaraparihāsakathām akrūreṇa kṛtvā janārdanas tam akrūram āha //
ViPur, 4, 13, 137.1 tatra copaviṣṭeṣv akhileṣu yaduṣu pūrvaṃ prayojanam upanyasya paryavasite ca tasmin prasaṅgāntaraparihāsakathām akrūreṇa kṛtvā janārdanas tam akrūram āha //
ViPur, 4, 13, 140.1 bhagavan mamaitat syamantakaratnaṃ śatadhanuṣā samarpitam apagate ca tasminn adya śvaḥ paraśvo vā bhagavān yācayiṣyatīti kṛtamatir atikṛcchreṇaitāvantaṃ kālam adhārayam //
ViPur, 4, 13, 141.1 tasya ca dhāraṇakleśenāham aśeṣopabhogeṣv asaṅgimānaso na vedmi svasukhakalām api //
ViPur, 4, 13, 145.1 tataś ca niṣkrāmya syamantakamaṇiṃ tasmin yadukulasamāje mumoca //
ViPur, 4, 13, 146.1 muktamātre ca tasminn atikāntyā tad akhilam āsthānam uddyotitam //
ViPur, 4, 13, 150.1 mamaivāyaṃ pitṛdhanam ity atīva ca satyabhāmāpi spṛhayāṃcakāra //
ViPur, 4, 13, 152.1 sakalayādavasamakṣaṃ cākrūram āha //
ViPur, 4, 13, 153.1 etaddhi maṇiratnam ātmasaṃśodhanāya eteṣāṃ yadūnāṃ mayā darśitam etacca mama balabhadrasya ca sāmānyaṃ pitṛdhanaṃ caitat satyabhāmāyā nānyasyaitat //
ViPur, 4, 13, 153.1 etaddhi maṇiratnam ātmasaṃśodhanāya eteṣāṃ yadūnāṃ mayā darśitam etacca mama balabhadrasya ca sāmānyaṃ pitṛdhanaṃ caitat satyabhāmāyā nānyasyaitat //
ViPur, 4, 13, 153.1 etaddhi maṇiratnam ātmasaṃśodhanāya eteṣāṃ yadūnāṃ mayā darśitam etacca mama balabhadrasya ca sāmānyaṃ pitṛdhanaṃ caitat satyabhāmāyā nānyasyaitat //
ViPur, 4, 13, 154.1 etacca sarvakālaṃ śucinā brahmacaryādiguṇavatā dhriyamāṇam aśeṣarāṣṭrasyopakārakam aśucinā dhriyamāṇam ādhāram eva hanti //
ViPur, 4, 13, 157.1 tad alaṃ yaduloko 'yaṃ balabhadraḥ ahaṃ ca satyā ca tvāṃ dānapate prārthayāmaḥ //
ViPur, 4, 13, 157.1 tad alaṃ yaduloko 'yaṃ balabhadraḥ ahaṃ ca satyā ca tvāṃ dānapate prārthayāmaḥ //
ViPur, 4, 13, 159.1 tvaddhṛtaṃ cāsya rāṣṭrasyopakārakaṃ tad bhavān aśeṣarāṣṭranimittam etat pūrvavad dhārayatvanyan na vaktavyam ity ukto dānapatis tathety āha jagrāha ca tan mahāratnam //
ViPur, 4, 13, 159.1 tvaddhṛtaṃ cāsya rāṣṭrasyopakārakaṃ tad bhavān aśeṣarāṣṭranimittam etat pūrvavad dhārayatvanyan na vaktavyam ity ukto dānapatis tathety āha jagrāha ca tan mahāratnam //
ViPur, 4, 13, 161.1 ityetad bhagavato mithyābhiśastikṣālanaṃ yaḥ smarati na tasya kadācid alpāpi mithyābhiśastir bhavati avyāhatākhilendriyaścākhilapāpamokṣam avāpnoti //
ViPur, 4, 14, 3.1 tasmād api sañjayaḥ tatputraś ca kuṇiḥ kuṇer yugandharaḥ //
ViPur, 4, 14, 9.1 upamadgor mṛdāmṛdaviśvārimejayagirikṣatropakṣatraśataghnārimardanadharmadṛgdṛṣṭadharmagandhamojavāhaprativāhākhyāḥ putrāḥ sutārākhyā kanyā ca //
ViPur, 4, 14, 10.1 devavān upadevaś cākrūraputrau //
ViPur, 4, 14, 13.1 kukurāddhṛṣṭaḥ tasmāc ca kapotaromā tataśca vilomā tasmād api tumburusakho 'bhavad anusaṃjñaś ca //
ViPur, 4, 14, 13.1 kukurāddhṛṣṭaḥ tasmāc ca kapotaromā tataśca vilomā tasmād api tumburusakho 'bhavad anusaṃjñaś ca //
ViPur, 4, 14, 13.1 kukurāddhṛṣṭaḥ tasmāc ca kapotaromā tataśca vilomā tasmād api tumburusakho 'bhavad anusaṃjñaś ca //
ViPur, 4, 14, 14.1 anor ānakadundubhiḥ tataś cābhijit abhijitaḥ punarvasuḥ //
ViPur, 4, 14, 15.1 tasyāpy āhukaḥ āhukī ca kanyā //
ViPur, 4, 14, 17.1 devavān upadevaḥ sahadevo devarakṣitā ca devakasya catvāraḥ putrāḥ //
ViPur, 4, 14, 18.1 teṣāṃ vṛkadevopadevā devarakṣitā śrīdevā śāntidevā sahadevā devakī ca sapta bhaginyaḥ //
ViPur, 4, 14, 19.1 tāś ca sarvā vasudeva upayeme //
ViPur, 4, 14, 22.1 bhajamānāc ca vidūrathaḥ putro 'bhavat //
ViPur, 4, 14, 23.1 vidūrathācchūraḥ śūrācchamī śaminaḥ pratikṣatraḥ tasmāt svayambhojaḥ tataś ca hṛdikaḥ //
ViPur, 4, 14, 27.1 tasyāṃ cāsau daśa putrān ajanayad vasudevapūrvān //
ViPur, 4, 14, 29.1 tataś cāsāv ānakadundubhisaṃjñām avāpa //
ViPur, 4, 14, 30.1 tasya ca devabhāgadevaśravāṣṭakakakuccakravatsadhārakasṛñjayaśyāmaśamikagaṇḍūṣasaṃjñā nava bhrātaro 'bhavan //
ViPur, 4, 14, 31.1 pṛthā śrutadevā śrutakīrtiḥ śrutaśravā rājādhidevī ca vasudevādīnāṃ pañca bhaginyo 'bhavan //
ViPur, 4, 14, 33.1 tasmai cāputrāya pṛthām ātmajāṃ vidhinā śūro dattavān //
ViPur, 4, 14, 34.1 tāṃ ca pāṇḍur uvāha //
ViPur, 4, 14, 35.1 tasyāṃ ca dharmānilendrair yudhiṣṭhirabhīmasenārjunākhyās trayaḥ putrāḥ samutpāditāḥ //
ViPur, 4, 14, 36.1 pūrvam evānūḍhāyāś ca bhagavatā bhāsvatā kānīnaḥ karṇo nāma putro 'janyata //
ViPur, 4, 14, 37.1 tasyāś ca sapatnī mādrī nāmābhūt //
ViPur, 4, 14, 38.1 tasyāṃ ca nāsatyadasrābhyāṃ nakulasahadevau pāṇḍoḥ putrau janitau //
ViPur, 4, 14, 40.1 tasyāṃ ca dantavakro nāma mahāsuro jajñe //
ViPur, 4, 14, 42.1 tasyāṃ ca saṃtardanādayaḥ kaikeyāḥ pañca putrā babhūvuḥ //
ViPur, 4, 14, 45.1 tasyāṃ ca śiśupālam utpādayāmāsa //
ViPur, 4, 14, 47.1 yaś ca bhagavatā sakalalokaguruṇā nārasiṃhena ghātitaḥ //
ViPur, 4, 14, 52.1 bhagavatā ca sa nidhanam upānītas tatraiva paramātmabhūte manasa ekāgratayā sāyujyam avāpa //
ViPur, 4, 15, 1.2 hiraṇyakaśiputve ca rāvaṇatve ca viṣṇunā /
ViPur, 4, 15, 1.2 hiraṇyakaśiputve ca rāvaṇatve ca viṣṇunā /
ViPur, 4, 15, 5.1 tatra ca hiraṇyakaśiporviṣṇurayamityetanna manasyabhūt //
ViPur, 4, 15, 12.1 tataś ca tatkālakṛtānāṃ teṣām aśeṣāṇām evācyutanāmnām anavaratam anekajanmasu vardhitavidveṣānubandhicitto vinindanasaṃtarjanādiṣūccāraṇam akarot //
ViPur, 4, 15, 13.0 tac ca rūpam utphullapadmadalāmalākṣim atyujjvalapītavastradhāryamalakirīṭakeyūrahārakaṭakādiśobhitam udāracaturbāhuśaṅkhacakragadādharam atiprarūḍhavairānubhāvād aṭanabhojanasnānāsanaśayanādiṣv aśeṣāvasthāntareṣu nānyatropayayāvasya cetasaḥ //
ViPur, 4, 15, 15.1 tāvac ca bhagavaccakreṇāśu vyāpāditas tatsmaraṇadagdhākhilāghasaṃcayo bhagavatāntam upanītas tasminn eva layam upayayau //
ViPur, 4, 15, 17.1 ayaṃ hi bhagavān kīrtitaś ca saṃsmṛtaś ca dveṣānubandhenāpi akhilasurāsurādidurlabhaṃ phalaṃ prayacchati kimuta samyag bhaktimatām iti //
ViPur, 4, 15, 17.1 ayaṃ hi bhagavān kīrtitaś ca saṃsmṛtaś ca dveṣānubandhenāpi akhilasurāsurādidurlabhaṃ phalaṃ prayacchati kimuta samyag bhaktimatām iti //
ViPur, 4, 15, 24.1 bhadrāyāś copanidhigadādyāḥ //
ViPur, 4, 15, 25.1 vaiśālyāṃ ca kauśikam ekam evājanayat //
ViPur, 4, 15, 27.1 tāṃśca sarvān eva kaṃso ghātitavān //
ViPur, 4, 15, 28.1 anantaraṃ ca saptamaṃ garbham ardharātre bhagavatprahitā yoganidrā rohiṇyā jaṭharam ākṛṣya nītavatī //
ViPur, 4, 15, 29.1 karṣaṇāccāsāvapi saṃkarṣaṇākhyām agamat //
ViPur, 4, 15, 30.1 tataś ca sakalajaganmahātarumūlabhūto bhūtabhaviṣyadādisakalasurāsuramunijanamanasām apyagocaro 'bjabhavapramukhair analamukhaiḥ praṇamyāvanibhāraharaṇāya prasādito bhagavān anādimadhyanidhano devakīgarbham avatatāra vāsudevaḥ //
ViPur, 4, 15, 31.1 tatprasādavivardhamānorumahimā ca yoganidrā nandagopapatnyā yaśodāyā garbham adhiṣṭhitavatī //
ViPur, 4, 15, 32.1 suprasannādityacandrādigraham avyālādibhayaṃ svasthamānasam akhilam evaitajjagad apāstādharmam abhavat tasmiṃś ca puṇḍarīkanayane jāyamāne //
ViPur, 4, 15, 33.1 jātena ca tenākhilam evaitat sanmārgavarti jagad akriyata //
ViPur, 4, 15, 35.1 tāsāṃ ca rukmiṇīsatyabhāmājāmbavatīcāruhāsinīpramukhā hyaṣṭau patnyaḥ pradhānā babhūvuḥ //
ViPur, 4, 15, 36.1 tāsu cāṣṭāvayutāni lakṣaṃ ca putrāṇāṃ bhagavān akhilamūrtir anādimān ajanayat //
ViPur, 4, 15, 36.1 tāsu cāṣṭāvayutāni lakṣaṃ ca putrāṇāṃ bhagavān akhilamūrtir anādimān ajanayat //
ViPur, 4, 15, 37.1 teṣāṃ ca pradyumnacārudeṣṇasāmbādayaḥ trayodaśa pradhānāḥ //
ViPur, 4, 15, 45.1 tisraḥ koṭyaḥ sahasrāṇām aṣṭāśītiśatāni ca /
ViPur, 4, 15, 47.2 te cotpannā manuṣyeṣu janopadravakāriṇaḥ //
ViPur, 4, 15, 49.1 viṣṇus teṣāṃ pramāṇe ca prabhutve ca vyavasthitaḥ /
ViPur, 4, 15, 49.1 viṣṇus teṣāṃ pramāṇe ca prabhutve ca vyavasthitaḥ /
ViPur, 4, 16, 3.1 durvasor vahnir ātmajaḥ vahner bhārgaḥ bhārgād bhānuḥ tataś ca trayīsānuḥ tasmācca karandamaḥ tasyāpi maruttaḥ //
ViPur, 4, 16, 3.1 durvasor vahnir ātmajaḥ vahner bhārgaḥ bhārgād bhānuḥ tataś ca trayīsānuḥ tasmācca karandamaḥ tasyāpi maruttaḥ //
ViPur, 4, 16, 5.1 tataśca pauravaṃ duṣyantaṃ putram akalpayat //
ViPur, 4, 18, 7.1 tasmācca mahāmanāḥ //
ViPur, 4, 18, 12.1 tasyāpi hemaḥ hemasyāpi sutapāḥ sutapasaś ca baliḥ //
ViPur, 4, 18, 14.1 tannāmasaṃtatisaṃjñāś ca pañca viṣayāḥ babhūvuḥ //
ViPur, 4, 18, 22.2 bhadrarathād bṛhadrathaḥ bṛhadrathād bṛhatkarmā bṛhatkarmaṇaś ca bṛhadbhānus tasmācca bṛhanmanāḥ bṛhanmanaso jayadrathaḥ //
ViPur, 4, 18, 22.2 bhadrarathād bṛhadrathaḥ bṛhadrathād bṛhatkarmā bṛhatkarmaṇaś ca bṛhadbhānus tasmācca bṛhanmanāḥ bṛhanmanaso jayadrathaḥ //
ViPur, 4, 18, 24.1 vijayaś ca dhṛtiṃ putram avāpa //
ViPur, 4, 18, 30.1 ataś ca pūruvaṃśaṃ śrotum arhasi //
ViPur, 4, 19, 1.2 pūror janamejayas tasyāpi pracinvān pracinvataḥ pravīraḥ pravīrān manasyur manasyoścābhayadaḥ tasyāpi sudyuḥ sudyor bahugataḥ tasyāpi saṃyātiḥ saṃyāter ahaṃyātiḥ tato raudrāśvaḥ //
ViPur, 4, 19, 4.1 sumatim apratirathaṃ dhruvaṃ cāpyantināraḥ putrānavāpa //
ViPur, 4, 19, 13.2 tvaṃ cāsya dhātā garbhasya satyam āha śakuntalā //
ViPur, 4, 19, 23.1 gargācchiniḥ tataś ca gārgyāḥ śainyāḥ kṣatropetā dvijātayo babhūvuḥ //
ViPur, 4, 19, 24.1 mahāvīryācca durukṣayo nāma putro 'bhavat //
ViPur, 4, 19, 25.1 tasya trayyāruṇiḥ puṣkariṇaḥ kapiś ca putratrayam abhūt //
ViPur, 4, 19, 26.1 tac ca putratritayam api paścād vipratām upajagāma //
ViPur, 4, 19, 34.1 bṛhadiṣor bṛhaddhanur bṛhaddhanuṣaś ca bṛhatkarmā tataś ca jayadrathas tasmād api viśvajit //
ViPur, 4, 19, 34.1 bṛhadiṣor bṛhaddhanur bṛhaddhanuṣaś ca bṛhatkarmā tataś ca jayadrathas tasmād api viśvajit //
ViPur, 4, 19, 35.1 tataś ca senajit //
ViPur, 4, 19, 43.1 tasmāc cāṇuhaḥ //
ViPur, 4, 19, 46.1 tataś ca viṣvaksenas tasmād udaksenaḥ //
ViPur, 4, 19, 47.1 bhallābhas tasya cātmajaḥ //
ViPur, 4, 19, 49.1 tasyāpi dhṛtimāṃs tasmācca satyadhṛtis tataś ca dṛḍhanemis tasmācca supārśvas tataḥ sumatis tataś ca saṃnatimān //
ViPur, 4, 19, 49.1 tasyāpi dhṛtimāṃs tasmācca satyadhṛtis tataś ca dṛḍhanemis tasmācca supārśvas tataḥ sumatis tataś ca saṃnatimān //
ViPur, 4, 19, 49.1 tasyāpi dhṛtimāṃs tasmācca satyadhṛtis tataś ca dṛḍhanemis tasmācca supārśvas tataḥ sumatis tataś ca saṃnatimān //
ViPur, 4, 19, 49.1 tasyāpi dhṛtimāṃs tasmācca satyadhṛtis tataś ca dṛḍhanemis tasmācca supārśvas tataḥ sumatis tataś ca saṃnatimān //
ViPur, 4, 19, 53.1 kṛtāccogrāyudhaḥ //
ViPur, 4, 19, 55.1 ugrāyudhāt kṣemyaḥ kṣemyāt sudhīras tasmād ripuñjayaḥ tasmācca bahuratha ity ete pauravāḥ //
ViPur, 4, 19, 57.1 tasmād api śāntiḥ śānteḥ suśāntiḥ suśānteḥ purañjayaḥ tasmācca ṛkṣaḥ //
ViPur, 4, 19, 58.1 tataś ca haryaśvaḥ //
ViPur, 4, 19, 60.1 mudgalācca maudgalyāḥ kṣatropetā dvijātayo babhūvuḥ //
ViPur, 4, 19, 62.1 haryaśvād divodāso 'halyā ca mithunam abhūt //
ViPur, 4, 19, 63.1 śaradvataś cāhalyāyāṃ śatānando 'bhavat //
ViPur, 4, 19, 66.1 tacca dvidhāgatam apatyadvayaṃ kumāraḥ kanyā cābhavat //
ViPur, 4, 19, 66.1 tacca dvidhāgatam apatyadvayaṃ kumāraḥ kanyā cābhavat //
ViPur, 4, 19, 67.1 tau ca mṛgayām upayātaḥ śaṃtanur dṛṣṭvā kṛpayā jagrāha //
ViPur, 4, 19, 68.1 tataḥ kumāraḥ kṛpaḥ kanyā cāśvatthāmno jananī kṛpī droṇācāryasya patny abhavat //
ViPur, 4, 19, 73.1 teṣāṃ yavīyān pṛṣataḥ pṛṣatād drupadas tasmācca dhṛṣṭadyumnas tato dhṛṣṭaketuḥ //
ViPur, 4, 19, 80.1 tataś coparicaro vasuḥ //
ViPur, 4, 19, 82.1 bṛhadrathāt kuśāgraḥ kuśāgrād vṛṣabhaḥ vṛṣabhāt puṣpavān tasmāt satyahitaḥ tasmāt sudhanvā tasya ca jatuḥ //
ViPur, 4, 19, 83.1 bṛhadrathāccānyaḥ śakaladvayajanmā jarayā saṃdhito jarāsaṃdhanāmā //
ViPur, 4, 19, 84.1 tasmāt sahadevaḥ sahadevāt somapas tataś ca śrutiśravāḥ //
ViPur, 4, 20, 1.2 parīkṣitaś ca janamejayaśrutasenograsenabhīmasenāś catvāraḥ putrāḥ //
ViPur, 4, 20, 4.1 tasmāt sārvabhaumaḥ sārvabhaumājjayatsenas tasmādārādhitas tataścāyutāyur ayutāyor akrodhanaḥ //
ViPur, 4, 20, 6.1 tataś ca ṛkṣo 'nyo 'bhavat //
ViPur, 4, 20, 7.1 ṛkṣād bhīmasenas tataś ca dilīpaḥ //
ViPur, 4, 20, 12.1 ayaṃ ca tasya ślokaḥ pṛthivyāṃ gīyate //
ViPur, 4, 20, 13.2 śāntiṃ cāpnoti yenāgryāṃ karmaṇā tena śāṃtanuḥ //
ViPur, 4, 20, 14.1 tasya ca śaṃtano rāṣṭre dvādaśavarṣāṇi devo na vavarṣa //
ViPur, 4, 20, 15.1 tataś cāśeṣarāṣṭravināśam avekṣyāsau rājā brāhmaṇān apṛcchat kasmād asmākaṃ rāṣṭre devo na varṣati ko mamāparādha iti //
ViPur, 4, 20, 16.1 tataś ca tam ūcur brāhmaṇāḥ //
ViPur, 4, 20, 23.1 rājā ca śaṃtanur dvijavacanotpannaparidevanaśokas tān brāhmaṇān agrataḥ kṛtvāgrajasya pradānāyāraṇyaṃ jagāma //
ViPur, 4, 20, 24.1 tadāśramam upagatāś ca tam avanatam avanīpatiputraṃ devāpim upatasthuḥ //
ViPur, 4, 20, 29.1 patite cāgraje naiva te parivettṛtvaṃ bhavatīty uktaḥ śaṃtanuḥ svapuram āgamya rājyam akarot //
ViPur, 4, 20, 30.1 vedavādavirodhavacanoccāraṇadūṣite ca tasmin devāpau tiṣṭhaty api jyeṣṭhabhrātary akhilasya niṣpattaye vavarṣa bhagavān parjanyaḥ //
ViPur, 4, 20, 34.1 satyavatyāṃ ca citrāṅgadavicitravīryau dvau putrāv utpādayāmāsa śaṃtanuḥ //
ViPur, 4, 20, 37.1 tadupabhogātikhedāc ca yakṣmaṇā gṛhītaḥ sa pañcatvam agamat //
ViPur, 4, 20, 38.1 satyavatīniyogāc ca matputraḥ kṛṣṇadvaipāyano mātur vacanam anatikramaṇīyam iti kṛtvā vicitravīryakṣetre dhṛtarāṣṭrapāṇḍū tatprahitabhujiṣyāyāṃ viduraṃ cotpādayāmāsa //
ViPur, 4, 20, 38.1 satyavatīniyogāc ca matputraḥ kṛṣṇadvaipāyano mātur vacanam anatikramaṇīyam iti kṛtvā vicitravīryakṣetre dhṛtarāṣṭrapāṇḍū tatprahitabhujiṣyāyāṃ viduraṃ cotpādayāmāsa //
ViPur, 4, 20, 40.1 pāṇḍor apyaraṇye mṛgayāyām ṛṣiśāpopahataprajājananasāmarthyasya dharmavāyuśakrair yudhiṣṭhirabhīmasenārjunāḥ kuntyāṃ nakulasahadevau cāśvibhyāṃ mādryāṃ pañca putrāḥ samutpāditāḥ //
ViPur, 4, 20, 41.1 teṣāṃ ca draupadyāṃ pañcaiva putrā babhūvuḥ //
ViPur, 4, 20, 43.1 anye ca pāṇḍavānām ātmajās tad yathā //
ViPur, 4, 20, 46.1 kāśī ca bhīmasenād eva sarvagaṃ sutam avāpa //
ViPur, 4, 20, 47.1 sahadevācca vijayī suhotraṃ putram avāpa //
ViPur, 4, 20, 48.1 reṇumatyāṃ ca nakulo 'pi niramitram ajījanat //
ViPur, 4, 20, 51.1 subhadrāyāṃ cārbhakatve 'pi yo 'sāv atibalaparākramaḥ samastārātirathajetā so 'bhimanyur ajāyata //
ViPur, 4, 21, 4.1 yo 'sau yājñavalkyād vedam adhītya kṛpād astrāṇyavāpya viṣamaviṣayaviraktacittavṛttiś ca śaunakopadeśād ātmajñānapravīṇaḥ paraṃ nirvāṇam avāpsyati //
ViPur, 4, 21, 12.1 tasmād vṛṣṇimāṃs tataḥ suṣeṇas tasyāpi sunīthaḥ sunīthān nṛpacakṣus tasmād api sukhibalas tasya ca pāriplavas tataś ca sunayas tasyāpi medhāvī //
ViPur, 4, 21, 12.1 tasmād vṛṣṇimāṃs tataḥ suṣeṇas tasyāpi sunīthaḥ sunīthān nṛpacakṣus tasmād api sukhibalas tasya ca pāriplavas tataś ca sunayas tasyāpi medhāvī //
ViPur, 4, 21, 13.1 medhāvino ripuñjayas tato 'rvas tasmācca tigmas tasmād bṛhadrathaḥ bṛhadrathād vasudāsaḥ //
ViPur, 4, 21, 15.1 tasmāccodayana udayanād vihīnaras tataśca daṇḍapāṇis tato nimittaḥ //
ViPur, 4, 21, 15.1 tasmāccodayana udayanād vihīnaras tataśca daṇḍapāṇis tato nimittaḥ //
ViPur, 4, 21, 16.1 tasmācca kṣemakaḥ //
ViPur, 4, 22, 1.2 ataścekṣvākavo bhaviṣyāḥ pārthivāḥ kathyante //
ViPur, 4, 22, 3.1 tasmādurukṣayastasmācca vatsavyūhastataśca prativyomastasmādapi divākaraḥ //
ViPur, 4, 22, 3.1 tasmādurukṣayastasmācca vatsavyūhastataśca prativyomastasmādapi divākaraḥ //
ViPur, 4, 22, 4.1 tasmātsahadevaḥ sahadevādbṛhadaśvastatsūnurbhānurathas tasya ca pratītāśvastasyāpi supratīkastataśca marudevastataḥ sunakṣatrastasmātkinnaraḥ //
ViPur, 4, 22, 4.1 tasmātsahadevaḥ sahadevādbṛhadaśvastatsūnurbhānurathas tasya ca pratītāśvastasyāpi supratīkastataśca marudevastataḥ sunakṣatrastasmātkinnaraḥ //
ViPur, 4, 22, 5.1 kinnarādantarikṣastasmātsuparṇastataścāmitrajit //
ViPur, 4, 22, 6.1 tataśca bṛhadbhājastasyāpi dharmī dharmiṇaḥ kṛtañjayaḥ //
ViPur, 4, 22, 9.1 tataśca kṣudrakastataśca kuṇḍakastasmādapi surathaḥ //
ViPur, 4, 22, 9.1 tataśca kṣudrakastataśca kuṇḍakastasmādapi surathaḥ //
ViPur, 4, 22, 10.1 tatputraśca sumitraḥ //
ViPur, 4, 22, 11.1 ityete cekṣvākavo bṛhadbalānvayāḥ //
ViPur, 4, 23, 4.1 sahadevāt somāpis tasyānuśrutaśravās tasyāpyayutāyus tataśca niramitras tattanayaḥ sunetras tasmād api bṛhatkarmā //
ViPur, 4, 23, 5.1 tataś ca senajit tataś ca śrutañjayas tato vipras tasya ca putraḥ śucināmā bhaviṣyati //
ViPur, 4, 23, 5.1 tataś ca senajit tataś ca śrutañjayas tato vipras tasya ca putraḥ śucināmā bhaviṣyati //
ViPur, 4, 23, 5.1 tataś ca senajit tataś ca śrutañjayas tato vipras tasya ca putraḥ śucināmā bhaviṣyati //
ViPur, 4, 23, 6.1 tasyāpi kṣemyas tataśca suvrataḥ suvratāddharmas tataḥ suśravāḥ //
ViPur, 4, 24, 2.1 sa cainaṃ svāminaṃ hatvā svaputraṃ pradyotanāmānam abhiṣekṣyati //
ViPur, 4, 24, 4.1 tataś ca viśākhayūpaḥ //
ViPur, 4, 24, 6.1 tasya ca nandivardhanaḥ //
ViPur, 4, 24, 9.1 tataś ca śiśunābhaḥ //
ViPur, 4, 24, 11.1 tasya ca putraḥ kṣemadharmā //
ViPur, 4, 24, 14.1 tataś cājātaśatruḥ //
ViPur, 4, 24, 16.1 tasmāccodayanaḥ //
ViPur, 4, 24, 22.1 sa caikacchattrām anullaṅghitaśāsano mahāpadmaḥ pṛthivīṃ bhokṣyate //
ViPur, 4, 24, 25.1 mahāpadmaputrāś caikaṃ varṣaśatam avanīpatayo bhaviṣyanti //
ViPur, 4, 24, 26.1 tataś ca nava caitān nandān kauṭilyo brāhmaṇaḥ samuddhariṣyati //
ViPur, 4, 24, 26.1 tataś ca nava caitān nandān kauṭilyo brāhmaṇaḥ samuddhariṣyati //
ViPur, 4, 24, 30.1 tasyāpy aśokavardhanas tataḥ suyaśās tataś ca daśarathas tataś ca samyutas tataḥ śāliśūkas tasmāt somaśarmā tasyāpi somaśarmaṇaḥ śatadhanvā //
ViPur, 4, 24, 30.1 tasyāpy aśokavardhanas tataḥ suyaśās tataś ca daśarathas tataś ca samyutas tataḥ śāliśūkas tasmāt somaśarmā tasyāpi somaśarmaṇaḥ śatadhanvā //
ViPur, 4, 24, 44.1 tataś ca kṛṣṇanāmā tadbhrātā pṛthivīpatir bhaviṣyati //
ViPur, 4, 24, 45.1 tasyāpi putraḥ śāntakarṇis tasyāpi pūrṇotsaṅgas tatputraḥ śātakarṇis tasmācca lambodaras tasmācca pilakas tato meghasvātis tataḥ paṭumān //
ViPur, 4, 24, 45.1 tasyāpi putraḥ śāntakarṇis tasyāpi pūrṇotsaṅgas tatputraḥ śātakarṇis tasmācca lambodaras tasmācca pilakas tato meghasvātis tataḥ paṭumān //
ViPur, 4, 24, 46.1 tataś cāriṣṭakarmā tato hālāhalaḥ //
ViPur, 4, 24, 47.1 hālāhalāt palalakas tataḥ pulindasenas tataḥ sundaras tataḥ śātakarṇis tataḥ śivasvātis tataś ca gomatiputras tatputro 'limān //
ViPur, 4, 24, 48.1 tasyāpi śāntakarṇis tataḥ śivaśritas tataś ca śivaskandhas tasmād api yajñaśrīs tato dviyajñas tasmāccandraśrīḥ //
ViPur, 4, 24, 51.1 āndhrabhṛtyāḥ saptābhīraprabhṛtayo daśa gardabhinaś ca bhūbhujo bhaviṣyanti //
ViPur, 4, 24, 53.1 tataś cāṣṭau yavanāś caturdaśa turuṣkārā muṇḍāśca trayodaśa ekādaśa maunā ete vai pṛthivīpatayaḥ pṛthivīṃ daśavarṣaśatāni navatyadhikāni bhokṣyanti //
ViPur, 4, 24, 53.1 tataś cāṣṭau yavanāś caturdaśa turuṣkārā muṇḍāśca trayodaśa ekādaśa maunā ete vai pṛthivīpatayaḥ pṛthivīṃ daśavarṣaśatāni navatyadhikāni bhokṣyanti //
ViPur, 4, 24, 54.1 tataś ca maunā ekādaśa bhūpatayo 'bdaśatāni trīṇi pṛthivīṃ bhokṣyanti //
ViPur, 4, 24, 57.1 tatas tatputrās trayodaśaite bāhlikāśca trayaḥ //
ViPur, 4, 24, 58.1 tataḥ puṣpamitrāḥ paṭumitrās trayodaśaikalāś ca saptāndhrāḥ //
ViPur, 4, 24, 59.1 tataś ca kosalāyāṃ tu nava caiva bhūpatayo bhaviṣyanti //
ViPur, 4, 24, 59.1 tataś ca kosalāyāṃ tu nava caiva bhūpatayo bhaviṣyanti //
ViPur, 4, 24, 63.1 utsādyākhilakṣatrajātiṃ nava nāgāḥ padmavatyāṃ nāma puryām anugaṅgāprayāgaṃ gayād guptāṃś ca māgadhā bhokṣyanti //
ViPur, 4, 24, 64.1 kośalāndhrapuṇḍratāmraliptasamataṭapurīṃ ca devarakṣito rakṣitā //
ViPur, 4, 24, 68.1 saurāṣṭrāvantyaśūdrābhīrān narmadāmarubhūviṣayāṃśca vrātyadvijābhīraśūdrādyā bhokṣyanti //
ViPur, 4, 24, 69.1 sindhutaṭadāvikorvīcandrabhāgākāśmīraviṣayāṃśca vrātyamlecchaśūdrādayo bhokṣyanti //
ViPur, 4, 24, 70.1 ete ca tulyakālāḥ sarve pṛthivyāṃ bhūbhujo bhaviṣyanti //
ViPur, 4, 24, 71.1 alpaprasādā bṛhatkopāḥ sārvakālam anṛtādharmarucayaḥ strībālagovadhakartāraḥ parasvādānarucayo 'lpasārās tamisraprāyā uditāstamitaprāyā alpāyuṣo mahecchā hyalpadharmā lubdhāśca bhaviṣyanti //
ViPur, 4, 24, 72.1 taiśca vimiśrā janapadās tacchīlānuvartino rājāśrayaśuṣmiṇo mlecchācārāś ca viparyayeṇa vartamānāḥ prajāḥ kṣapayiṣyanti //
ViPur, 4, 24, 72.1 taiśca vimiśrā janapadās tacchīlānuvartino rājāśrayaśuṣmiṇo mlecchācārāś ca viparyayeṇa vartamānāḥ prajāḥ kṣapayiṣyanti //
ViPur, 4, 24, 73.1 tataś cānudinam alpālpahrāsavyavacchedād dharmārthayor jagataḥ saṃkṣayo bhaviṣyati //
ViPur, 4, 24, 74.1 tataś cārtha evābhijanahetuḥ //
ViPur, 4, 24, 94.1 evaṃ cātilubdhakarājāsahāḥ śailānām antaradroṇīḥ prajāḥ saṃśrayiṣyanti //
ViPur, 4, 24, 95.1 madhuśākamūlaphalapattrapuṣpādyāhārāśca bhaviṣyanti //
ViPur, 4, 24, 96.1 taruvalkalaparṇacīraprāvaraṇāś cātibahuprajāḥ śītavātātapavarṣasahāś ca bhaviṣyanti //
ViPur, 4, 24, 96.1 taruvalkalaparṇacīraprāvaraṇāś cātibahuprajāḥ śītavātātapavarṣasahāś ca bhaviṣyanti //
ViPur, 4, 24, 97.1 na ca kaścit trayo viṃśativarṣāṇi jīviṣyati anavarataṃ cātra kaliyuge kṣayam āyātyakhila evaiṣa janaḥ //
ViPur, 4, 24, 97.1 na ca kaścit trayo viṃśativarṣāṇi jīviṣyati anavarataṃ cātra kaliyuge kṣayam āyātyakhila evaiṣa janaḥ //
ViPur, 4, 24, 98.1 śrautasmārte ca dharme viplavam atyantam upagate kṣīṇaprāye ca kalāvaśeṣajagatsraṣṭuścarācaraguror ādimadhyāntarahitasya brahmamayasyātmarūpiṇo bhagavato vāsudevasyāṃśaḥ /
ViPur, 4, 24, 98.1 śrautasmārte ca dharme viplavam atyantam upagate kṣīṇaprāye ca kalāvaśeṣajagatsraṣṭuścarācaraguror ādimadhyāntarahitasya brahmamayasyātmarūpiṇo bhagavato vāsudevasyāṃśaḥ /
ViPur, 4, 24, 98.4 svadharmeṣu cākhilam eva saṃsthāpayiṣyati //
ViPur, 4, 24, 99.1 anantaraṃ cāśeṣakaler avasāne niśāvasāne vibuddhānām iva teṣām eva janapadānām amalasphaṭikadalaśuddhā matayo bhaviṣyanti //
ViPur, 4, 24, 100.1 teṣāṃ ca bījabhūtānām aśeṣamanuṣyāṇāṃ pariṇatānām api tatkālakṛtāpatyaprasūtir bhaviṣyati //
ViPur, 4, 24, 101.1 tāni ca tadapatyāni kṛtayugānusārīṇyeva bhaviṣyanti //
ViPur, 4, 24, 102.2 yadā candraś ca sūryaś ca yadā tiṣyabṛhaspatī /
ViPur, 4, 24, 102.2 yadā candraś ca sūryaś ca yadā tiṣyabṛhaspatī /
ViPur, 4, 24, 103.1 atītā vartamānāś ca tathaivānāgatāś ca ye /
ViPur, 4, 24, 103.1 atītā vartamānāś ca tathaivānāgatāś ca ye /
ViPur, 4, 24, 106.2 tadā pravṛttaś ca kalir dvādaśābdaśatātmakaḥ //
ViPur, 4, 24, 110.1 viparītāni dṛṣṭvā ca nimittāni hi pāṇḍavaḥ /
ViPur, 4, 24, 111.1 prayāsyanti yadā caite pūrvāṣāḍhāṃ maharṣayaḥ /
ViPur, 4, 24, 113.2 ṣaṣṭiṃ caiva sahasrāṇi bhaviṣyaty eṣa vai kaliḥ //
ViPur, 4, 24, 114.1 śatāni tāni divyāni sapta pañca ca saṃkhyayā /
ViPur, 4, 24, 115.1 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś ca dvijasattama /
ViPur, 4, 24, 117.1 devāpiḥ pauravo rājā maruś cekṣvākuvaṃśajaḥ /
ViPur, 4, 24, 122.1 ete cānye ca bhūpālā yair atra kṣitimaṇḍale /
ViPur, 4, 24, 122.1 ete cānye ca bhūpālā yair atra kṣitimaṇḍale /
ViPur, 4, 24, 124.1 tebhyaḥ pūrvatarāś cānye tebhyas tebhyas tathāpare /
ViPur, 4, 24, 124.2 bhaviṣyāś caiva yāsyanti teṣām anye ca ye 'dhy anu //
ViPur, 4, 24, 124.2 bhaviṣyāś caiva yāsyanti teṣām anye ca ye 'dhy anu //
ViPur, 4, 24, 126.1 maitreya pṛthivīgītāḥ ślokāś cātra nibodha tān /
ViPur, 4, 24, 128.2 tato bhṛtyāṃś ca paurāṃś ca jigīṣante tathā ripūn //
ViPur, 4, 24, 128.2 tato bhṛtyāṃś ca paurāṃś ca jigīṣante tathā ripūn //
ViPur, 4, 24, 132.1 matkṛte pitṛputrāṇāṃ bhrātṝṇāṃ cāpi vigrahāḥ /
ViPur, 4, 24, 133.1 pṛthvī mameyaṃ sakalā mameyaṃ madanvayasyāpi ca śāśvateyam /
ViPur, 4, 24, 135.2 narādhipās teṣu mamātihāsaḥ punaś ca mūḍheṣu dayābhyupaiti //
ViPur, 4, 24, 140.1 yayātinahuṣādyāṃśca jñātvā niṣṭhām upāgatān /
ViPur, 4, 24, 143.2 iṣṭāś ca yajñā balino 'tivīryāḥ kṛtās tu kālena kathāvaśeṣāḥ //
ViPur, 4, 24, 148.1 bhagīrathādyāḥ sagaraḥ kakutstho daśānano rāghavalakṣmaṇau ca /
ViPur, 4, 24, 148.2 yudhiṣṭhirādyāś ca babhūvur ete satyaṃ na mithyā kva nu te na vidmaḥ //
ViPur, 4, 24, 149.1 ye sāmprataṃ ye ca nṛpā bhaviṣyāḥ proktā mayā vipravarogravīryāḥ /
ViPur, 4, 24, 149.2 ye te tathānye ca tathābhidheyāḥ sarve bhaviṣyanti yathaiva pūrve //
ViPur, 4, 24, 150.2 tiṣṭhantu tāvat tanayātmajāyāḥ kṣetrādayo ye ca śarīrato 'nye //
ViPur, 5, 1, 1.6 vaṃśānucaritaṃ caiva yathāvadanuvarṇitam //
ViPur, 5, 1, 11.2 tathetyāha ca taṃ kaṃso vasudevaṃ dvijottama /
ViPur, 5, 1, 11.3 na ghātayāmāsa ca tāṃ devakīṃ tasya gauravāt //
ViPur, 5, 1, 15.2 kalākāṣṭhānimeṣātmā kālaścāvyaktamūrtimān //
ViPur, 5, 1, 17.2 pitaro ye ca lokānāṃ sraṣṭāro 'tripurogamāḥ //
ViPur, 5, 1, 19.2 gandharvāpsarasaścaiva rūpaṃ viṣṇormahātmanaḥ //
ViPur, 5, 1, 20.2 ahaṃ ca viṣayāścaitatsarvaṃ viṣṇumayaṃ jagat //
ViPur, 5, 1, 20.2 ahaṃ ca viṣayāścaitatsarvaṃ viṣṇumayaṃ jagat //
ViPur, 5, 1, 24.2 sundo 'surastathātyugro bāṇaścāpi baleḥ sutaḥ //
ViPur, 5, 1, 25.1 tathānye ca mahāvīryā nṛpāṇāṃ bhavaneṣu ye /
ViPur, 5, 1, 30.3 ahaṃ bhavo bhavantaśca sarvaṃ nārāyaṇātmakam //
ViPur, 5, 1, 34.3 samāhitamatiścainaṃ tuṣṭāva garuḍadhvajam //
ViPur, 5, 1, 35.2 dve vidye tvam anāmnāya parā caivāparā tathā /
ViPur, 5, 1, 36.2 śabdabrahma paraṃ caiva brahma brahmamayasya yat //
ViPur, 5, 1, 37.1 ṛgvedastvaṃ yajurvedaḥ sāmavedastvatharva ca /
ViPur, 5, 1, 37.2 śikṣā kalpo niruktaṃ ca chando jyotiṣameva ca //
ViPur, 5, 1, 37.2 śikṣā kalpo niruktaṃ ca chando jyotiṣameva ca //
ViPur, 5, 1, 38.1 itihāsapurāṇe ca tathā vyākaraṇaṃ prabho /
ViPur, 5, 1, 40.2 apāṇipādarūpaṃ ca viṣṇurnityaṃ parātparam //
ViPur, 5, 1, 41.2 apādahasto javano grahītā tvaṃ vetsi sarvaṃ na ca sarvavedyaḥ //
ViPur, 5, 1, 46.2 tvatto nānyatkiṃcidasti svarūpaṃ yadvā bhūtaṃ yacca bhavyaṃ parātman //
ViPur, 5, 1, 48.1 anyūnaścāpyavṛddhiśca svādhīno 'nādimānvaśī /
ViPur, 5, 1, 48.1 anyūnaścāpyavṛddhiśca svādhīno 'nādimānvaśī /
ViPur, 5, 1, 51.1 nākāraṇātkāraṇādvā kāraṇākāraṇānna ca /
ViPur, 5, 1, 53.3 taducyatāmaśeṣaṃ ca siddham evāvadhāryatām //
ViPur, 5, 1, 58.2 ime ca rudrā vasavaḥ sasūryāḥ samīraṇāgnipramukhāstathānye //
ViPur, 5, 1, 59.1 surāḥ samastāḥ suranātha kāryamebhir mayā yacca tadīśa sarvam /
ViPur, 5, 1, 61.1 uvāca ca surān etau matkeśau vasudhātale /
ViPur, 5, 1, 62.1 surāśca sakalāḥ svāṃśairavatīrya mahītale /
ViPur, 5, 1, 65.1 avatīrya ca tatrāyaṃ kaṃsaṃ ghātayitā bhuvi /
ViPur, 5, 1, 66.2 merupṛṣṭhaṃ surā jagmuravateruśca bhūtale //
ViPur, 5, 1, 67.1 kaṃsāya cāṣṭame garbhe devakyāṃ dharaṇīdharaḥ /
ViPur, 5, 1, 68.2 devakīṃ vasudevaṃ ca gṛhe guptāvadhārayat //
ViPur, 5, 1, 69.1 jātaṃ jātaṃ ca kaṃsāya tenaivoktaṃ yathā purā /
ViPur, 5, 1, 78.1 prāvṛṭkāle ca nabhasi kṛṣṇāṣṭamyāmahaṃ niśi /
ViPur, 5, 1, 78.2 utpatsyāmi navamyāṃ ca prasūtiṃ tvamavāpsyasi //
ViPur, 5, 1, 80.1 kaṃsaśca tvāmupādāya devi śailaśilātale /
ViPur, 5, 1, 80.2 prakṣepsyatyantarikṣe ca tvaṃ sthānaṃ samavāpsyasi //
ViPur, 5, 1, 83.2 lajjā puṣṭiruṣā yā ca kācidanyā tvameva sā //
ViPur, 5, 1, 84.1 ye tvāmāryeti durgeti vedagarbhe 'mbiketi ca /
ViPur, 5, 1, 84.2 bhadreti bhadrakālīti kṣemyā kṣemakarīti ca //
ViPur, 5, 1, 85.1 prātaścaivāparāhṇe ca stoṣyantyānamramūrtayaḥ /
ViPur, 5, 1, 85.1 prātaścaivāparāhṇe ca stoṣyantyānamramūrtayaḥ /
ViPur, 5, 1, 86.1 surāmāṃsopahāraistu bhakṣyabhojyaiśca pūjitā /
ViPur, 5, 2, 1.3 ṣaḍgarbhagarbhavinyāsaṃ cakre cānyasya karṣaṇam //
ViPur, 5, 2, 4.2 viṣṇoraṃśe bhuvaṃ yāte ṛtavaścābhavanśubhāḥ //
ViPur, 5, 2, 8.1 sṛjyasvarūpagarbhā ca sṛṣṭibhūtā sanātane /
ViPur, 5, 2, 11.2 medhā ca bodhagarbhāsi dhairyagarbhodvahā dhṛtiḥ //
ViPur, 5, 2, 12.2 etā vibhūtayo devi tathānyāśca sahasraśaḥ //
ViPur, 5, 2, 14.1 samastavahnayo 'mbhāṃsi sakalāśca samīraṇāḥ /
ViPur, 5, 2, 14.3 avakāśamaśeṣasya yaddadāti nabhaśca tat //
ViPur, 5, 2, 15.2 tapaśca brahmalokaśca brahmāṇḍamakhilaṃ śubhe //
ViPur, 5, 2, 15.2 tapaśca brahmalokaśca brahmāṇḍamakhilaṃ śubhe //
ViPur, 5, 2, 17.1 manuṣyāḥ paśavaścānye ye ca jīvā yaśasvini /
ViPur, 5, 2, 17.1 manuṣyāḥ paśavaścānye ye ca jīvā yaśasvini /
ViPur, 5, 3, 5.2 jagurgandharvapatayo nanṛtuścāpsarogaṇāḥ //
ViPur, 5, 3, 6.2 jajvaluścāgnayaḥ śāntā jāyamāne janārdane //
ViPur, 5, 3, 9.1 abhiṣṭūya ca taṃ vāgbhiḥ prasannābhirmahāmatiḥ /
ViPur, 5, 3, 16.1 mohitāścābhavaṃstatra rakṣiṇo yoganidrayā /
ViPur, 5, 3, 16.2 mathurādvārapālāśca vrajatyānakadundubhau //
ViPur, 5, 3, 17.1 varṣatāṃ jaladānāṃ ca toyamatyulbaṇaṃ niśi /
ViPur, 5, 3, 18.1 yamunāṃ cātigambhīrāṃ nānāvartaśatākulām /
ViPur, 5, 3, 19.2 nandādīngopavṛddhāṃśca yamunāyāṃ dadarśa saḥ //
ViPur, 5, 3, 22.1 dadṛśe ca prabuddhā sā yaśodā jātamātmajam /
ViPur, 5, 3, 26.1 cikṣepa ca śilāpṛṣṭhe sā kṣiptā viyati sthitim /
ViPur, 5, 3, 26.2 avāpa rūpaṃ ca mahat sāyudhāṣṭamahābhujam //
ViPur, 5, 3, 27.1 prajahāsa tathaivoccaiḥ kaṃsaṃ ca ruṣitābravīt /
ViPur, 5, 4, 2.3 ariṣṭādyaistathā cānyaiḥ śrūyatāṃ vacanaṃ mama //
ViPur, 5, 4, 11.1 tadye tapasvinaḥ kecitpṛthivyāṃ ye ca yajvinaḥ /
ViPur, 5, 4, 12.1 utpannaścāpi mṛtyurme bhūtapūrvaśca me kila /
ViPur, 5, 4, 12.1 utpannaścāpi mṛtyurme bhūtapūrvaśca me kila /
ViPur, 5, 4, 14.2 mumoca vasudevaṃ ca devakīṃ ca nirodhataḥ //
ViPur, 5, 4, 14.2 mumoca vasudevaṃ ca devakīṃ ca nirodhataḥ //
ViPur, 5, 4, 17.2 ityāśvāsya vimuktvā ca kaṃsastau pariśaṅkitaḥ /
ViPur, 5, 5, 11.2 dadṛśuḥ pūtanotsaṅge kṛṣṇaṃ tāṃ ca nipātitām //
ViPur, 5, 5, 13.2 kṛṣṇasya pradadau rakṣāṃ kurvaṃścaitadudīrayan //
ViPur, 5, 5, 19.1 mukhaṃ bāhū prabāhū ca manaḥ sarvendriyāṇi ca /
ViPur, 5, 5, 19.1 mukhaṃ bāhū prabāhū ca manaḥ sarvendriyāṇi ca /
ViPur, 5, 5, 23.1 te ca gopā mahaddṛṣṭvā pūtanāyāḥ kalevaram /
ViPur, 5, 5, 23.2 mṛtāyāḥ paramaṃ trāsaṃ vismayaṃ ca tadā yayuḥ //
ViPur, 5, 6, 1.3 cikṣepa caraṇāvūrdhvaṃ stanyārthī praruroda ca //
ViPur, 5, 6, 2.2 vidhvastakumbhabhāṇḍaṃ tadviparītaṃ papāta ca //
ViPur, 5, 6, 7.2 śakaṭaṃ cārcayāmāsa dadhipuṣpaphalākṣataiḥ //
ViPur, 5, 6, 8.1 gargaśca gokule tatra vasudevapracoditaḥ /
ViPur, 5, 6, 9.1 jyeṣṭhaṃ ca rāmamityāha kṛṣṇaṃ caiva tathāparam /
ViPur, 5, 6, 9.1 jyeṣṭhaṃ ca rāmamityāha kṛṣṇaṃ caiva tathāparam /
ViPur, 5, 6, 11.2 na nivārayituṃ sehe yaśodā na ca rohiṇī //
ViPur, 5, 6, 14.2 kṛṣṇamakliṣṭakarmāṇam āha cedamamarṣitā //
ViPur, 5, 6, 15.2 ityuktvā ca nijaṃ karma sā cakāra kuṭumbinī //
ViPur, 5, 6, 18.2 ājagāma vrajajano dadṛśe ca mahādrumau //
ViPur, 5, 6, 19.2 navodgatālpadantāṃśusitahāsaṃ ca bālakam /
ViPur, 5, 6, 20.1 tataśca dāmodaratāṃ sa yayau dāmabandhanāt //
ViPur, 5, 6, 23.1 pūtanāyā vināśaśca śakaṭasya viparyayaḥ /
ViPur, 5, 6, 26.2 yūthaśo vatsapālāṃśca kālayanto vrajaukasaḥ //
ViPur, 5, 6, 31.1 vatsapālau ca saṃvṛttau rāmadāmodarau tataḥ /
ViPur, 5, 6, 33.2 hasantau ca ramantau ca ceratustanmahāvanam //
ViPur, 5, 6, 33.2 hasantau ca ramantau ca ceratustanmahāvanam //
ViPur, 5, 6, 50.1 vikāle ca samaṃ gobhirgopavṛndasamanvitau /
ViPur, 5, 6, 50.2 vikāle ca yathājoṣaṃ vrajametya mahābalau //
ViPur, 5, 7, 3.1 tasyāṃ cātimahābhīmaṃ viṣāgnisṛtavāriṇam /
ViPur, 5, 7, 11.2 itthaṃ vicintya baddhvā ca gāḍhaṃ parikaraṃ tataḥ /
ViPur, 5, 7, 14.2 tacchabdaśravaṇāccāśu nāgarājo 'bhyupāgamat //
ViPur, 5, 7, 15.2 vṛto mahāviṣaiścānyairuragairanilāśibhiḥ //
ViPur, 5, 7, 16.1 nāgapatnyaśca śataśo hārihāropaśobhitāḥ /
ViPur, 5, 7, 17.2 dadaṃśuścāpi te kṛṣṇaṃ viṣajvālāvilairmukhaiḥ //
ViPur, 5, 7, 20.2 gopyaśca tvaritā jagmuryaśodāpramukhā hradam //
ViPur, 5, 7, 22.1 nandagopaśca gopāśca rāmaścādbhutavikramaḥ /
ViPur, 5, 7, 22.1 nandagopaśca gopāśca rāmaścādbhutavikramaḥ /
ViPur, 5, 7, 22.1 nandagopaśca gopāśca rāmaścādbhutavikramaḥ /
ViPur, 5, 7, 23.1 dadṛśuścāpi te tatra sarparājavaśaṃ gatam /
ViPur, 5, 7, 24.1 nandagopaśca niśceṣṭo nyasya putramukhe dṛśam /
ViPur, 5, 7, 24.2 yaśodā ca mahābhāgā babhūva munisattama //
ViPur, 5, 7, 25.1 gopyastvanyā rudantyaśca dadṛśuḥ śokakātarāḥ /
ViPur, 5, 7, 25.2 procuśca keśavaṃ prītyā bhayakātaryagadgadam //
ViPur, 5, 7, 28.2 araṇyaṃ nātisevyaṃ ca vārihīnaṃ yathā saraḥ //
ViPur, 5, 7, 33.3 gopāṃśca trāsavidhurān vilokya stimitekṣaṇaḥ //
ViPur, 5, 7, 34.1 nandaṃ ca dīnam atyarthaṃ nyastadṛṣṭiṃ sutānane /
ViPur, 5, 7, 34.2 mūrcchākulāṃ yaśodāṃ ca kṛṣṇamāhātmyasaṃjñayā //
ViPur, 5, 7, 36.2 kartāpahartā pātā ca trailokye tvaṃ trayīmayaḥ //
ViPur, 5, 7, 37.2 cintyase tvamacintyātman samastaiścaiva yogibhiḥ //
ViPur, 5, 7, 38.2 avatīrṇo 'tra martyeṣu tavāṃśaścāhamagrajaḥ //
ViPur, 5, 7, 41.2 gopyaśca sīdataḥ kasmāttvaṃ bandhūnsamupekṣase //
ViPur, 5, 7, 44.1 ānamya cāpi hastābhyāmubhābhyāṃ madhyamaṃ phaṇam /
ViPur, 5, 7, 45.1 vraṇāḥ phaṇe 'bhavaṃścāsya kṛṣṇasyāṅghrinikuṭṭanaiḥ /
ViPur, 5, 7, 45.2 yatronnatiṃ ca kurute nanāmāsya tataḥ śiraḥ //
ViPur, 5, 7, 52.1 na yasya janmane dhātā yasya nāntāya cāntakaḥ /
ViPur, 5, 7, 52.2 sthitikartā na cānyo 'sti yasya tasmai namaḥ sadā //
ViPur, 5, 7, 54.1 striyo 'nukampyāḥ sādhūnāṃ mūḍhā dīnāśca jantavaḥ /
ViPur, 5, 7, 56.2 prītidveṣau samotkṛṣṭagocarau ca yato 'vyaya //
ViPur, 5, 7, 61.1 yasmādbrahmā ca rudraśca candrendramarudaśvinaḥ /
ViPur, 5, 7, 61.1 yasmādbrahmā ca rudraśca candrendramarudaśvinaḥ /
ViPur, 5, 7, 61.2 vasavaśca sahādityaistasya stoṣyāmi kiṃ nvaham //
ViPur, 5, 7, 64.1 brahmādyairarcyate divyairyaśca puṣpānulepanaiḥ /
ViPur, 5, 7, 66.1 viṣayebhyaḥ samāhṛtya sarvākṣāṇi ca yoginaḥ /
ViPur, 5, 7, 68.1 so 'haṃ te devadeveśa nārcanādau stutau na ca /
ViPur, 5, 7, 70.2 jātirūpasvabhāvāśca sṛjyante sṛjatā tvayā //
ViPur, 5, 7, 71.1 yathāhaṃ bhavatā sṛṣṭo jātyā rūpeṇa ceśvara /
ViPur, 5, 7, 71.2 svabhāvena ca saṃyuktastathedaṃ ceṣṭitaṃ mayā //
ViPur, 5, 7, 76.1 matpadāni ca te sarpa dṛṣṭvā mūrdhani sāgare /
ViPur, 5, 7, 81.2 saṃstūyamāno gopaiśca kṛṣṇo vrajamupāgamat //
ViPur, 5, 8, 1.2 gāḥ pālayantau ca punaḥ sahitau balakeśavau /
ViPur, 5, 8, 5.1 phalāni paśya tālānāṃ gandhāmoditadiṃśi ca /
ViPur, 5, 8, 6.3 kṛṣṇaśca pātayāmāsa bhuvi tālaphalāni vai //
ViPur, 5, 8, 8.2 jaghānorasi tābhyāṃ ca sa ca tenāpyagṛhyata //
ViPur, 5, 8, 8.2 jaghānorasi tābhyāṃ ca sa ca tenāpyagṛhyata //
ViPur, 5, 8, 11.2 kṛṣṇaścikṣepa tālāgre balabhadraśca līlayā //
ViPur, 5, 8, 12.2 daityagardabhadehaiśca maitreya śuśubhe 'dhikam //
ViPur, 5, 9, 3.1 kṣvelamānau pragāyantau vicinvantau ca pādapān /
ViPur, 5, 9, 3.2 cārayantau ca gā dūre vyāharantau ca nāmabhiḥ //
ViPur, 5, 9, 3.2 cārayantau ca gā dūre vyāharantau ca nāmabhiḥ //
ViPur, 5, 9, 8.1 tataścāndolikābhiśca niyuddhaiśca mahābalau /
ViPur, 5, 9, 8.1 tataścāndolikābhiśca niyuddhaiśca mahābalau /
ViPur, 5, 9, 8.1 tataścāndolikābhiśca niyuddhaiśca mahābalau /
ViPur, 5, 9, 13.2 gopālairaparaiścānye gopālāḥ saha pupluvuḥ //
ViPur, 5, 9, 24.2 ātmānamekaṃ tadvacca jagatyekārṇave ca yat //
ViPur, 5, 9, 24.2 ātmānamekaṃ tadvacca jagatyekārṇave ca yat //
ViPur, 5, 9, 25.1 kiṃ na vetsi yathāhaṃ ca tvaṃ caikaṃ kāraṇaṃ bhuvaḥ /
ViPur, 5, 9, 25.1 kiṃ na vetsi yathāhaṃ ca tvaṃ caikaṃ kāraṇaṃ bhuvaḥ /
ViPur, 5, 9, 26.1 nabhaḥ śiraste 'mbumayī ca mūrtiḥ pādau kṣitirvaktramananta vahniḥ /
ViPur, 5, 9, 32.1 bhavānahaṃ ca viśvātmannekameva hi kāraṇam /
ViPur, 5, 9, 35.1 muṣṭinā cāhanan mūrdhni kopasaṃraktalocanaḥ /
ViPur, 5, 9, 35.2 tena cāsya prahāreṇa bahiryāte vilocane //
ViPur, 5, 9, 36.2 nipapāta mahīpṛṣṭhe daityavaryo mamāra ca //
ViPur, 5, 9, 37.2 prahṛṣṭāstuṣṭuvurgopāḥ sādhu sādhviti cābruvan //
ViPur, 5, 10, 1.3 prāvṛḍvyatītā vikasatsarojā cābhavaccharat //
ViPur, 5, 10, 4.2 tatyajuścāmbaraṃ meghā gṛhaṃ vijñānino yathā //
ViPur, 5, 10, 5.1 śaratsūryāṃśutaptāni yayuḥ śoṣaṃ sarāṃsi ca /
ViPur, 5, 10, 8.1 śanakaiḥ śanakaistīraṃ tatyajuśca jalāśayāḥ /
ViPur, 5, 10, 14.1 nabhaso 'bdānbhuvaḥ paṅkaṃ kāluṣyaṃ cāmbhasaḥ śarat /
ViPur, 5, 10, 16.1 vimalāmbaranakṣatre kāle cābhyāgate vrajam /
ViPur, 5, 10, 18.2 prāha taṃ nandagopaśca pṛcchantamatisādaram //
ViPur, 5, 10, 19.1 meghānāṃ payasāṃ ceśo devarājaḥ śatakratuḥ /
ViPur, 5, 10, 20.1 tadvṛṣṭijanitaṃ sasyaṃ vayamanye ca dehinaḥ /
ViPur, 5, 10, 20.2 vartayāmopabhuñjānāstarpayāmaśca devatāḥ //
ViPur, 5, 10, 21.1 kṣīravatya imā gāvo vatsavatyaśca nirvṛtāḥ /
ViPur, 5, 10, 24.2 mahaiḥ sureśamarcanti vayamanye ca mānavāḥ //
ViPur, 5, 10, 26.1 na vayaṃ kṛṣikartāro vāṇijyājīvino na ca /
ViPur, 5, 10, 27.2 vidyācatuṣṭayaṃ caitadvārtāmatra śṛṇuṣva me //
ViPur, 5, 10, 28.1 kṛṣirvaṇijyā tadvacca tṛtīyaṃ paśupālanam /
ViPur, 5, 10, 30.2 saiva pūjyārcanīyā ca saiva tasyopakārikā //
ViPur, 5, 10, 31.2 iha ca pretya caivāsau tāta nāpnoti śobhanam //
ViPur, 5, 10, 31.2 iha ca pretya caivāsau tāta nāpnoti śobhanam //
ViPur, 5, 10, 32.1 kṛṣyantāḥ prathitāḥ sīmāḥ sīmāntaṃ ca punarvanam /
ViPur, 5, 10, 32.2 vanāntā girayaḥ sarve te cāsmākaṃ parā gatiḥ //
ViPur, 5, 10, 34.1 śrūyante girayaścāmī vane 'smin kāmarūpiṇaḥ /
ViPur, 5, 10, 35.1 yadā caite 'parādhyante teṣāṃ ye kānanaukasaḥ /
ViPur, 5, 10, 36.1 giriyajñastvayaṃ tasmādgoyajñaśca pravartyatām /
ViPur, 5, 10, 36.2 kimasmākaṃ mahendreṇa gāvaḥ śailāśca devatāḥ //
ViPur, 5, 10, 37.1 mantrayajñaparā viprāḥ sīrayajñāśca karṣakāḥ /
ViPur, 5, 10, 37.2 girigoyajñaśīlāśca vayam adrivanāśrayāḥ //
ViPur, 5, 10, 39.2 bhojyantāṃ tena vai viprāstathā ye cābhivāñchakāḥ //
ViPur, 5, 10, 44.2 tathā ca kṛtavantaste giriyajñaṃ vrajaukasaḥ /
ViPur, 5, 10, 45.1 dvijāṃśca bhojayāmāsuḥ śataśo 'tha sahasraśaḥ //
ViPur, 5, 10, 46.2 ṛṣabhāścāpi nardantaḥ satoyā jaladā iva //
ViPur, 5, 11, 4.1 ājīvo yaḥ parasteṣāṃ gopatvasya ca kāraṇam /
ViPur, 5, 11, 7.1 tataḥ kṣaṇena dharaṇī kakubho 'mbarameva ca /
ViPur, 5, 11, 9.2 adhaścordhvaṃ ca tiryakca jagadāpyamivābhavat //
ViPur, 5, 11, 9.2 adhaścordhvaṃ ca tiryakca jagadāpyamivābhavat //
ViPur, 5, 11, 9.2 adhaścordhvaṃ ca tiryakca jagadāpyamivābhavat //
ViPur, 5, 11, 11.2 gāvo vivatsāśca kṛtā vāripūreṇa cāparāḥ //
ViPur, 5, 11, 11.2 gāvo vivatsāśca kṛtā vāripūreṇa cāparāḥ //
ViPur, 5, 11, 12.1 vatsāśca dīnavadanāḥ pavanākampikandharāḥ /
ViPur, 5, 11, 17.1 gopāṃścāha jagannāthaḥ samutpāṭitabhūdharaḥ /
ViPur, 5, 11, 19.2 śakaṭāropitairbhāṇḍair gopyaścāsārapīḍitāḥ //
ViPur, 5, 11, 23.1 tato dhṛte mahāśaile paritrāte ca gokule /
ViPur, 5, 12, 1.2 dhṛte govardhane śaile paritrāte ca gokule /
ViPur, 5, 12, 3.1 cārayantaṃ mahāvīryaṃ gāśca gopavapurdharam /
ViPur, 5, 12, 4.1 garuḍaṃ ca dadarśoccairantardhānagataṃ dvija /
ViPur, 5, 12, 8.2 samādiṣṭā mahāmeghāstaiścaitatkadanaṃ kṛtam //
ViPur, 5, 12, 9.1 trātāstāśca tvayā gāvaḥ samutpāṭya mahāgirim /
ViPur, 5, 12, 11.1 gobhiśca coditaḥ kṛṣṇa tvatsakāśamihāgataḥ /
ViPur, 5, 12, 26.1 kṛṣṇo 'pi sahito gobhirgopālaiśca punarvrajam /
ViPur, 5, 13, 2.2 gāvaśca bhavatā trātā giridhāraṇakarmaṇā //
ViPur, 5, 13, 3.2 divyaṃ ca karma bhavataḥ kimetattāta kathyatām //
ViPur, 5, 13, 4.2 dhṛto govardhanaścāyaṃ śaṅkitāni manāṃsi naḥ //
ViPur, 5, 13, 6.2 karma cedamaśakyaṃ yatsamastaistridaśairapi //
ViPur, 5, 13, 7.1 bālatvaṃ cātivīryaṃ ca janma cāsmāsu śobhanam /
ViPur, 5, 13, 7.1 bālatvaṃ cātivīryaṃ ca janma cāsmāsu śobhanam /
ViPur, 5, 13, 7.1 bālatvaṃ cātivīryaṃ ca janma cāsmāsu śobhanam /
ViPur, 5, 13, 12.1 nāhaṃ devo na gandharvo na yakṣo na ca dānavaḥ /
ViPur, 5, 13, 18.2 dattāvadhānā kācicca tameva manasāsmarat //
ViPur, 5, 13, 19.2 yayau ca kācitpremāndhātatpārśvam avilajjitā //
ViPur, 5, 13, 24.1 gopyaśca vṛndaśaḥ kṛṣṇaceṣṭāsvāyattamūrtayaḥ /
ViPur, 5, 13, 26.1 duṣṭa kāliya tiṣṭhātra kṛṣṇo 'hamiti cāparā /
ViPur, 5, 13, 28.2 gopī bravīti caivānyā kṛṣṇalīlānukāriṇī //
ViPur, 5, 13, 32.2 padāni tasyāścaitāni ghanānyalpatanūni ca //
ViPur, 5, 13, 32.2 padāni tasyāścaitāni ghanānyalpatanūni ca //
ViPur, 5, 13, 45.2 tasyaiva rūpaṃ dhyāyantī yogārūḍheva cābabhau //
ViPur, 5, 13, 46.2 ninye 'nunayam anyāśca karasparśena mādhavaḥ //
ViPur, 5, 13, 49.1 haste pragṛhya caikaikāṃ gopikāṃ rāsamaṇḍale /
ViPur, 5, 13, 60.1 tadbhartṛṣu tathā tāsu sarvabhūteṣu ceśvaraḥ /
ViPur, 5, 13, 61.2 vāyuścātmā tathaivāsau vyāpya sarvamavasthitaḥ //
ViPur, 5, 14, 7.2 gopā gopastriyaścaiva kṛṣṇa kṛṣṇeti cukruśuḥ //
ViPur, 5, 14, 8.1 siṃhanādaṃ tataścakre talaśabdaṃ ca keśavaḥ /
ViPur, 5, 14, 8.2 tacchabdaśravaṇāccāsau dāmodaramukhaṃ yayau //
ViPur, 5, 14, 11.1 āsannaṃ caiva jagrāha grāhavanmadhusūdanaḥ /
ViPur, 5, 15, 2.2 hatāyāṃ pūtanāyāṃ ca śakaṭe parivartite //
ViPur, 5, 15, 5.2 jagarha yādavāṃścaiva kāryaṃ caitadacintayat //
ViPur, 5, 15, 5.2 jagarha yādavāṃścaiva kāryaṃ caitadacintayat //
ViPur, 5, 15, 7.1 cāṇūro 'tra mahāvīryo muṣṭikaśca mahābalaḥ /
ViPur, 5, 15, 10.1 vṛndāvanacaraṃ ghoramādekṣyāmi ca keśinam /
ViPur, 5, 15, 18.1 tau hatvā vasudevaṃ ca nandagopaṃ ca durmatim /
ViPur, 5, 15, 18.1 tau hatvā vasudevaṃ ca nandagopaṃ ca durmatim /
ViPur, 5, 15, 18.2 haniṣye pitaraṃ cemamugrasenaṃ ca durmatim //
ViPur, 5, 15, 18.2 haniṣye pitaraṃ cemamugrasenaṃ ca durmatim //
ViPur, 5, 15, 19.2 vittaṃ cāpahariṣyāmi duṣṭānāṃ madvadhaiṣiṇām //
ViPur, 5, 15, 20.1 tvām ṛte yādavāścaite duṣṭā dānapate mayi /
ViPur, 5, 15, 20.2 eteṣāṃ ca vadhāyāhaṃ yatiṣye 'nukramāttataḥ //
ViPur, 5, 15, 22.1 yathā ca māhiṣaṃ sarpirdadhi cāpyupahārya vai /
ViPur, 5, 15, 22.1 yathā ca māhiṣaṃ sarpirdadhi cāpyupahārya vai /
ViPur, 5, 15, 24.1 tathetyuktvā ca rājānaṃ ratham āruhya śobhanam /
ViPur, 5, 16, 1.2 keśī cāpi balodagraḥ kaṃsadūtapracoditaḥ /
ViPur, 5, 16, 3.2 gopyaśca bhayasaṃvignā govindaṃ śaraṇaṃ yayuḥ //
ViPur, 5, 16, 13.2 svedārdragātraḥ śrāntaśca niryatnaḥ so 'bhavattataḥ //
ViPur, 5, 16, 17.1 tato gopyaśca gopāśca hate keśini vismitāḥ /
ViPur, 5, 16, 17.1 tato gopyaśca gopāśca hate keśini vismitāḥ /
ViPur, 5, 16, 22.1 turagasyāsya śakro 'pi kṛṣṇa devāśca bibhyati /
ViPur, 5, 16, 27.2 tvayā sabhājitaścāhaṃ svasti te 'stu vrajāmyaham //
ViPur, 5, 17, 2.1 cintayāmāsa cākrūro nāsti dhanyataro mayā /
ViPur, 5, 17, 3.1 adya me saphalaṃ janma suprabhātā ca me niśā /
ViPur, 5, 17, 5.1 nirjagmuśca yato vedā vedāṅgānyakhilāni ca /
ViPur, 5, 17, 5.1 nirjagmuśca yato vedā vedāṅgānyakhilāni ca /
ViPur, 5, 17, 11.1 sāmprataṃ ca jagatsvāmī kāryamātmahṛdi sthitam /
ViPur, 5, 17, 15.1 yajvibhir yajñapuruṣo vāsudevaśca sātvataiḥ /
ViPur, 5, 17, 23.2 tasyānu balabhadraṃ ca dadarśa yadunandanaḥ //
ViPur, 5, 18, 2.2 saṃspṛśyākṛṣya ca prītyā sugāḍhaṃ pariṣasvaje //
ViPur, 5, 18, 5.2 yathā ca devakī devī dānavena durātmanā //
ViPur, 5, 18, 6.1 ugrasene yathā kaṃsaḥ sudurātmā ca vartate /
ViPur, 5, 18, 6.2 yaṃ caivārthaṃ samuddiśya sa kaṃsena visarjitaḥ //
ViPur, 5, 18, 8.1 kariṣye ca mahābhāga yadatraupayikaṃ matam /
ViPur, 5, 18, 9.1 ahaṃ rāmaśca mathurāṃ śvo yāsyāvaḥ samaṃ tvayā /
ViPur, 5, 18, 9.2 gopavṛddhāśca yāsyanti hyādāyopāyanaṃ bahu //
ViPur, 5, 18, 11.3 suṣvāpa balabhadraśca nandagopagṛhe tataḥ //
ViPur, 5, 18, 13.2 niśaśvāsātiduḥkhārtaḥ prāha cedaṃ parasparam //
ViPur, 5, 18, 17.2 nāgarīṇāmatīvaitatkaṭākṣekṣitameva ca //
ViPur, 5, 18, 45.1 dadarśa tatra caivobhau rathasyoparyadhiṣṭhitau /
ViPur, 5, 18, 46.1 nimagnaśca punastoye sa dadarśa tathaiva tau /
ViPur, 5, 18, 50.1 bhūtātmā cendriyātmā ca pradhānātmā tathā bhavān /
ViPur, 5, 18, 50.1 bhūtātmā cendriyātmā ca pradhānātmā tathā bhavān /
ViPur, 5, 18, 50.2 ātmā ca paramātmā ca tvamekaḥ pañcadhā sthitaḥ //
ViPur, 5, 18, 50.2 ātmā ca paramātmā ca tvamekaḥ pañcadhā sthitaḥ //
ViPur, 5, 18, 57.1 viśvaṃ bhavānsṛjati sūryagabhastirūpo viśvaṃ ca te guṇamayo 'yamaja prapañcaḥ /
ViPur, 5, 19, 4.1 rāmakṛṣṇau ca dadṛśe yathāpūrvaṃ rathe sthitau /
ViPur, 5, 19, 4.2 vismitākṣastadākrūrastaṃ ca kṛṣṇo 'bhyabhāṣata //
ViPur, 5, 19, 9.2 samprāptaścātisāyāhne so 'krūro mathurāṃ purīm //
ViPur, 5, 19, 10.1 vilokya mathurāṃ rāmaṃ rāmaṃ cāha sa yādavaḥ /
ViPur, 5, 19, 12.3 praviṣṭau rāmakṛṣṇau ca rājamārgamupāgatau //
ViPur, 5, 19, 13.1 strībhirnaraiśca sānandaṃ locanairabhivīkṣitau /
ViPur, 5, 19, 17.1 hatvādāya ca vastrāṇi pītanīlāmbarau tataḥ /
ViPur, 5, 19, 23.2 dadau puṣpāṇi cārūṇi gandhavantyamalāni ca //
ViPur, 5, 19, 25.1 balahānirna te saumya dhanahānistathaiva ca /
ViPur, 5, 19, 25.2 yāvaddināni tāvacca na naśiṣyati saṃtatiḥ //
ViPur, 5, 19, 26.1 bhuktvā ca bhogānvipulāṃstvamante matprasādajam /
ViPur, 5, 19, 27.1 dharme manaśca te bhadra sarvakālaṃ bhaviṣyati /
ViPur, 5, 20, 7.3 anulepanaṃ ca dadau gātrayogyamathobhayoḥ //
ViPur, 5, 20, 10.1 cakarṣa padbhyāṃ ca tadā ṛjutvaṃ keśavo 'nayat /
ViPur, 5, 20, 12.2 visasarja jahāsoccai rāmasyālokya cānanam //
ViPur, 5, 20, 13.1 bhakticchedānuliptāṅgau nīlapītāmbarau ca tau /
ViPur, 5, 20, 21.1 ityādiśya sa tau mallau tataścāhūya hastipam /
ViPur, 5, 20, 23.1 tamapyājñāpya dṛṣṭvā ca mañcānsarvānupākṛtān /
ViPur, 5, 20, 24.2 rājamañceṣu cārūḍhāḥ saha bhṛtyairmahībhṛtaḥ //
ViPur, 5, 20, 25.1 mallaprāśnikavargaśca raṅgamadhyasamīpataḥ /
ViPur, 5, 20, 26.1 antaḥpurāṇāṃ mañcāśca tathānye parikalpitāḥ /
ViPur, 5, 20, 26.2 anye ca vāramukhyānāmanye nāgarayoṣitām //
ViPur, 5, 20, 27.2 akrūravasudevau ca mañcaprānte vyavasthitau //
ViPur, 5, 20, 29.1 vādyamāneṣu tūryeṣu cāṇūre cātivalgati /
ViPur, 5, 20, 33.2 kṣiptaṃ tu śakaṭaṃ yena bhagnau ca yamalārjunau //
ViPur, 5, 20, 36.1 ayaṃ cāsya mahābāhurbalabhadro 'grajo 'grataḥ /
ViPur, 5, 20, 39.1 ityevaṃ varṇite paurai rāme kṛṣṇe ca tatkṣaṇāt /
ViPur, 5, 20, 41.2 nāgarastrīsamūhaśca draṣṭuṃ na virarāma tam //
ViPur, 5, 20, 44.2 vipakṣakṣapaṇaṃ vakṣo bhujayugmaṃ ca bhāmini //
ViPur, 5, 20, 52.1 balabhadro 'pi cāsphoṭya vavalga lalitaṃ yadā /
ViPur, 5, 20, 54.2 kṣepaṇairmuṣṭibhiścaiva kīlavajranipātanaiḥ //
ViPur, 5, 20, 55.1 pādoddhūtaiḥ pramṛṣṭaiśca tayoryuddhamabhūnmahat //
ViPur, 5, 20, 57.1 yāvadyāvacca cāṇūro yuyudhe hariṇā saha /
ViPur, 5, 20, 59.1 balakṣayaṃ vivṛddhiṃ ca dṛṣṭvā cāṇūrakṛṣṇayoḥ /
ViPur, 5, 20, 72.1 valganti gopāḥ kṛṣṇena ye ceme sahitāḥ puraḥ /
ViPur, 5, 20, 72.2 gāvo hriyantām eteṣāṃ yaccāsti vasu kiṃcana //
ViPur, 5, 20, 74.2 kaṃsaṃ sa pātayāmāsa tasyopari papāta ca //
ViPur, 5, 20, 80.2 devakyāśca mahābāhurbaladevasahāyavān //
ViPur, 5, 20, 81.1 utthāpya vasudevastaṃ devakī ca janārdanam /
ViPur, 5, 20, 82.3 tathāvayoḥ prasādena kṛtoddhāraśca keśava //
ViPur, 5, 20, 85.2 tvameva yajño yaṣṭā ca yajñānāṃ parameśvaraḥ //
ViPur, 5, 20, 86.2 devakyāścātmajaprītyā tadatyantaviḍambanā //
ViPur, 5, 21, 2.2 bhavantau kaṃsabhītena dṛṣṭau saṃkarṣaṇena ca //
ViPur, 5, 21, 4.1 gurudevadvijātīnāṃ mātāpitrośca pūjanam /
ViPur, 5, 21, 7.2 vilepurmātaraścāsya duḥkhaśokapariplutāḥ //
ViPur, 5, 21, 10.2 cakāra pretakāryāṇi ye cānye tatra ghātitāḥ //
ViPur, 5, 21, 11.1 kṛtaurdhvadaihikaṃ cainaṃ siṃhāsanagataṃ hariḥ /
ViPur, 5, 21, 13.2 ityuktvā so 'smaradvāyumājagāma ca tatkṣaṇāt /
ViPur, 5, 21, 13.3 uvāca cainaṃ bhagavānkeśavaḥ kāryamānuṣaḥ //
ViPur, 5, 21, 17.1 vāyunā cāhṛtāṃ divyāṃ sabhāṃ te yadupuṃgavāḥ /
ViPur, 5, 21, 23.1 astragrāmamaśeṣaṃ ca proktamātramavāpya tau /
ViPur, 5, 21, 27.2 ityukto 'ntarjalaṃ gatvā hatvā pañcajanaṃ ca tam /
ViPur, 5, 21, 28.2 devānāṃ vavṛdhe tejo yātyadharmaśca saṃkṣayam //
ViPur, 5, 21, 29.2 baladevaśca balavāñjitvā vaivasvataṃ yamam //
ViPur, 5, 21, 30.2 pitre pradattavānkṛṣṇo balaśca balināṃ varaḥ //
ViPur, 5, 21, 31.1 mathurāṃ ca punaḥ prāptāvugrasenena pālitām /
ViPur, 5, 22, 1.3 astiṃ prāptiṃ ca maitreya tayorbhartṛhaṇaṃ harim //
ViPur, 5, 22, 5.1 tato rāmaśca kṛṣṇaśca cakrāte matimuttamām /
ViPur, 5, 22, 5.1 tato rāmaśca kṛṣṇaśca cakrāte matimuttamām /
ViPur, 5, 22, 6.1 anantaraṃ hareḥ śārṅgaṃ tūṇau cākṣayasāyakau /
ViPur, 5, 22, 7.1 halaṃ ca balabhadrasya gaganādāgataṃ jvalat /
ViPur, 5, 22, 10.2 jitaśca rāmakṛṣṇābhyāmapakrānto dvijottama //
ViPur, 5, 22, 11.1 daśa cāṣṭau ca saṃgrāmānevamatyantadurmadaḥ /
ViPur, 5, 22, 11.1 daśa cāṣṭau ca saṃgrāmānevamatyantadurmadaḥ /
ViPur, 5, 22, 15.1 manasaiva jagatsṛṣṭiṃ saṃhāraṃ ca karoti yaḥ /
ViPur, 5, 22, 17.1 sāma copapradānaṃ ca tathā bhedaṃ pradarśayan /
ViPur, 5, 22, 17.1 sāma copapradānaṃ ca tathā bhedaṃ pradarśayan /
ViPur, 5, 22, 17.2 karoti daṇḍapātaṃ ca kvacideva palāyanam //
ViPur, 5, 23, 3.2 dadau varaṃ ca tuṣṭo 'smai varṣe dvādaśame haraḥ //
ViPur, 5, 23, 4.1 sabhājayāmāsa ca taṃ yavaneśo hyanātmajaḥ /
ViPur, 5, 23, 4.2 tadyoṣitsaṃgamāccāsya putro 'bhūdalisaṃnibhaḥ //
ViPur, 5, 23, 8.1 prayayau cāvyavacchinnaṃ chinnayāno dine dine /
ViPur, 5, 23, 15.2 āsanne kālayavane mathurāṃ ca svayaṃ yayau //
ViPur, 5, 23, 20.1 dṛṣṭamātraśca tenāsau jajvāla yavano 'gninā /
ViPur, 5, 23, 20.2 tatkrodhajena maitreya bhasmībhūtaśca tatkṣaṇāt //
ViPur, 5, 23, 22.1 proktaśca devaiḥ saṃsuptaṃ yastvāmutthāpayiṣyati /
ViPur, 5, 23, 23.1 evaṃ dagdhvā sa taṃ pāpaṃ dṛṣṭvā ca madhusūdanam /
ViPur, 5, 23, 28.3 vākyaṃ namati caivorvī yuṣmatpādaprapīḍitā //
ViPur, 5, 23, 31.1 tvaṃ payonidhayaḥ śailāḥ saritastvaṃ vanāni ca /
ViPur, 5, 23, 32.2 puṃsaḥ parataraṃ yacca vyāpyajanmavikalpavat //
ViPur, 5, 23, 34.2 siddhāścāpsarasastvatto manuṣyāḥ paśavaḥ khagāḥ //
ViPur, 5, 23, 35.2 yacca bhūtaṃ bhaviṣyacca kiṃcidatra carācaram //
ViPur, 5, 23, 35.2 yacca bhūtaṃ bhaviṣyacca kiṃcidatra carācaram //
ViPur, 5, 23, 38.2 mayā nātha gṛhītāni tāni tāpāya cābhavan //
ViPur, 5, 23, 39.2 bhāryā bhṛtyajano ye ca śabdādyā viṣayāḥ prabho //
ViPur, 5, 24, 7.1 ānīya cograsenāya dvāravatyāṃ nyavedayat /
ViPur, 5, 24, 7.2 parābhibhavaniḥśaṅkaṃ babhūva ca yadoḥ kulam //
ViPur, 5, 24, 9.1 tato gopāṃśca gopīśca yathāpūrvamamitrajit /
ViPur, 5, 24, 9.1 tato gopāṃśca gopīśca yathāpūrvamamitrajit /
ViPur, 5, 24, 10.1 kaiścāpi sampariṣvaktaḥ kāṃścicca pariṣasvaje /
ViPur, 5, 24, 10.1 kaiścāpi sampariṣvaktaḥ kāṃścicca pariṣasvaje /
ViPur, 5, 24, 11.2 gopyaśca premakupitāḥ procuḥ serṣyamathāparāḥ //
ViPur, 5, 24, 16.1 pitā mātā tathā bhrātā bhartā bandhujanaśca kim /
ViPur, 5, 24, 19.2 āmantritaḥ sa kṛṣṇeti punardāmodareti ca /
ViPur, 5, 24, 21.1 gopaiśca pūrvavad rāmaḥ parihāsamanoramāḥ /
ViPur, 5, 24, 21.2 kathāścakāra reme ca saha tairvrajabhūmiṣu //
ViPur, 5, 25, 7.1 papau ca gopagopībhiḥ samaveto mudānvitaḥ /
ViPur, 5, 25, 15.2 avataṃsotpalaṃ cāru gṛhītvaikaṃ ca kuṇḍalam //
ViPur, 5, 25, 16.1 varuṇaprahitāṃ cāsmai mālāmamlānapaṅkajām /
ViPur, 5, 25, 18.2 māsadvayena yātaśca punaḥ sa dvārakāṃ purīm //
ViPur, 5, 26, 1.3 rukmī tasyābhavatputro rukmiṇī ca varāṅganā //
ViPur, 5, 26, 2.1 rukmiṇīṃ cakame kṛṣṇaḥ sā ca taṃ cāruhāsinī /
ViPur, 5, 26, 2.2 na dadau yācate caināṃ rukmī dveṣeṇa cakriṇe //
ViPur, 5, 26, 3.1 dadau ca śiśupālāya jarāsaṃdhapracoditaḥ /
ViPur, 5, 26, 7.1 tataśca pauṇḍrakaḥ śrīmāndantavakro vidūrathaḥ /
ViPur, 5, 26, 7.2 śiśupālajarāsaṃdhaśālvādyāśca mahībhṛtaḥ //
ViPur, 5, 26, 8.2 nirjitāśca samāgamya rāmādyairyadupuṃgavaiḥ //
ViPur, 5, 26, 9.2 kṛtvā pratijñāṃ rukmī ca hantuṃ kṛṣṇamabhidrutaḥ //
ViPur, 5, 26, 10.2 nirjitaḥ pātitaścorvyāṃ līlayaiva sa cakriṇā //
ViPur, 5, 26, 12.2 jahāra śambaro yaṃ vai yo jaghāna ca śambaram //
ViPur, 5, 27, 1.3 śaṃbaraśca mahāvīryaḥ pradyumnena kathaṃ hataḥ //
ViPur, 5, 27, 3.1 hṛtvā cikṣepa caivainaṃ grāhogre lavaṇārṇave /
ViPur, 5, 27, 4.1 patitaṃ tatra caivaiko matsyo jagrāha bālakam /
ViPur, 5, 27, 4.2 na mamāra ca tasyāpi jaṭharānaladīpitaḥ //
ViPur, 5, 27, 5.1 matsyabandhaiśca matsyo 'sau matsyairanyaiḥ saha dvija /
ViPur, 5, 27, 13.1 māyāvatī dadau cāsmai māyāḥ sarvā mahātmane /
ViPur, 5, 27, 15.1 sā cāsmai kathayāmāsa na putrastvaṃ mameti vai /
ViPur, 5, 27, 17.3 krodhākulīkṛtamanā yuyudhe ca mahābalaḥ //
ViPur, 5, 27, 19.2 utpatya ca tayā sārdhamājagāma piturgṛham //
ViPur, 5, 27, 21.1 rukmiṇī cāvadatpremṇā sāsradṛṣṭiraninditā /
ViPur, 5, 27, 30.2 nagarī ca samastā sā sādhu sādhvityabhāṣata //
ViPur, 5, 28, 1.2 cārudeṣṇaṃ sudeṣṇaṃ ca cārudehaṃ ca vīryavān /
ViPur, 5, 28, 1.2 cārudeṣṇaṃ sudeṣṇaṃ ca cārudehaṃ ca vīryavān /
ViPur, 5, 28, 1.3 suṣeṇaṃ cāruguptaṃ ca bhadracāruṃ tathā param //
ViPur, 5, 28, 2.1 cāruvindaṃ sucāruṃ ca cāruṃ ca balināṃ varam /
ViPur, 5, 28, 2.1 cāruvindaṃ sucāruṃ ca cāruṃ ca balināṃ varam /
ViPur, 5, 28, 3.1 anyāśca bhāryāḥ kṛṣṇasya babhūvuḥ sapta śobhanāḥ /
ViPur, 5, 28, 3.2 kālindī mitravindā ca satyā nāgnajitī tathā //
ViPur, 5, 28, 4.1 devī jāmbavatī cāpi rohiṇī kāmarūpiṇī /
ViPur, 5, 28, 4.2 madrarājasutā cānyā suśīlā śīlamaṇḍanā //
ViPur, 5, 28, 6.2 svayaṃvarasthāṃ jagrāha sā ca taṃ tanayaṃ hareḥ //
ViPur, 5, 28, 12.3 sabhāyāṃ saha rāmeṇa cakre dyūtaṃ ca vai tadā //
ViPur, 5, 28, 13.2 dvitīye 'pi paṇe cānyatsahasraṃ rukmiṇā jitaḥ //
ViPur, 5, 28, 15.2 dantānvidarśayanmūḍho rukmī cāha madoddhataḥ //
ViPur, 5, 28, 17.2 rukmiṇaṃ cāpi durvākyaṃ kopaṃ cakre halāyudhaḥ //
ViPur, 5, 28, 18.2 glahaṃ jagrāha rukmī ca tadarthe 'kṣānapātayat //
ViPur, 5, 28, 24.1 kaliṅgarājaṃ cādāya visphurantaṃ balādbalaḥ /
ViPur, 5, 28, 25.1 ākṛṣya ca mahāstambhaṃ jātarūpamayaṃ balaḥ /
ViPur, 5, 29, 9.1 devasiddhāsurādīnāṃ nṛpāṇāṃ ca janārdana /
ViPur, 5, 29, 17.2 tato guruḥ samuttasthau taṃ jaghāna ca keśavaḥ //
ViPur, 5, 29, 22.2 upatasthe jagannāthaṃ vākyaṃ cedamathābravīt //
ViPur, 5, 29, 24.2 gṛhāṇa kuṇḍale ceme pālayāsya ca saṃtatim //
ViPur, 5, 29, 24.2 gṛhāṇa kuṇḍale ceme pālayāsya ca saṃtatim //
ViPur, 5, 29, 26.1 tvaṃ kartā ca vikartā ca saṃhartā prabhavo 'pyayaḥ /
ViPur, 5, 29, 26.1 tvaṃ kartā ca vikartā ca saṃhartā prabhavo 'pyayaḥ /
ViPur, 5, 29, 27.1 vyāpī vyāpyaḥ kriyā kartā kāryaṃ ca bhagavānyadā /
ViPur, 5, 29, 28.1 paramātmā tvamātmā ca bhūtātmā cāvyayo bhavān /
ViPur, 5, 29, 28.1 paramātmā tvamātmā ca bhūtātmā cāvyayo bhavān /
ViPur, 5, 29, 30.2 tatheti coktvā dharaṇīṃ bhagavānbhūtabhāvanaḥ /
ViPur, 5, 29, 32.1 caturdaṃṣṭrāngajāṃścogrān ṣaṭsahasrānsa dṛṣṭavān /
ViPur, 5, 29, 33.1 kanyāstāś ca tathā nāgāṃstāṃścāśvāndvārakāṃ purīm /
ViPur, 5, 29, 33.1 kanyāstāś ca tathā nāgāṃstāṃścāśvāndvārakāṃ purīm /
ViPur, 5, 29, 35.1 āruhya ca svayaṃ kṛṣṇaḥ satyabhāmāsahāyavān /
ViPur, 5, 30, 1.3 sabhāryaṃ ca hṛṣīkeśaṃ līlayaiva vahanyayau //
ViPur, 5, 30, 4.2 dadau narakanāśaṃ ca śaśaṃsāsyai janārdanaḥ //
ViPur, 5, 30, 9.1 saṃdhyā rātriraho bhūmirgaganaṃ vāyurambu ca /
ViPur, 5, 30, 11.2 kūṣmāṇḍāśca piśācāśca gandharvā manujāstathā //
ViPur, 5, 30, 11.2 kūṣmāṇḍāśca piśācāśca gandharvā manujāstathā //
ViPur, 5, 30, 12.1 paśavo mṛgāḥ pataṃgāśca tathaiva ca sarīsṛpāḥ /
ViPur, 5, 30, 12.1 paśavo mṛgāḥ pataṃgāśca tathaiva ca sarīsṛpāḥ /
ViPur, 5, 30, 13.1 sthūlā madhyāstathā sūkṣmāḥ sūkṣmātsūkṣmatarāśca ye /
ViPur, 5, 30, 19.1 mayā tvaṃ putrakāminyā vairipakṣakṣayāya ca /
ViPur, 5, 30, 27.2 matprasādānna te subhru jarā vairūpyameva ca /
ViPur, 5, 30, 30.1 dadarśa ca sugandhāḍhyaṃ mañjarīpuṣpadhāriṇam /
ViPur, 5, 30, 34.1 na me jāmbavatī tādṛgabhīṣṭā na ca rukmiṇī /
ViPur, 5, 30, 41.2 vajrodyatakaraṃ śakramanuyāsyanti cāmarāḥ //
ViPur, 5, 30, 47.1 kathyatāṃ ca drutaṃ gatvā paulomyā vacanaṃ mama /
ViPur, 5, 30, 50.3 śacī cotsāhayāmāsa tridaśādhipatiṃ patim //
ViPur, 5, 30, 54.2 mumoca ca śaravrātaṃ sahasrāyutasaṃmitam //
ViPur, 5, 30, 55.1 tato diśo nabhaścaiva dṛṣṭvā śaraśatācitam /
ViPur, 5, 30, 56.1 ekaikaṃ śastram astraṃ ca devairmuktaṃ sahasradhā /
ViPur, 5, 30, 59.1 śibikāṃ ca dhaneśasya cakreṇa tilaśo vibhuḥ /
ViPur, 5, 30, 59.2 cakāra śaurirarkaṃ ca dṛṣṭidṛṣṭaṃ hataujasam //
ViPur, 5, 30, 61.1 sādhyā viśve ca maruto gandharvāścaiva sāyakaiḥ /
ViPur, 5, 30, 61.1 sādhyā viśve ca maruto gandharvāścaiva sāyakaiḥ /
ViPur, 5, 30, 62.2 bhakṣayaṃstāḍayandevāndārayaṃśca cacāra vai //
ViPur, 5, 30, 64.2 devaiḥ samastairyuyudhe śakreṇa ca janārdanaḥ //
ViPur, 5, 30, 65.1 chinneṣvaśeṣabāṇeṣu śastreṣvastreṣu ca tvaran /
ViPur, 5, 30, 67.2 na mumoca tathā cakraṃ śakraṃ tiṣṭheti cābravīt //
ViPur, 5, 30, 75.3 prāha caināmalaṃ caṇḍi sakhi khedātivistaraiḥ //
ViPur, 5, 30, 76.1 na cāpi sargasaṃhārasthitikartākhilasya yaḥ /
ViPur, 5, 30, 77.1 yasmiñjagatsakalametad anādimadhye yasmādyataśca na bhaviṣyati sarvabhūtāt /
ViPur, 5, 31, 3.1 pārijātataruścāyaṃ nīyatāmucitāspadam /
ViPur, 5, 31, 4.1 vajraṃ cedaṃ gṛhāṇa tvaṃ yadgrastaṃ prahitaṃ tvayā /
ViPur, 5, 31, 8.2 tathetyuktvā ca devendramājagāma bhuvaṃ hariḥ /
ViPur, 5, 31, 13.2 striyaśca kṛṣṇo jagrāha narakasya parigrahān //
ViPur, 5, 31, 18.1 niśāsu ca jagatsraṣṭā tāsāṃ geheṣu keśavaḥ /
ViPur, 5, 32, 1.3 bhānuṃ bhaimarikaṃ caiva satyabhāmā vyajāyata //
ViPur, 5, 32, 2.2 babhūvurjāmbavatyāṃ ca sāmbādyā bāhuśālinaḥ //
ViPur, 5, 32, 3.2 saṃgrāmajitpradhānāstu śaibyāyāścābhavansutāḥ //
ViPur, 5, 32, 4.1 vṛkādyāśca sutā mādryāṃ gātravatpramukhānsutān /
ViPur, 5, 32, 4.2 avāpa lakṣmaṇā putrāḥ kālindyāśca śrutādayaḥ //
ViPur, 5, 32, 5.1 anyāsāṃ caiva bhāryāṇāṃ samutpannāni cakriṇaḥ /
ViPur, 5, 32, 9.3 kathaṃ kṣayaṃ ca bāṇasya bāhūnāṃ kṛtavānhariḥ //
ViPur, 5, 32, 15.3 tathaivābhibhavaṃ cakre rāgaṃ cakre ca tatra sā //
ViPur, 5, 32, 17.1 bāṇasya mantrī kumbhāṇḍaḥ citralekhā ca tatsutā /
ViPur, 5, 32, 17.2 tasyāḥ sakhyabhavatsā ca prāha ko 'yaṃ tvayocyate //
ViPur, 5, 32, 20.2 tataḥ paṭe surān daityāngandharvāṃśca pradhānataḥ /
ViPur, 5, 32, 20.3 manuṣyāṃścābhilikhyāsyai citralekhā vyadarśayat //
ViPur, 5, 33, 4.3 bhagnaṃ ca dhvajamālokya hṛṣṭo harṣāntaraṃ yayau //
ViPur, 5, 33, 18.1 tataśca kṣāntameveti proktvā taṃ vaiṣṇavaṃ jvaram /
ViPur, 5, 33, 19.2 vijvarāste bhaviṣyantītyuktvā cainaṃ yayau jvaraḥ //
ViPur, 5, 33, 21.2 yuyudhe śaṃkaraścaiva kārtikeyaśca śauriṇā //
ViPur, 5, 33, 21.2 yuyudhe śaṃkaraścaiva kārtikeyaśca śauriṇā //
ViPur, 5, 33, 24.2 tataḥ praṇeśurdaiteyāḥ pramathāśca samantataḥ //
ViPur, 5, 33, 26.1 garuḍakṣatavāhaśca pradyumnāstranipīḍitaḥ /
ViPur, 5, 33, 26.2 kṛṣṇahuṃkāranirdhūtaśaktiścāpayayau guhaḥ //
ViPur, 5, 33, 27.2 nīte pramathasainye ca saṃkṣayaṃ śārṅgadhanvanā //
ViPur, 5, 33, 29.2 vivyādha bāṇaiḥ prabhraśya dharmataścāpalāyata //
ViPur, 5, 33, 30.2 balaṃ balena dadṛśe bāṇo bāṇaiśca cakriṇā //
ViPur, 5, 33, 34.1 chidyamāneṣvaśeṣeṣu śareṣvastre ca sīdati /
ViPur, 5, 33, 48.1 yo 'haṃ sa tvaṃ jagaccedaṃ sadevāsuramānuṣam /
ViPur, 5, 34, 1.3 jigāya śakraṃ śarvaṃ ca sarvāndevāṃśca līlayā //
ViPur, 5, 34, 1.3 jigāya śakraṃ śarvaṃ ca sarvāndevāṃśca līlayā //
ViPur, 5, 34, 2.1 yaccānyadakarotkarma divyaceṣṭāvidhānakṛt /
ViPur, 5, 34, 6.1 dūtaṃ ca preṣayāmāsa kṛṣṇāya sumahātmane /
ViPur, 5, 34, 6.2 tyaktvā cakrādikaṃ cihnaṃ madīyaṃ nāma cātmanaḥ //
ViPur, 5, 34, 9.1 vācyaśca pauṇḍrako gatvā tvayā dūta vaco mama /
ViPur, 5, 34, 11.1 ājñāpūrvaṃ ca yadidamāgaccheti tvayoditam /
ViPur, 5, 34, 15.1 tato balena mahatā kāśirājabalena ca /
ViPur, 5, 34, 17.1 sragdharaṃ dhṛtaśārṅgaṃ ca suparṇaracitadhvajam /
ViPur, 5, 34, 17.2 vakṣaḥsthale kṛtaṃ cāsya śrīvatsaṃ dadṛśe hariḥ //
ViPur, 5, 34, 19.1 yuyudhe ca balenāsya hastyaśvabalinā dvija /
ViPur, 5, 34, 20.2 gadācakranipātaiśca sūdayāmāsa tadbalam //
ViPur, 5, 34, 21.1 kāśirājabalaṃ caiva kṣayaṃ nītvā janārdanaḥ /
ViPur, 5, 34, 24.3 pothito gadayā bhagno garutmāṃśca garutmatā //
ViPur, 5, 34, 27.1 hatvā ca pauṇḍrakaṃ śauriḥ kāśirājaṃ ca sānugam /
ViPur, 5, 34, 27.1 hatvā ca pauṇḍrakaṃ śauriḥ kāśirājaṃ ca sānugam /
ViPur, 5, 35, 5.2 bhīṣmadroṇādayaścainaṃ babandhuryudhi nirjitam //
ViPur, 5, 35, 6.2 maitreya cakruścakruśca tānnihantuṃ mahodyamam //
ViPur, 5, 35, 8.2 bāhyopavanamadhye 'bhūnna viveśa ca tatpuram //
ViPur, 5, 35, 9.2 gāmarghyamudakaṃ caiva rāmāya pratyavedayan //
ViPur, 5, 35, 11.2 karṇaduryodhanādyāśca cukrudhurdvijasattama //
ViPur, 5, 35, 12.1 ūcuśca kupitāḥ sarve bāhlikādyāśca kauravāḥ /
ViPur, 5, 35, 12.1 ūcuśca kupitāḥ sarve bāhlikādyāśca kauravāḥ /
ViPur, 5, 35, 20.1 mattaḥ kopena cāghūrṇastato 'dhikṣepajanmanā /
ViPur, 5, 35, 22.1 uvāca cātitāmrākṣo bhṛkuṭīkuṭilānanaḥ //
ViPur, 5, 35, 27.2 duḥśāsanādīnbhūriṃ ca bhūriśravasam eva ca //
ViPur, 5, 35, 27.2 duḥśāsanādīnbhūriṃ ca bhūriśravasam eva ca //
ViPur, 5, 35, 28.2 yamajau kauravāṃścānyānhatvā sāśvarathadvipān //
ViPur, 5, 36, 5.2 bibheda sādhumaryādāṃ kṣayaṃ cakre ca dehinām //
ViPur, 5, 36, 6.1 dadāha capalo deśānpuragrāmāntarāṇi ca /
ViPur, 5, 36, 6.2 kvacicca parvatākṣepairgrāmādīnsamacūrṇayat //
ViPur, 5, 36, 7.2 punaścārṇavamadhyasthaḥ kṣobhayāmāsa sāgaram //
ViPur, 5, 36, 8.1 tena vikṣobhitaścābdhirudvelo dvija jāyate /
ViPur, 5, 36, 11.2 revatī ca mahābhāgā tathaivānyā varastriyaḥ //
ViPur, 5, 36, 13.2 musalaṃ ca cakārāsya saṃmukhaṃ saviḍambanam //
ViPur, 5, 36, 14.2 pānapūrṇāṃśca karakāñ cikṣepāhatya vai padā //
ViPur, 5, 36, 17.1 cikṣepa ca sa tāṃ kṣiptāṃ musalena sahasradhā /
ViPur, 5, 36, 18.1 āpatanmusalaṃ cāsau samullaṅghya plavaṃgamaḥ /
ViPur, 5, 37, 2.1 kṣiteśca bhāraṃ bhagavānphālgunena samaṃ vibhuḥ /
ViPur, 5, 37, 5.3 kathaṃ ca mānuṣaṃ dehamutsasarja janārdanaḥ //
ViPur, 5, 37, 6.2 viśvāmitrastathā kaṇvo nāradaśca mahāmuniḥ /
ViPur, 5, 37, 10.2 ugrasenāya musalaṃ jajñe sāmbasya codarāt //
ViPur, 5, 37, 11.2 jajñe sa cairakāścūrṇaḥ prakṣiptastairmahodadhau //
ViPur, 5, 37, 15.1 devaiśca prahito dūtaḥ praṇipatyāha keśavam /
ViPur, 5, 37, 20.1 devairvijñāpyate cedaṃ athātraiva ratistava /
ViPur, 5, 37, 34.1 dvārakāṃ ca mayā tyaktāṃ samudraḥ plāvayiṣyati //
ViPur, 5, 37, 39.1 kṣīṇaśastrāśca jagṛhuḥ pratyāsannāmathairakām //
ViPur, 5, 37, 41.2 aniruddhādayaścānye pṛthurvipṛthureva ca //
ViPur, 5, 37, 41.2 aniruddhādayaścānye pṛthurvipṛthureva ca //
ViPur, 5, 37, 42.1 cāruvarmā cārukaśca tathākrūrādayo dvija /
ViPur, 5, 37, 43.1 nivārayāmāsa hariryādavāṃste ca keśavam /
ViPur, 5, 37, 45.2 jaghnuśca sahasābhyetya tathānye vai parasparam //
ViPur, 5, 37, 46.1 tataścārṇavamadhyena jaitro 'sau cakriṇo rathaḥ /
ViPur, 5, 37, 47.1 cakraṃ tathā gadā śārṅgatūṇī śaṅkho 'sireva ca /
ViPur, 5, 37, 48.2 ṛte kṛṣṇaṃ mahābāhuṃ dārukaṃ ca mahāmune //
ViPur, 5, 37, 49.2 dadṛśāte mukhāccāsya niṣkrāmantaṃ mahoragam //
ViPur, 5, 37, 51.2 praviveśa ca tattoyaṃ pūjitaḥ pannagottamaiḥ //
ViPur, 5, 37, 54.1 vācyaśca dvārakāvāsī janaḥ sarvastathāhukaḥ /
ViPur, 5, 37, 57.1 gatvā ca brūhi kaunteyamarjunaṃ vacanānmama /
ViPur, 5, 37, 58.2 gṛhītvā yātu vajraśca yadurājo bhaviṣyati //
ViPur, 5, 37, 59.3 pradakṣiṇaṃ ca bahuśaḥ kṛtvā prāyādyathoditam //
ViPur, 5, 37, 60.1 sa gatvā ca tathā cakre dvārakāyāṃ tathārjunam /
ViPur, 5, 37, 63.1 āyayau ca jarā nāma sa tadā tatra lubdhakaḥ /
ViPur, 5, 37, 65.1 gataśca dadṛśe tatra caturbāhudharaṃ naram /
ViPur, 5, 37, 65.2 praṇipatyāha caivainaṃ prasīdeti punaḥ punaḥ //
ViPur, 5, 38, 3.1 revatī caiva rāmasya dehamāśliṣya sattama /
ViPur, 5, 38, 4.2 devakī rohiṇī caiva viviśurjātavedasam //
ViPur, 5, 38, 5.2 niścakrāma janaṃ sarvaṃ gṛhītvā vajrameva ca //
ViPur, 5, 38, 6.2 vajraṃ janaṃ ca kaunteyaḥ pālayañchanakairyayau //
ViPur, 5, 38, 7.2 svargaṃ jagāma maitreya pārijātaśca pādapaḥ //
ViPur, 5, 38, 9.1 plāvayāmāsa tāṃ śūnyāṃ dvārakāṃ ca mahodadhiḥ /
ViPur, 5, 38, 16.2 karṇādīṃśca na jānāti balaṃ grāmanivāsinām //
ViPur, 5, 38, 20.2 strījanaṃ caiva maitreya viṣvaksenaparigraham //
ViPur, 5, 38, 21.2 āropayitum ārebhe na śaśāka ca vīryavān //
ViPur, 5, 38, 22.1 cakāra sajjaṃ kṛcchrācca taccābhūcchithilaṃ punaḥ /
ViPur, 5, 38, 22.1 cakāra sajjaṃ kṛcchrācca taccābhūcchithilaṃ punaḥ /
ViPur, 5, 38, 23.1 śarānmumoca caiteṣu pārtho vairiṣvamarṣitaḥ /
ViPur, 5, 38, 25.1 acintayacca kaunteyaḥ kṛṣṇasyaiva hi tadbalam /
ViPur, 5, 38, 26.2 ābhīrairapakṛṣyanta kāmāccānyāḥ pravavrajuḥ //
ViPur, 5, 38, 27.2 jaghāna dasyūṃste cāsya prahārāñjahasurmune //
ViPur, 5, 38, 28.1 prekṣataścaiva pārthasya vṛṣṇyandhakavarastriyaḥ /
ViPur, 5, 38, 30.1 tad dhanustāni śastrāṇi sa rathaste ca vājinaḥ /
ViPur, 5, 38, 32.1 tau bāhū sa ca me muṣṭiḥ sthānaṃ tatso 'smi cārjunaḥ /
ViPur, 5, 38, 32.1 tau bāhū sa ca me muṣṭiḥ sthānaṃ tatso 'smi cārjunaḥ /
ViPur, 5, 38, 43.2 yad balaṃ yac ca nas tejo yad vīryaṃ yaḥ parākramaḥ /
ViPur, 5, 38, 43.3 yā śrīś chāyā ca naḥ so 'smān parityajya harir gataḥ //
ViPur, 5, 38, 45.1 astrāṇāṃ sāyakānāṃ ca gāṇḍīvasya tathā mama /
ViPur, 5, 38, 55.1 kālo bhavāya bhūtānām abhāvāya ca pāṇḍava /
ViPur, 5, 38, 56.1 nadyaḥ samudrā girayaḥ sakalā ca vasuṃdharā /
ViPur, 5, 38, 58.1 yaccāttha kṛṣṇamāhātmyaṃ tat tathaiva dhanaṃjaya /
ViPur, 5, 38, 60.1 tacca niṣpāditaṃ kāryam aśeṣā bhūbhṛto hatāḥ /
ViPur, 5, 38, 66.2 karoti sarvabhūtānāṃ nāśaṃ cānte jagatpatiḥ //
ViPur, 5, 38, 68.2 ābhīrebhyaśca bhavataḥ kaḥ śraddadhyātparābhavam //
ViPur, 5, 38, 70.1 gṛhītā dasyubhiryacca bhavatā śocitāḥ striyaḥ /
ViPur, 5, 38, 73.1 rambhātilottamādyāśca śataśo 'tha sahasraśaḥ /
ViPur, 5, 38, 73.2 tuṣṭuvustaṃ mahātmānaṃ praśaśaṃsuśca pāṇḍava //
ViPur, 5, 38, 74.2 vinayāvanatāścainaṃ praṇemuḥ stotratatparāḥ //
ViPur, 5, 38, 79.3 tamuttīrṇaṃ ca dadṛśurvirūpaṃ vakramaṣṭadhā //
ViPur, 5, 38, 86.1 bhavatāṃ copasaṃhāramāsannaṃ tena kurvatā /
ViPur, 5, 38, 86.2 balaṃ tejastathā vīryaṃ māhātmyaṃ copasaṃhṛtam //
ViPur, 5, 38, 87.1 jātasya niyato mṛtyuḥ patanaṃ ca tathonnateḥ /
ViPur, 5, 38, 87.2 viprayogāvasānaśca saṃyogaḥ saṃcayātkṣayaḥ //
ViPur, 5, 38, 91.2 ityukto 'bhyetya pārthābhyāṃ yamābhyāṃ ca sahārjunaḥ /
ViPur, 5, 38, 91.3 dṛṣṭaṃ caivānubhūtaṃ ca kathitaṃ tadviśeṣataḥ //
ViPur, 5, 38, 91.3 dṛṣṭaṃ caivānubhūtaṃ ca kathitaṃ tadviśeṣataḥ //
ViPur, 5, 38, 92.1 vyāsavākyaṃ ca te sarve śrutvārjunasamīritam /
ViPur, 6, 1, 1.3 vaṃśānucaritaṃ caiva vistareṇa mahāmune //
ViPur, 6, 1, 2.2 mahāpralayasaṃjñāṃ ca kalpānte ca mahāmune //
ViPur, 6, 1, 2.2 mahāpralayasaṃjñāṃ ca kalpānte ca mahāmune //
ViPur, 6, 1, 3.3 kalpānte prākṛte caiva pralaye jāyate yathā //
ViPur, 6, 1, 5.1 kṛtaṃ tretā dvāparaṃ ca kaliś caiva caturyugam /
ViPur, 6, 1, 5.1 kṛtaṃ tretā dvāparaṃ ca kaliś caiva caturyugam /
ViPur, 6, 1, 7.2 kriyate copasaṃhāras tathānte ca kalau yuge //
ViPur, 6, 1, 7.2 kriyate copasaṃhāras tathānte ca kalau yuge //
ViPur, 6, 1, 13.2 yaiva saiva ca maitreya prāyaścittakriyā kalau //
ViPur, 6, 1, 14.2 devatāś ca kalau sarvāḥ sarvaḥ sarvasya cāśramaḥ //
ViPur, 6, 1, 14.2 devatāś ca kalau sarvāḥ sarvaḥ sarvasya cāśramaḥ //
ViPur, 6, 1, 16.2 strīṇāṃ rūpamadaś caiva keśair eva bhaviṣyati //
ViPur, 6, 1, 17.1 suvarṇamaṇiratnādau vastre copakṣayaṃ gate /
ViPur, 6, 1, 20.1 gṛhāntā dravyasaṃghātā dravyāntā ca tathā matiḥ /
ViPur, 6, 1, 20.2 arthāś cātmopabhogāntā bhaviṣyanti kalau yuge //
ViPur, 6, 1, 21.2 anyāyāvāptavitteṣu puruṣāś ca spṛhālavaḥ //
ViPur, 6, 1, 23.2 kṣīrapradānasaṃbandhi bhāvi goṣu ca gauravam //
ViPur, 6, 1, 27.2 kariṣyanti kalau prāpte na ca pitryodakakriyām //
ViPur, 6, 1, 28.1 lolupā hrasvadehāś ca bahvannādanatatparāḥ /
ViPur, 6, 1, 28.2 bahuprajālpabhāgyāś ca bhaviṣyanti kalau striyaḥ //
ViPur, 6, 1, 32.1 vedādānaṃ kariṣyanti baṭavaś ca tathāvratāḥ /
ViPur, 6, 1, 32.2 gṛhasthāś ca na hoṣyanti na dāsyanty ucitānyapi //
ViPur, 6, 1, 33.2 bhikṣavaś cāpi mitrādisnehasaṃbandhayantraṇāḥ //
ViPur, 6, 1, 35.2 yaś ca yaś cābalaḥ sarvaḥ sa sa bhṛtyaḥ kalau yuge //
ViPur, 6, 1, 35.2 yaś ca yaś cābalaḥ sarvaḥ sa sa bhṛtyaḥ kalau yuge //
ViPur, 6, 1, 39.1 vedamārge pralīne ca pāṣaṇḍāḍhye tato jane /
ViPur, 6, 1, 42.1 palitodbhavaś ca bhavitā tadā dvādaśavārṣikaḥ /
ViPur, 6, 1, 46.1 prārambhāś cāvasīdanti yadā dharmakṛtāṃ nṛṇām /
ViPur, 6, 1, 51.2 phalaṃ tathālpasāraṃ ca vipra prāpte kalau yuge //
ViPur, 6, 1, 53.2 bhaviṣyati kalau prāpte uśīraṃ cānulepanam //
ViPur, 6, 1, 54.1 śvaśrūśvaśurabhūyiṣṭhā guravaś ca nṛṇāṃ kalau /
ViPur, 6, 1, 54.2 śyālādyā hāribhāryāś ca suhṛdo munisattama //
ViPur, 6, 1, 55.2 iti codāhariṣyanti śvaśurānugatā narāḥ //
ViPur, 6, 2, 1.2 vyāsaś cāha mahābuddhir yad atraiva hi vastuni /
ViPur, 6, 2, 2.2 munīnām apy abhūd vādaḥ kaiś cāsau kriyate sukham //
ViPur, 6, 2, 6.3 teṣāṃ munīnāṃ bhūyaś ca mamajja sa nadījale //
ViPur, 6, 2, 7.1 utthāya sādhu sādhv iti śūdra dhanyo 'si cābravīt //
ViPur, 6, 2, 8.1 nimagnaś ca samutthāya punaḥ prāha mahāmuniḥ /
ViPur, 6, 2, 10.1 kṛtasaṃvandanāṃś cāha kṛtāsanaparigrahān /
ViPur, 6, 2, 12.2 yaccāha bhagavān sādhu dhanyāś ceti punaḥ punaḥ //
ViPur, 6, 2, 12.2 yaccāha bhagavān sādhu dhanyāś ceti punaḥ punaḥ //
ViPur, 6, 2, 15.2 dvāpare tacca māsena ahorātreṇa tat kalau //
ViPur, 6, 2, 16.1 tapaso brahmacaryasya japādeś ca phalaṃ dvijāḥ /
ViPur, 6, 2, 19.1 vratacaryopahāraiś ca grāhyo vedo dvijātibhiḥ /
ViPur, 6, 2, 20.1 vṛthā kathā vṛthā bhojyaṃ vṛthejyā ca dvijanmanām /
ViPur, 6, 2, 21.2 bhojyapeyādikaṃ caiṣāṃ necchāprāptikaraṃ dvijāḥ //
ViPur, 6, 2, 25.2 pratipādyaṃ ca pātreṣu yaṣṭavyaṃ ca yathāvidhi //
ViPur, 6, 2, 25.2 pratipādyaṃ ca pātreṣu yaṣṭavyaṃ ca yathāvidhi //
ViPur, 6, 2, 26.1 tasyārjane mahān kleśaḥ pālane ca dvijottamāḥ /
ViPur, 6, 2, 35.1 śūdraiś ca dvijaśuśrūṣātatparair munisattamāḥ /
ViPur, 6, 2, 40.1 yaccāhaṃ bhavatā pṛṣṭo jagatām upasaṃhṛtim /
ViPur, 6, 2, 40.2 prākṛtām antarālāṃ ca tām apy eṣa vadāmi te //
ViPur, 6, 3, 2.2 ātyantikaś ca mokṣākhyaḥ prākṛto dviparārdhikaḥ //
ViPur, 6, 3, 7.1 nāḍikā tu pramāṇena kalā daśa ca pañca ca //
ViPur, 6, 3, 7.1 nāḍikā tu pramāṇena kalā daśa ca pañca ca //
ViPur, 6, 3, 10.2 tribhir varṣaśatair varṣaṃ ṣaṣṭyā caivāsuradviṣām //
ViPur, 6, 3, 12.2 tadante caiva maitreya brāhmo naimittiko layaḥ //
ViPur, 6, 3, 19.1 samudrān saritaḥ śailān śailaprasravaṇāni ca /
ViPur, 6, 3, 19.2 pātāleṣu ca yat toyaṃ tat sarvaṃ nayati kṣayam //
ViPur, 6, 3, 21.1 adhaś cordhvaṃ ca te dīptās tataḥ sapta divākarāḥ /
ViPur, 6, 3, 21.1 adhaś cordhvaṃ ca te dīptās tataḥ sapta divākarāḥ /
ViPur, 6, 3, 23.2 bhavaty eṣā ca vasudhā kūrmapṛṣṭhopamākṛtiḥ //
ViPur, 6, 3, 26.1 bhuvarlokaṃ tataḥ sarvaṃ svarlokaṃ ca sudāruṇaḥ /
ViPur, 6, 3, 34.1 śaṅkhakundanibhāś cānye jātyañjananibhās tathā /
ViPur, 6, 3, 36.1 kūṭāgāranibhāś cānye kecit sthalanibhā ghanāḥ /
ViPur, 6, 3, 38.1 naṣṭe cāgnau śataṃ te 'pi varṣāṇām adhikaṃ ghanāḥ /
ViPur, 6, 4, 5.2 brahmalokagataiś caiva cintyamāno mumukṣubhiḥ //
ViPur, 6, 4, 12.2 samasteṣv eva lokeṣu pātāleṣv akhileṣu ca //
ViPur, 6, 4, 16.1 sarvam āpūrayantīdaṃ tiṣṭhanti vicaranti ca /
ViPur, 6, 4, 17.2 naśyanty āpas tatas tāś ca rasatanmātrasaṃkṣayāt //
ViPur, 6, 4, 18.1 tataś cāpo hṛtarasā jyotiṣaṃ prāpnuvanti vai /
ViPur, 6, 4, 19.1 sa cāgniḥ sarvato vyāpya ādatte tajjalaṃ tathā /
ViPur, 6, 4, 21.1 pralīne ca tatas tasmin vāyubhūte 'khilātmani /
ViPur, 6, 4, 22.2 nirāloke tadā loke vāyvavasthe ca tejasi //
ViPur, 6, 4, 23.2 ūrdhvaṃ cādhaś ca tiryak ca dodhavīti diśo daśa //
ViPur, 6, 4, 23.2 ūrdhvaṃ cādhaś ca tiryak ca dodhavīti diśo daśa //
ViPur, 6, 4, 23.2 ūrdhvaṃ cādhaś ca tiryak ca dodhavīti diśo daśa //
ViPur, 6, 4, 25.1 arūpam arasasparśam agandhaṃ na ca mūrtimat /
ViPur, 6, 4, 25.2 sarvam āpūrayaccaiva sumahat tat prakāśate //
ViPur, 6, 4, 28.1 bhūtādiṃ grasate cāpi mahān vai buddhilakṣaṇaḥ //
ViPur, 6, 4, 29.1 urvī mahāṃśca jagataḥ prānte 'ntar bāhyatas tathā //
ViPur, 6, 4, 33.1 ākāśaṃ caiva bhūtādir grasate taṃ tathā mahān /
ViPur, 6, 4, 34.1 guṇasāmyam anudriktam anyūnaṃ ca mahāmune /
ViPur, 6, 4, 38.1 tad brahma tat paraṃ dhāma paramātmā sa ceśvaraḥ /
ViPur, 6, 4, 39.2 puruṣaścāpyubhāvetau līyete paramātmani //
ViPur, 6, 4, 40.1 paramātmā ca sarveṣām ādhāraḥ parameśvaraḥ /
ViPur, 6, 4, 40.2 viṣṇur nāmnā sa vedeṣu vedānteṣu ca gīyate //
ViPur, 6, 4, 41.1 pravṛttaṃ ca nivṛttaṃ ca dvividhaṃ karma vaidikam /
ViPur, 6, 4, 41.1 pravṛttaṃ ca nivṛttaṃ ca dvividhaṃ karma vaidikam /
ViPur, 6, 4, 43.1 jñānātmā jñānayogena jñānamūrtiḥ sa cejyate /
ViPur, 6, 4, 44.2 yac ca vācām aviṣaye tat sarvaṃ viṣṇur avyayaḥ //
ViPur, 6, 4, 45.1 vyaktaṃ sa eva cāvyaktaṃ sa eva puruṣo 'vyayaḥ /
ViPur, 6, 4, 45.2 paramātmā ca viśvātmā viśvarūpadharo hariḥ //
ViPur, 6, 4, 46.2 puruṣaś cāpi maitreya vyāpiny avyāhatātmani //
ViPur, 6, 4, 48.1 vyakte ca prakṛtau līne prakṛtyāṃ puruṣe tathā /
ViPur, 6, 4, 48.2 tatra sthite niśā cānyā tatpramāṇā mahāmune //
ViPur, 6, 5, 2.2 śārīro bahubhir bhedair bhidyate śrūyatāṃ ca saḥ //
ViPur, 6, 5, 7.2 sarīsṛpādyaiś ca nṛṇāṃ janyante cādhibhautikaḥ //
ViPur, 6, 5, 7.2 sarīsṛpādyaiś ca nṛṇāṃ janyante cādhibhautikaḥ //
ViPur, 6, 5, 8.2 tāpo dvijavaraśreṣṭha kathyate cādhidaivikaḥ //
ViPur, 6, 5, 16.2 vijñānabhraṃśam āpnoti jātaś ca munisattama //
ViPur, 6, 5, 18.1 kaṇḍūyane 'pi cāśaktaḥ parivarte 'py anīśvaraḥ /
ViPur, 6, 5, 20.1 janmaduḥkhāny anekāni janmano 'nantarāṇi ca /
ViPur, 6, 5, 20.2 bālabhāve yadāpnoti ādhibhautādikāni ca //
ViPur, 6, 5, 22.2 kiṃ kāryaṃ kim akāryaṃ vā kiṃ vācyaṃ kiṃ ca nocyate //
ViPur, 6, 5, 23.1 ko 'dharmaḥ kaś ca vai dharmaḥ kasmin varte 'thavā katham /
ViPur, 6, 5, 26.2 tasmād ajñānināṃ duḥkham iha cāmutra cottamam //
ViPur, 6, 5, 26.2 tasmād ajñānināṃ duḥkham iha cāmutra cottamam //
ViPur, 6, 5, 27.1 jarājarjaradehaś ca śithilāvayavaḥ pumān /
ViPur, 6, 5, 31.1 anāyattaiḥ samastaiś ca karaṇair maraṇonmukhaḥ /
ViPur, 6, 5, 34.1 prakṣīṇākhilaśaucaś ca vihārāhārasaspṛhaḥ /
ViPur, 6, 5, 41.2 tāpena mahatā vyāptas tṛṣā cārtas tathā kṣudhā //
ViPur, 6, 5, 42.2 tataś ca yātanādehaṃ kleśena pratipadyate //
ViPur, 6, 5, 43.1 etāny anyāni cogrāṇi duḥkhāni maraṇe nṛṇām /
ViPur, 6, 5, 44.2 yamasya darśanaṃ cogram ugramārgavilokanam //
ViPur, 6, 5, 45.2 pratyekaṃ narake yāś ca yātanā dvija duḥsahāḥ //
ViPur, 6, 5, 46.1 krakacaiḥ pāṭyamānānāṃ mūṣāyāṃ cāpi dhamyatām /
ViPur, 6, 5, 46.2 kuṭhāraiḥ kṛtyamānānāṃ bhūmau cāpi nikhanyatām //
ViPur, 6, 5, 48.1 kvāthyatāṃ tailamadhye ca klidyatāṃ kṣārakardame /
ViPur, 6, 5, 51.1 punaś ca garbhe bhavati jāyate ca punar naraḥ /
ViPur, 6, 5, 51.1 punaś ca garbhe bhavati jāyate ca punar naraḥ /
ViPur, 6, 5, 51.2 garbhe vilīyate bhūyo jāyamāno 'stam eti ca //
ViPur, 6, 5, 52.1 jātamātraś ca mriyate bālabhāve 'tha yauvane /
ViPur, 6, 5, 53.1 yāvaj jīvati tāvac ca duḥkhair nānāvidhaiḥ plutaḥ /
ViPur, 6, 5, 54.1 dravyanāśe tathotpattau pālane ca tathā nṛṇām /
ViPur, 6, 5, 60.2 tatprāptihetur jñānaṃ ca karma coktaṃ mahāmune //
ViPur, 6, 5, 60.2 tatprāptihetur jñānaṃ ca karma coktaṃ mahāmune //
ViPur, 6, 5, 61.1 āgamotthaṃ vivekācca dvidhā jñānaṃ tathocyate /
ViPur, 6, 5, 62.1 andhaṃ tama ivājñānaṃ dīpavac cendriyodbhavam /
ViPur, 6, 5, 64.1 dve brahmaṇī veditavye śabdabrahma paraṃ ca yat /
ViPur, 6, 5, 65.1 dve vidye veditavye vai iti cātharvaṇī śrutiḥ /
ViPur, 6, 5, 66.2 anirdeśyam arūpaṃ ca pāṇipādādyasaṃyutam //
ViPur, 6, 5, 74.2 jñānavairāgyayoś caiva ṣaṇṇāṃ bhaga itīraṇā //
ViPur, 6, 5, 75.2 sa ca bhūteṣv aśeṣeṣu vakārārthas tato 'vyayaḥ //
ViPur, 6, 5, 78.1 utpattiṃ pralayaṃ caiva bhūtānām āgatiṃ gatim /
ViPur, 6, 5, 78.2 vetti vidyām avidyāṃ ca sa vācyo bhagavān iti //
ViPur, 6, 5, 80.2 bhūteṣu ca sa sarvātmā vāsudevas tataḥ smṛtaḥ //
ViPur, 6, 5, 82.1 bhūteṣu vasate so 'ntar vasantyatra ca tāni yat /
ViPur, 6, 5, 83.1 sa sarvabhūtaprakṛtiṃ vikāraṃ guṇādidoṣāṃśca mune vyatītaḥ /
ViPur, 6, 6, 6.3 kathaṃ tayoś ca saṃvādo yogasaṃbandhavān abhūt //
ViPur, 6, 6, 7.3 kṛtadhvajaś ca nāmnāsīt sadādhyātmaratir nṛpaḥ //
ViPur, 6, 6, 10.1 tāv ubhāv api caivāstāṃ vijigīṣū parasparam /
ViPur, 6, 6, 11.1 purodhasā mantribhiś ca samaveto 'lpasādhanaḥ /
ViPur, 6, 6, 15.1 te cocur na vayaṃ vidmaḥ kaśeruḥ pṛcchatām iti /
ViPur, 6, 6, 16.2 sa gatvā tam apṛcchacca so 'py āha śṛṇu yan mune //
ViPur, 6, 6, 17.1 na kaśerur na caivāhaṃ na cānyaḥ sāmprataṃ bhuvi /
ViPur, 6, 6, 17.1 na kaśerur na caivāhaṃ na cānyaḥ sāmprataṃ bhuvi /
ViPur, 6, 6, 18.1 sa cāha taṃ prayāmy eṣa praṣṭum ātmaripuṃ mune /
ViPur, 6, 6, 19.2 tataś cāvikalo yāgo muniśreṣṭha bhaviṣyati //
ViPur, 6, 6, 23.2 yeṣāṃ mayā tvayā cogrāḥ prahitāḥ śitasāyakāḥ //
ViPur, 6, 6, 28.1 khāṇḍikyaś cāha tān sarvān evam etan na saṃśayaḥ /
ViPur, 6, 6, 33.1 sa cācaṣṭa yathānyāyaṃ dvija keśidhvajāya tat /
ViPur, 6, 7, 3.2 vadhaś ca dharmayuddhena svarājyaparipanthinām //
ViPur, 6, 7, 9.2 rājyaṃ yāgāṃś ca vividhān bhogaiḥ puṇyakṣayaṃ tathā //
ViPur, 6, 7, 10.2 śrūyatāṃ cāpy avidyāyāḥ svarūpaṃ kulanandana //
ViPur, 6, 7, 14.1 kalevaropabhogyaṃ hi gṛhakṣetrādikaṃ ca kaḥ /
ViPur, 6, 7, 15.1 itthaṃ ca putrapautreṣu taddehotpāditeṣu kaḥ /
ViPur, 6, 7, 16.2 dehaś cānyo yadā puṃsas tadā bandhāya tatparam //
ViPur, 6, 7, 25.2 kleśānāṃ ca kṣayakaraṃ yogād anyan na vidyate //
ViPur, 6, 7, 34.1 yady antarāyadoṣeṇa dūṣyate cāsya mānasam /
ViPur, 6, 7, 36.1 brahmacaryam ahiṃsāṃ ca satyāsteyāparigrahān /
ViPur, 6, 7, 39.2 yamākhyair niyamākhyaiś ca yuñjīta niyato yatiḥ //
ViPur, 6, 7, 40.2 prāṇāyāmaḥ sa vijñeyaḥ sabījo 'bīja eva ca //
ViPur, 6, 7, 42.1 tasya cālambanavataḥ sthūlarūpaṃ dvijottama /
ViPur, 6, 7, 45.1 prāṇāyāmena pavanaiḥ pratyāhāreṇa cendriyaiḥ /
ViPur, 6, 7, 47.2 āśrayaś cetaso brahma dvidhā tac ca svarūpataḥ /
ViPur, 6, 7, 47.3 bhūpa mūrtam amūrtaṃ ca paraṃ cāparam eva ca //
ViPur, 6, 7, 47.3 bhūpa mūrtam amūrtaṃ ca paraṃ cāparam eva ca //
ViPur, 6, 7, 47.3 bhūpa mūrtam amūrtaṃ ca paraṃ cāparam eva ca //
ViPur, 6, 7, 48.2 brahmākhyā karmasaṃjñā ca tathā caivobhayātmikā //
ViPur, 6, 7, 48.2 brahmākhyā karmasaṃjñā ca tathā caivobhayātmikā //
ViPur, 6, 7, 50.2 karmabhāvanayā cānye devādyāḥ sthāvarāś carāḥ //
ViPur, 6, 7, 51.1 hiraṇyagarbhādiṣu ca brahmakarmātmikā dvidhā /
ViPur, 6, 7, 52.2 viśvam etat paraṃ cānyad bhedabhinnadṛśāṃ nṛpa //
ViPur, 6, 7, 54.1 tac ca viṣṇoḥ paraṃ rūpam arūpasyājam akṣaram /
ViPur, 6, 7, 58.1 bhūpa bhūtāny aśeṣāṇi bhūtānāṃ ye ca hetavaḥ /
ViPur, 6, 7, 59.1 ekapādaṃ dvipādaṃ ca bahupādam apādakam /
ViPur, 6, 7, 63.1 tayā tirohitatvāc ca śaktiḥ kṣetrajñasaṃjñitā /
ViPur, 6, 7, 65.2 paśubhyo manujāś cāpi śaktyā puṃsaḥ prabhāvitāḥ //
ViPur, 6, 7, 67.1 śakraḥ samastadevebhyas tataś cāpi prajāpatiḥ /
ViPur, 6, 7, 70.1 samastāḥ śaktayaś caitā nṛpa yatra pratiṣṭhitāḥ /
ViPur, 6, 7, 79.1 tac ca mūrtaṃ hare rūpaṃ yādṛk cintyaṃ narādhipa /
ViPur, 6, 7, 82.1 valītribhaṅginā magnanābhinā codareṇa vai /
ViPur, 6, 7, 83.1 samasthitorujaṅghaṃ ca susthitāṅghrikarāmbujam /
ViPur, 6, 7, 90.1 tadrūpapratyayā caikā saṃtatiś cānyaniḥspṛhā /
ViPur, 6, 7, 90.1 tadrūpapratyayā caikā saṃtatiś cānyaniḥspṛhā /
ViPur, 6, 7, 94.2 bhavaty abhedī bhedaś ca tasyājñānakṛto bhavet //
ViPur, 6, 7, 98.1 mameti yan mayā coktam asad etan na cānyathā /
ViPur, 6, 7, 98.1 mameti yan mayā coktam asad etan na cānyathā /
ViPur, 6, 7, 104.2 bubhuje viṣayān karma cakre cānabhisaṃdhitam //
ViPur, 6, 7, 105.1 akalyāṇopabhogaiś ca kṣīṇapāpo 'malas tataḥ /
ViPur, 6, 8, 2.1 sargaś ca pratisargaś ca vaṃśo manvantarāṇi ca /
ViPur, 6, 8, 2.1 sargaś ca pratisargaś ca vaṃśo manvantarāṇi ca /
ViPur, 6, 8, 2.1 sargaś ca pratisargaś ca vaṃśo manvantarāṇi ca /
ViPur, 6, 8, 2.2 vaṃśānucaritaṃ caiva bhavato gaditaṃ mayā //
ViPur, 6, 8, 5.3 śrutaṃ caitan mayā bhaktyā nānyat praṣṭavyam asti me //
ViPur, 6, 8, 7.1 jñātaś caturvidho rāśiḥ śaktiś ca trividhā guro /
ViPur, 6, 8, 7.2 vijñātā cāpi kārtsnyena trividhā bhāvabhāvanā //
ViPur, 6, 8, 10.1 pravṛttaṃ ca nivṛttaṃ ca jñātaṃ karma mayākhilam /
ViPur, 6, 8, 10.1 pravṛttaṃ ca nivṛttaṃ ca jñātaṃ karma mayākhilam /
ViPur, 6, 8, 13.1 sargaś ca pratisargaś ca vaṃśo manvantarāṇi ca /
ViPur, 6, 8, 13.1 sargaś ca pratisargaś ca vaṃśo manvantarāṇi ca /
ViPur, 6, 8, 13.1 sargaś ca pratisargaś ca vaṃśo manvantarāṇi ca /
ViPur, 6, 8, 16.2 parvatāś ca mahāpuṇyāś caritāni ca dhīmatām //
ViPur, 6, 8, 16.2 parvatāś ca mahāpuṇyāś caritāni ca dhīmatām //
ViPur, 6, 8, 17.1 varṇadharmādayo dharmā vedaśākhāś ca kṛtsnaśaḥ /
ViPur, 6, 8, 21.2 prayāti vilayaṃ sadyaḥ sakṛd yatra ca saṃsmṛte //
ViPur, 6, 8, 24.2 brāhmaṇādyair manuṣyaiś ca tathaiva paśubhir mṛgaiḥ //
ViPur, 6, 8, 25.1 sarīsṛpair vihaṃgaiś ca palāśādyair mahīruhaiḥ /
ViPur, 6, 8, 26.1 śabdādibhiś ca sahitaṃ brahmāṇḍam akhilaṃ dvija /
ViPur, 6, 8, 26.2 meror ivāṇur yasyaitad yanmayaṃ ca dvijottama //
ViPur, 6, 8, 29.1 prayāge puṣkare caiva kurukṣetre tathārbude /
ViPur, 6, 8, 39.2 dattvā piṇḍaṃ pitṛbhyaś ca yamunāsalilāplutaḥ //
ViPur, 6, 8, 42.2 ṛbhuḥ priyavratāyāha sa ca bhāguraye 'bravīt //
ViPur, 6, 8, 43.1 bhāguriḥ stambhamitrāya dadhīcāya sa coktavān /
ViPur, 6, 8, 44.1 bhṛguṇā purukutsāya narmadāyai sa coktavān /
ViPur, 6, 8, 44.2 narmadā dhṛtarāṣṭrāya nāgāyāpūraṇāya ca //
ViPur, 6, 8, 45.1 tābhyāṃ ca nāgarājāya proktaṃ vāsukaye dvija /
ViPur, 6, 8, 45.2 vāsukiḥ prāha vatsāya vatsaś cāśvatarāya vai //
ViPur, 6, 8, 46.1 kambalāya ca tenoktam elāpatrāya tena vai //
ViPur, 6, 8, 48.1 dattaṃ pramatinā caiva jātūkarṇāya dhīmate /
ViPur, 6, 8, 48.2 jātūkarṇena caivoktam anyeṣāṃ puṇyaśālinām //
ViPur, 6, 8, 55.1 yatrādau bhagavāṃś carācaragurur madhye tathānte ca sa /
ViPur, 6, 8, 57.1 yajñair yajñavido yajanti satataṃ yajñeśvaraṃ karmiṇo yaṃ yaṃ brahmamayaṃ parāparaparaṃ dhyāyanti ca jñāninaḥ /
ViPur, 6, 8, 57.2 yaṃ samprāpya na jāyate na mriyate no vardhate hīyate naivāsan na ca sad bhavaty ati tataḥ kiṃ vā hareḥ śrūyatām //
ViPur, 6, 8, 58.1 kavyaṃ yaḥ pitṛrūpadhṛg vidhihutaṃ havyaṃ ca bhuṅkte vibhur devatve bhagavān anādinidhanaḥ svāhāsvadhāsaṃjñitaḥ /
ViPur, 6, 8, 59.1 nānto 'sti yasya na ca yasya samudbhavo 'sti vṛddhir na yasya pariṇāmavivarjitasya /
ViPur, 6, 8, 59.2 nāpakṣayaṃ ca samupaity avikalpavastu yas taṃ nato 'smi puruṣottamam īśam īḍyam //