Occurrences

Pāraskaragṛhyasūtra

Pāraskaragṛhyasūtra
PārGS, 1, 4, 6.1 triṣu triṣūttarādiṣu //
PārGS, 1, 4, 6.1 triṣu triṣūttarādiṣu //
PārGS, 1, 4, 8.1 tisro brāhmaṇasya varṇānupūrvyeṇa //
PārGS, 1, 8, 1.1 athainām udīcīṃ saptapadāni prakrāmayati ekam iṣe dve ūrje trīṇi rāyaspoṣāya catvāri māyobhavāya pañca paśubhyaḥ ṣaḍ ṛtubhyaḥ sakhe saptapadā bhava sā mām anuvratā bhava //
PārGS, 1, 8, 6.1 āpo hi ṣṭheti ca tisṛbhiḥ //
PārGS, 1, 8, 21.1 trirātram akṣārālavaṇāśinau syātām adhaḥ śayīyātāṃ saṃvatsaraṃ na mithunam upeyātāṃ dvādaśarātraṃ ṣaḍrātraṃ trirātram antataḥ //
PārGS, 1, 8, 21.1 trirātram akṣārālavaṇāśinau syātām adhaḥ śayīyātāṃ saṃvatsaraṃ na mithunam upeyātāṃ dvādaśarātraṃ ṣaḍrātraṃ trirātram antataḥ //
PārGS, 1, 15, 4.0 tilamudgamiśraṃ sthālīpākaṃ śrapayitvā prajāpater hutvā paścād agner bhadrapīṭha upaviṣṭāyā yugmena saṭālugrapsenaudumbareṇa tribhiśca darbhapiñjūlais tryeṇyā śalalyā vīrataraśaṅkunā pūrṇacātreṇa ca sīmantam ūrdhvaṃ vinayati bhūrbhuvaḥ svariti //
PārGS, 1, 16, 7.0 tris tris tryāyuṣamiti ca //
PārGS, 2, 1, 10.0 tryeṇyā śalalyā vinīya trīṇi kuśataruṇānyantardadhātyoṣadha iti //
PārGS, 2, 1, 15.0 atha paścāt tryāyuṣamiti //
PārGS, 2, 1, 24.0 saṃvatsaraṃ brahmacaryam avapanaṃ ca keśānte dvādaśarātraṃ ṣaḍrātraṃ trirātram antataḥ //
PārGS, 2, 2, 14.0 athāsyādbhir añjalināñjaliṃ pūrayati āpo hi ṣṭheti tisṛbhiḥ //
PārGS, 2, 3, 6.0 saṃvatsare ṣaṇmāsye caturviṃśatyahe dvādaśāhe ṣaḍahe tryahe vā //
PārGS, 2, 5, 5.0 tisro 'pratyākhyāyinyaḥ //
PārGS, 2, 5, 31.0 trayaḥ snātakā bhavanti vidyāsnātako vratasnātako vidyāvratasnātaka iti //
PārGS, 2, 6, 14.0 tribhistūṣṇīm itaraiḥ //
PārGS, 2, 8, 1.0 tisro rātrīrvrataṃ caret //
PārGS, 2, 9, 3.0 bhūtagṛhyebhyo maṇike trīn parjanyāyādbhyaḥ pṛthivyai //
PārGS, 2, 9, 6.0 madhye trīn brahmaṇe 'ntarikṣāya sūryāya //
PārGS, 2, 10, 13.0 hutvā hutvaudumbaryas tisras tisraḥ samidha ādadhyur ārdrāḥ sapalāśā ghṛtāktāḥ sāvitryā //
PārGS, 2, 10, 13.0 hutvā hutvaudumbaryas tisras tisraḥ samidha ādadhyur ārdrāḥ sapalāśā ghṛtāktāḥ sāvitryā //
PārGS, 2, 10, 23.0 trirātraṃ nādhīyīran //
PārGS, 2, 11, 3.0 utsṛṣṭeṣvabhradarśane sarvarūpe ca trirātraṃ trisandhyaṃ vā //
PārGS, 2, 11, 3.0 utsṛṣṭeṣvabhradarśane sarvarūpe ca trirātraṃ trisandhyaṃ vā //
PārGS, 2, 11, 8.0 satānūnaptriṇi sabrahmacāriṇi ca trirātram //
PārGS, 2, 11, 13.0 trirātraṃ sahoṣya vipratiṣṭheran //
PārGS, 2, 14, 18.0 saktuśeṣaṃ sthaṇḍile nyupyodapātreṇopaninīyopatiṣṭhate namo 'stu sarpebhya iti tisṛbhiḥ //
PārGS, 2, 14, 21.0 dvāradeśe mārjayanta āpo hi ṣṭheti tisṛbhiḥ //
PārGS, 3, 2, 9.0 daivīṃ nāvamiti tisṛbhiḥ srastaramārohanti //
PārGS, 3, 3, 1.0 ūrdhvam āgrahāyaṇyās tisro 'ṣṭakāḥ //
PārGS, 3, 5, 4.0 āpo hi ṣṭheti ca tisṛbhiḥ //
PārGS, 3, 10, 4.0 ekarātraṃ trirātraṃ vā //
PārGS, 3, 10, 25.0 trirātraṃ brahmacāriṇo 'dhaḥśāyino na kiṃcana karma kurvanti na prakurvanti //
PārGS, 3, 10, 29.0 trirātraṃ śāvamāśaucam //
PārGS, 3, 10, 45.0 atītaścedekarātraṃ trirātraṃ vā //
PārGS, 3, 11, 7.0 sarvāṇi trīṇi pañca vā //