Occurrences

Gorakṣaśataka

Gorakṣaśataka
GorŚ, 1, 2.2 jñānāmodamahodadhiḥ samabhavad yatrādināthaḥ svayaṃ vyaktāvyaktaguṇādhikaṃ tam aniśaṃ śrīmīnanāthaṃ bhaje //
GorŚ, 1, 18.2 tanmadhye procyate yoniḥ kāmākṣā siddhavanditā //
GorŚ, 1, 19.2 mastake maṇivad bimbaṃ yo jānāti sa yogavit //
GorŚ, 1, 20.2 trikoṇaṃ tatpuraṃ vahner adho meḍhrāt pratiṣṭhitam //
GorŚ, 1, 21.2 tasmin dṛṣṭe mahāyoge yātāyātaṃ na vidyate //
GorŚ, 1, 22.1 svaśabdena bhavet prāṇaḥ svādhiṣṭhānaṃ tadāśrayaḥ /
GorŚ, 1, 23.2 tannābhimaṇḍalaṃ cakraṃ procyate maṇipūrakam //
GorŚ, 1, 26.1 teṣu nāḍisahasreṣu dvisaptatir udāhṛtāḥ /
GorŚ, 1, 45.2 prāṇavidyā mahāvidyā yas tāṃ vetti sa yogavit //
GorŚ, 1, 45.2 prāṇavidyā mahāvidyā yas tāṃ vetti sa yogavit //
GorŚ, 1, 47.2 mukhenācchādya tad dvāraṃ prasuptā parameśvarī //
GorŚ, 1, 51.1 kṛtvā saṃpuṭitau karau dṛḍhataraṃ baddhvā tu padmāsanaṃ gāḍhaṃ vakṣasi saṃnidhāya cibukaṃ dhyātvā ca tat prekṣitam /
GorŚ, 1, 54.2 bhujyate surasamprītyai mitāhāraḥ sa ucyate //
GorŚ, 1, 56.2 mūlabandhaṃ ca yo vetti sa yogī siddhibhājanam //
GorŚ, 1, 61.2 tasya doṣāḥ kṣayaṃ yānti mahāmudrāṃ tu yo 'bhyaset //
GorŚ, 1, 64.2 na ca mūrchā bhavet tasya yo mudrāṃ vetti khecarīm //
GorŚ, 1, 65.1 pīḍyate na sa rogeṇa lipyate na ca karmaṇā /
GorŚ, 1, 65.2 bādhyate na sa kālena yo mudrāṃ vetti khecarīm //
GorŚ, 1, 68.2 na tasya kṣarate binduḥ kāminyāliṅgitasya ca //
GorŚ, 1, 71.1 sa punar dvividho binduḥ pāṇḍuro lohitas tathā /
GorŚ, 1, 72.2 śaśisthāne sthito bindus tayor aikyaṃ sudurlabham //
GorŚ, 1, 75.2 tayoḥ samarasaikatvaṃ yo jānāti sa yogavit //
GorŚ, 1, 75.2 tayoḥ samarasaikatvaṃ yo jānāti sa yogavit //
GorŚ, 1, 76.2 uḍḍīyānaṃ tad eva syāt tava bandho'bhidhīyate //
GorŚ, 1, 83.2 yasyā mātrāsu tiṣṭhanti tat paraṃ jyotir om iti //
GorŚ, 1, 84.2 trayo devāḥ sthitā yatra tat paraṃ jyotir om iti //
GorŚ, 1, 85.2 tridhā śaktiḥ sthitā yatra tat paraṃ jyotir om iti //
GorŚ, 1, 86.2 tisro mātrāḥ sthitā yatra tat paraṃ jyotir om iti //
GorŚ, 1, 87.1 vacasā taj jayed bījaṃ vapuṣā tat samabhyaset /
GorŚ, 1, 87.1 vacasā taj jayed bījaṃ vapuṣā tat samabhyaset /
GorŚ, 1, 87.2 manasā tat smaren nityaṃ tat paraṃ jyotir om iti //
GorŚ, 1, 87.2 manasā tat smaren nityaṃ tat paraṃ jyotir om iti //
GorŚ, 1, 88.2 lipyate na sa pāpena padmapattram ivāmbhasā //
GorŚ, 1, 90.2 maraṇaṃ tasya niṣkrāntis tato vāyuṃ nirodhayet //