Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 1, 1.1 mahākhātā mahāśālā puryasty ujjayinīti /
BKŚS, 1, 4.1 kṛtaṃ varṇanayā tasyā yasyāṃ satatam āsate /
BKŚS, 1, 5.2 yasya devīsahasrāṇi ṣoḍaśa śrīpater iva //
BKŚS, 1, 15.1 avadhyam avadhīr yas tvaṃ pitaraṃ tasya kiṃ mayā /
BKŚS, 1, 15.2 adhītavedaṃ yo hanti brāhmaṇaṃ tasya ke mṛgāḥ //
BKŚS, 1, 20.2 mayā yena tvayā sārdhaṃ baddhā prītir abuddhinā //
BKŚS, 1, 27.2 yena rājyasukhāndhena prajāpālaḥ pitā hataḥ //
BKŚS, 1, 62.2 prasādān mantrivṛṣayor yat tapovanasevanam //
BKŚS, 1, 84.1 mayā cātyaktadharmeṇa yat prajānāṃ kṛte kṛtam /
BKŚS, 2, 14.1 tasmād vedeṣu vihitaṃ yat tad āsevyatām iti /
BKŚS, 2, 34.2 svapno mayādya yo dṛṣṭaḥ praśasyaiḥ śrūyatām asau //
BKŚS, 2, 45.1 yau 'sau rājan gajo vanyas taṃ budhyasva vināyakam /
BKŚS, 2, 45.2 yaś cābhiṣekahastī taṃ rājyavighnaṃ śarīriṇam //
BKŚS, 2, 48.1 śrūyatāṃ deva yad vṛttaṃ vṛddhasya jagatīpateḥ /
BKŚS, 2, 57.1 yo 'sau saptacchadaḥ pakṣī so 'śanir duḥśravadhvaniḥ /
BKŚS, 2, 57.2 sapta pakṣās tu ye tasya sapta pakṣān nibodha tān //
BKŚS, 2, 58.2 kaścid āropyatām etad yasya necchasi jīvitam //
BKŚS, 2, 75.1 yo 'sau vanyo gajaḥ so 'nyo rājā rājann upāgataḥ /
BKŚS, 3, 38.1 yaś ca divyābhimānas te tatrāpīdaṃ mamottaram /
BKŚS, 3, 52.1 śarīropahatā mālā yeneyaṃ mālabhāriṇā /
BKŚS, 3, 64.1 athoktaṃ janarājena yad icchasi tad ucyatām /
BKŚS, 3, 67.2 anugrahe 'pi yācñeti yad idaṃ tad idaṃ nanu //
BKŚS, 3, 74.1 sāvadat pālitā yena prajāḥ sarvā na bibhyati /
BKŚS, 3, 109.2 āyuṣmatā tu tat prāptam āśiṣāṃ yad agocaram //
BKŚS, 3, 116.2 dattvā na dattavān yo 'smai nanv asau pṛcchyatām iti //
BKŚS, 4, 11.2 śrotuṃ yad ucitaṃ yasya sa tac chroṣyati netaraḥ //
BKŚS, 4, 11.2 śrotuṃ yad ucitaṃ yasya sa tac chroṣyati netaraḥ //
BKŚS, 4, 13.1 munimātulamitrāṇi rājāno dayitāś ca ye /
BKŚS, 4, 16.1 yo hi saptārṇavadvīpāṃ draṣṭum uccalitaḥ kṣitim /
BKŚS, 4, 24.1 yac ca no draviṇaṃ sāraṃ tad gṛhītvā prajāvatī /
BKŚS, 4, 27.2 sā yadāha sabhāyās tat samakṣaṃ kathyatām iti //
BKŚS, 4, 28.2 vijñāpayati sā yat tad ākarṇayitum arhatha //
BKŚS, 4, 31.2 ārye sarvam idaṃ satyaṃ devarau me yad āhatuḥ //
BKŚS, 4, 50.2 ye caitān anutiṣṭhanti te ke ke puruṣā iti //
BKŚS, 4, 75.2 yāsau piṅgalikā sā naḥ putriṇī kathyatām iti //
BKŚS, 4, 84.2 yasyāntevāsibhir vyāptā vasudhā vedavedibhiḥ //
BKŚS, 4, 85.2 vasiṣṭhapatnīm api sādhuvṛttām alajjayat //
BKŚS, 4, 106.2 yena hīnāsi vairāgyān niryātā svagṛhād iti //
BKŚS, 4, 116.1  sā piṅgalikā deva devam ārādhya keśavam /
BKŚS, 4, 121.2 labdhā mayā sutā ye 'sya prasādāl lokadhāriṇaḥ //
BKŚS, 4, 131.1 tena devena yat pṛṣṭaṃ kutas te bālakā iti /
BKŚS, 5, 1.2 yad bravīmi nibodhantu bhavantas tat sacetasaḥ //
BKŚS, 5, 15.1 yaś ca me bhavitā putraḥ sa bhavatyā bhaviṣyati /
BKŚS, 5, 24.2 yasyā bāhyam adṛṣṭāntaṃ kalpapādapakānanam //
BKŚS, 5, 25.2 śubhrayaty eva harmyāṇi yasyāṃ rudrenducandrikā //
BKŚS, 5, 29.2 sakhi nūnam asāv eṣa yasyāsau bhavitā sutaḥ //
BKŚS, 5, 50.1 yās tā muktāparīvārās tasya ṣaḍviṃśati maṇeḥ /
BKŚS, 5, 51.1 ye cāṣṭāv aśrayo ratnaṃ parito lakṣitās tvayā /
BKŚS, 5, 53.1 āryaputreṇa yo dṛṣṭaḥ sa eva sakalo mayā /
BKŚS, 5, 55.2 dṛṣṭaḥ svapno mayā yaḥ sa śravaṇenānugṛhyatām //
BKŚS, 5, 84.1 yena yena śrutā vārttā śabareṇa śukena vā /
BKŚS, 5, 84.1 yena yena śrutā vārttā śabareṇa śukena vā /
BKŚS, 5, 89.2 bādhate dohado yas tvāṃ sa kṣipraṃ kathyatām iti //
BKŚS, 5, 138.2 yena nāgakumārās te dṛṣṭigocaratāṃ gatāḥ //
BKŚS, 5, 141.1 aṅkam āropitāyāṃ ca tantryo yasyām anāhatāḥ /
BKŚS, 5, 148.2 samādheḥ kiṃ punar yena sākṣiṇo 'pi vimohitāḥ //
BKŚS, 5, 164.1 yac ca brūmas tad ākarṇya cetaḥkarṇasukhāvaham /
BKŚS, 5, 164.2 tato yasyāsi sāpatyām ādāya dayitām iti //
BKŚS, 5, 170.1 tān ayācata bhūpālo yat kiṃcit svāṅgadhāritam /
BKŚS, 5, 175.2 tavāpi dohado yaḥ sa putri saṃpādyatām iti //
BKŚS, 5, 180.2 āsīn manoramācārā nāmnāpi manoramā //
BKŚS, 5, 189.2 tasmāt tavāpi śraddhā sāpi saṃpādyatām iti //
BKŚS, 5, 200.2 bhoḥ sabhe śrūyatāṃ tāvad yan mayākhyānakaṃ śrutam //
BKŚS, 5, 202.2 viśvilo nāma yaḥ śilpī sadṛśo viśvakarmaṇā //
BKŚS, 5, 240.1 yasyāsamena rūpeṇa guṇaiś cāgaṇitaiḥ purī /
BKŚS, 5, 241.1 darśanasparśanālāpaiś ciraṃ tena lālitā /
BKŚS, 5, 247.1 ye mayā preṣitā dūtā jāmātrā bhavataḥ saha /
BKŚS, 5, 255.2 draṣṭum icchā samutpannā yena duścakṣuṣām api //
BKŚS, 5, 260.2 yan mahyam api tat sarvam arthine kathyatām iti //
BKŚS, 5, 271.1 te caivam aurasān bandhūñchilpaguptyai tyajanti ye /
BKŚS, 5, 286.1 dadarśa darśakas tatra yānaṃ yān nagaropari /
BKŚS, 5, 317.2 āvayoś caritaṃ yat tat sarvaṃ pratyakṣam eva te //
BKŚS, 5, 324.2 yat tad bhadravatīdvāraṃ kauśāmbyāṃ prathitaṃ bhuvi //
BKŚS, 6, 13.1 evaṃ labdhaś ca jātaś ca yaḥ kṛtaṃ nāma yasya ca /
BKŚS, 6, 13.1 evaṃ labdhaś ca jātaś ca yaḥ kṛtaṃ nāma yasya ca /
BKŚS, 7, 3.1 tena yad rocate sādhu pūjyebhyaḥ pūjitaṃ dinam /
BKŚS, 7, 17.2 yām eva pṛcchati svāmī bhṛtyāṃ madanamañjukām //
BKŚS, 7, 38.2 āryaputra na tan mithyā yad āha marubhūtikaḥ //
BKŚS, 7, 45.1 yo hi nāgarakaṃ manyo manyate mām anāmayam /
BKŚS, 7, 56.2 yat tvām āha mahārājaḥ sabhṛtyaṃ tan nibodhyatām //
BKŚS, 7, 57.2  nāgavanayātreti na kvacin na vikathyate //
BKŚS, 7, 63.1 mayoktaṃ suhṛdaḥ pṛṣṭvā yanno niṣpadyate hitam /
BKŚS, 7, 66.2 yasya yad vaḥ sthitaṃ buddhau tena tat kathyatām iti //
BKŚS, 7, 66.2 yasya yad vaḥ sthitaṃ buddhau tena tat kathyatām iti //
BKŚS, 7, 68.2 vijñāya nagarīṃ śūnyāṃ yat tad āruṇinā kṛtam //
BKŚS, 7, 74.1 yac ca rājoditaṃ vakṣye nāsti ced āsyatām iti /
BKŚS, 7, 77.2 yac coktaṃ dharmaśāstreṇa tat tāvad avadhīyatām //
BKŚS, 8, 22.1 yat tat pravahaṇaṃ pūrvaṃ dṛṣṭaṃ dṛṣṭaṃ ca tan mayā /
BKŚS, 8, 29.2 śvaḥ saṃpādayitā krīḍā vaḥ sā kathyatām iti //
BKŚS, 8, 35.2 yadarthaṃ vayam āhūtās tat samājñāpyatām iti //
BKŚS, 8, 45.2 prastāve kvacid ācaṣṭa yāṃ vārttāṃ kathayāmi tām //
BKŚS, 8, 48.1 etān pradakṣiṇīkṛtya yena kṣiptaḥ śaraḥ kila /
BKŚS, 8, 53.1 mayoktaṃ na mayaiko 'pi hataḥ kṣiptas tu yaḥ śaraḥ /
BKŚS, 8, 54.2 yaś cakravarticihnānāṃ sphuṭānām agraṇīr iti //
BKŚS, 9, 13.2 puline yat tad āścaryam athavā dṛśyatām iti //
BKŚS, 9, 19.1 yeyaṃ tīrataroḥ śākhā pulinaṃ yāvad āgatā /
BKŚS, 9, 28.2 nimagnaṃ yena tasyedaṃ dakṣiṇaṃ kāminaḥ padam //
BKŚS, 9, 34.2 yeyaṃ nāgarakair uktā sā nāgarakatā matā //
BKŚS, 9, 38.1 tanmūle yāni vṛttāni raho viharamāṇayoḥ /
BKŚS, 9, 80.1 tato hariśikhenoktam uktaṃ vṛṣasutena yat /
BKŚS, 9, 86.1 so 'haṃ saṃvardhitas tena nāsti tad yan na śikṣitam /
BKŚS, 9, 89.1 mayoktaṃ mama yaḥ svāmī sa mahyaṃ kathyatām iti /
BKŚS, 9, 89.2 tenoktaṃ cakravartī yaḥ sa cāpy anviṣyatām iti //
BKŚS, 9, 90.1 mayoktaṃ cakravartitvaṃ yaiś cihnair avagamyate /
BKŚS, 9, 91.1 tenoktaṃ śatruṇā baddhaṃ yas tvāṃ śaṅkubhir āyasaiḥ /
BKŚS, 9, 102.1 yac ca śeṣam aśeṣaṃ tat kathitaṃ gomukhena vaḥ /
BKŚS, 10, 8.2 śramavyāyāmasāreṇa bhāṣitaṃ yat tvayedṛśam //
BKŚS, 10, 10.2 dharmādīnāṃ pradhānaṃ yat tad ācaṣṭāṃ bhavān iti //
BKŚS, 10, 12.2 yenedam iha vinyastaṃ taṃ paśyeyaṃ kathaṃ nv iti //
BKŚS, 10, 21.1 yaḥ kāmyate ca kāmī ca sa pradhānam ahaṃ yathā /
BKŚS, 10, 21.2 akāmī kāmyate yas tu madhyo 'sāv aryaputravat //
BKŚS, 10, 22.1 yas tu kāmayate kāṃcid akāmāṃ so 'dhamaḥ smṛtaḥ /
BKŚS, 10, 22.2 te nakecana bhaṇyante ye na kāmyā na kāminaḥ //
BKŚS, 10, 23.1 itīdaṃ lakṣaṇaṃ yeṣāṃ tān vijānīta kāminaḥ /
BKŚS, 10, 23.2 nakecana bhavantas tu yena nirlakṣaṇā iti //
BKŚS, 10, 25.1 yoṣin madhukarī yāsāv upabhoktuṃ vyavasyati /
BKŚS, 10, 31.2 varṇakramaviśuddhyā yad rājyam asyeva bhūpateḥ //
BKŚS, 10, 51.2 ya evam anunīto 'pi rathaṃ nāroḍhum icchati //
BKŚS, 10, 52.1 aprārthito 'pi yaḥ kaścid ārohati sa likhyatām /
BKŚS, 10, 60.2 rundhatā yena me mārgaṃ cetasyā darśitā iti //
BKŚS, 10, 72.1 yo 'sau vinayagarveṇa duḥkham āste sa gomukhaḥ /
BKŚS, 10, 80.2 jagataḥ prabhur apy eṣā yena praiṣyeva bhāṣate //
BKŚS, 10, 81.2 yaiḥ kṛtā paratantreyaṃ lakṣmīr yena ca sūcitā //
BKŚS, 10, 81.2 yaiḥ kṛtā paratantreyaṃ lakṣmīr yena ca sūcitā //
BKŚS, 10, 82.1 kiṃ tu yāni na yānīti saṃśayāne kṣaṇaṃ mayi /
BKŚS, 10, 82.1 kiṃ tu yāni na yānīti saṃśayāne kṣaṇaṃ mayi /
BKŚS, 10, 114.2 evaṃ nirabhimānā ca yayāhaṃ samayārthitaḥ //
BKŚS, 10, 122.2 prakarṣo yasya yasyāṃ vo vidyāṃ kathaya tām iti //
BKŚS, 10, 122.2 prakarṣo yasya yasyāṃ vo vidyāṃ kathaya tām iti //
BKŚS, 10, 141.1 pādasaṃvāhanaṃ kāryaṃ bhadraṃ syād yena kenacit /
BKŚS, 10, 145.1 mama tv āsīt pragalbheyam anācārā ca mama /
BKŚS, 10, 150.1 āsīc ca mama dhīreyaṃ nirastakaruṇā ca /
BKŚS, 10, 151.2 yaḥ saṃvāhanaśāstrajñaḥ sa svatantraḥ pravartatām //
BKŚS, 10, 169.2 yasyāḥ śokopataptāyā yato rakṣas tato bhayam //
BKŚS, 10, 170.2 tvādṛśāṃ suhṛdāṃ yasyāḥ samaduḥkhasajīvanam //
BKŚS, 10, 184.1 yasyāś ca prathamaṃ tena gṛhītaḥ kampanaḥ karaḥ /
BKŚS, 10, 185.1 pariśeṣās tu yās tāsāṃ manonayanahāriṇaḥ /
BKŚS, 10, 189.1 ya eṣa gaṇikābheda idānīm api dṛśyate /
BKŚS, 10, 190.1 gaṇamukhyās tu yās tāsām ekasyāṃ kila saṃtatau /
BKŚS, 10, 203.1 yātāsu tāsu manasā yatsatyaṃ mama śaṅkitam /
BKŚS, 10, 204.1  sakhībhir vinā nidrāṃ naiva labdhavatī purā /
BKŚS, 10, 211.1 tan mitram atikaṣṭād yad vyasanāt kila rakṣati /
BKŚS, 10, 214.1 yad etad ucyate loke sarvathā na tad anyathā /
BKŚS, 10, 217.1 jātāsi kṛpaṇedānīṃ dāsavargam apāsya /
BKŚS, 10, 225.1 śrutvedam aham asyās tu jātā yat satyam ākulā /
BKŚS, 10, 258.1 yātrāyāṃ tu pravṛttāyām abhyāse 'tra yad eva me /
BKŚS, 10, 259.1 yat tat pravahaṇaṃ gacchat pathi yuṣmābhir īkṣitam /
BKŚS, 10, 260.1 yatra yat tanmukhasyārddhaṃ lalāṭanihitāṅguli /
BKŚS, 10, 261.1 yac ca vijñāpitā yūyam ānataṃ mukuṭaṃ manāk /
BKŚS, 10, 272.2 yasya yā kuśalā śiṣyā sa nartayatu tām iti //
BKŚS, 10, 272.2 yasya kuśalā śiṣyā sa nartayatu tām iti //
BKŚS, 10, 274.1  svābhāvikarūpakhaṇḍitajagadrūpābhimānā priyā śṛṅgārādirasaprayogasubhagā jāyeta sā kīdṛśī /
BKŚS, 11, 4.2 draṣṭum icchatha yāṃ pūrvam ājñāpayata tām iti //
BKŚS, 11, 5.2 gomukhaḥ sa ca yām āha sā pūrvaṃ nṛtyatām iti //
BKŚS, 11, 15.1 kīrtikāntyor iyaṃ madhye lakṣmīr iva rājate /
BKŚS, 11, 25.2 yatpradhānastriyas tatra rājaputraḥ pravartyate //
BKŚS, 11, 30.2 āyāty abhimukhī yaiva saiva yāti parāṅmukhī //
BKŚS, 11, 40.2 tvam icchasi jayaṃ yasyāḥ kim asau na parājitā //
BKŚS, 11, 45.1 prītyā yaś conmukhaḥ paśyan kṛtaḥ svāmī parāṅmukhaḥ /
BKŚS, 11, 57.2 yat saṃdiśati naḥ svāmī yuṣmabhyaṃ tan niśāmyatām //
BKŚS, 11, 67.2 yad etad ghuṣyate loke tad etat tathyatāṃ gatam //
BKŚS, 11, 69.1 saṃkṣepatas tu vakṣyāmi yad yad devī kariṣyati /
BKŚS, 11, 69.1 saṃkṣepatas tu vakṣyāmi yad yad devī kariṣyati /
BKŚS, 11, 72.1 sarvathā yad yad evāham anayā kāritas tadā /
BKŚS, 11, 72.1 sarvathā yad yad evāham anayā kāritas tadā /
BKŚS, 11, 79.2 yuṣmābhir api kartavyaṃ yat tad ājñāpyatām iti //
BKŚS, 11, 87.1 kāśirājasya kanyā vṛtā tubhyaṃ purodhasā /
BKŚS, 11, 92.2 yo hi mūlam anarthasya sa tāvat pāyyatām iti //
BKŚS, 11, 97.1 yas tvayā ghaṭito 'narthaḥ svāmino jīvitaḥ sukham /
BKŚS, 11, 103.2 gomukhena yad ākhyātaṃ tat kāryaṃ sādhyatām iti //
BKŚS, 12, 22.2 yad atrānantaraṃ nyāyyaṃ tad anuṣṭhīyatām iti //
BKŚS, 12, 32.1 ājñāpayatha māṃ yac ca yac ca vijñāpayāmi vaḥ /
BKŚS, 12, 32.1 ājñāpayatha māṃ yac ca yac ca vijñāpayāmi vaḥ /
BKŚS, 12, 34.2 nāsty asau yo na cāsmābhir īkṣitaś cāracakṣuṣā //
BKŚS, 12, 39.2 prastāve yan mayā pūrvaṃ śrutaṃ tad avadhīyatām //
BKŚS, 12, 40.2 āsīd caritākāraiḥ sāvitrīm atiricyate //
BKŚS, 12, 55.2 balena tapasā yasya na samāno bhaviṣyati //
BKŚS, 12, 67.1 so 'bravīt satyam apy etat krīḍā yaiṣātiharṣajā /
BKŚS, 12, 67.2 asatye hy atra krīḍā tad unmattavijṛmbhitam //
BKŚS, 12, 71.1 āsīc ca mama kiṃ citraṃ yat pādasparśadohadaḥ /
BKŚS, 12, 72.1 idam atra mahaccitraṃ yadālokitam etayā /
BKŚS, 13, 15.2 yad eva rucitam tābhyāṃ tat taivāsmi pravartitaḥ //
BKŚS, 13, 16.1 yaḥ saṃtoṣayituṃ yakṣaṃ vivāhaḥ kṛtrimaḥ kṛtaḥ /
BKŚS, 13, 33.1 tena pānagṛhāt pānaṃ svādyamānaṃ svadeta yat /
BKŚS, 13, 39.2 yat satyaṃ sutarāṃ cetaḥ kutūhalataraṅgitam //
BKŚS, 13, 49.1 tataḥ śrutveti yat satyam ātmany evāsmi lajjitaḥ /
BKŚS, 13, 52.1 āsīn me manasi hṛtā na sā mṛtā sā dṛṣṭer vrajati na gocaraṃ priyā me /
BKŚS, 14, 4.2 yaḥ kuberādhikasvo 'pi niḥsva eva dinātyaye //
BKŚS, 14, 5.2 tṛṇāya manyate sthairyād devīṃ pṛthivīm api //
BKŚS, 14, 9.1 ekā ca duhitā yasyāḥ kalāśālī bhaviṣyati /
BKŚS, 14, 11.1 manaḥputrikayā dattaḥ sa yasmāt kulavidyayā /
BKŚS, 14, 27.1 tenoktaṃ yena yenārtho durlabhenāpi kenacit /
BKŚS, 14, 27.1 tenoktaṃ yena yenārtho durlabhenāpi kenacit /
BKŚS, 14, 49.1 parṇaśālā ca tasyeyaṃ yasyāḥ siṃhamataṅgajau /
BKŚS, 14, 75.1 anayā yat tapas taptam asmābhiś cedam īdṛśam /
BKŚS, 14, 76.1 yac ca mānasavegasya vidyāsiddhiprabhāvitam /
BKŚS, 14, 77.1 yaś cāsyāḥ ko 'pi dīrghāyur grahīṣyati varaḥ karam /
BKŚS, 14, 83.2 yāsau vegavatī sāhaṃ tasya vegavataḥ sutā //
BKŚS, 14, 97.2 yo vidyādhararājānāṃ rājā sphītaśriyām iti //
BKŚS, 14, 103.2 kulavidyādhanair yaś ca tuṅgair api na mādyati //
BKŚS, 14, 105.2 yad ādiṣṭaḥ sphuṭādeśair asau vidyādharādibhiḥ //
BKŚS, 14, 107.1 tataḥ śrutveti yat satyaṃ jātāhaṃ jātasaṃśayā /
BKŚS, 14, 119.2 tatra yat kāraṇaṃ tac ca prāyaḥ pratyakṣam eva ca //
BKŚS, 15, 4.2 vandyalakṣaṇayuktāṃ yo vandyām api na vandate //
BKŚS, 15, 5.1 bhaṇa kena na pūjyeyaṃ naḥ pūjyena pūjitā /
BKŚS, 15, 23.2 yayā hastatale bhartā gurudhairyo 'pi nartitaḥ //
BKŚS, 15, 26.1 tapantakena prāptā tatra gatvā viḍambanā /
BKŚS, 15, 48.1  samṛddhis tadā dṛṣṭā vatsarājakule mayā /
BKŚS, 15, 51.2 yātā yasya yathā rātriḥ sa tathā varṇayatv iti //
BKŚS, 15, 58.2 bhāryayā yo 'tisaubhāgyād gṛhād api nirākṛtaḥ //
BKŚS, 15, 59.1 yo hi vāsagṛhe suptaḥ prītayā saha kāntayā /
BKŚS, 15, 62.1 mayoktaṃ yasya yasyāś ca pānaṃ saha na duṣyati /
BKŚS, 15, 62.1 mayoktaṃ yasya yasyāś ca pānaṃ saha na duṣyati /
BKŚS, 15, 68.1 kadācit kupitā mahyaṃ yena kenāpi hetunā /
BKŚS, 15, 81.1 yaṃ yam eva smaran bhāvaṃ tyajaty ante kaḍevaram /
BKŚS, 15, 81.1 yaṃ yam eva smaran bhāvaṃ tyajaty ante kaḍevaram /
BKŚS, 15, 82.1 yas tu paśyan puraḥ prītyā priyāṃ prāṇair viyujyate /
BKŚS, 15, 92.1 tasyāḥ puro nihatyainaṃ yāsau mām avamanyate /
BKŚS, 15, 121.2 yad atra yuktaṃ tad brūtāṃ kim udāste bhavān iti //
BKŚS, 15, 139.2 yau tvāṃ pātālagambhīre kūpe bhrātaram aujhatām //
BKŚS, 15, 140.2 yāv evaṃ ninditācārau praṣṭavyau kuta eva tau //
BKŚS, 15, 156.2 kartum icchati yo mohān mahāgaurīṃ sa rakṣati //
BKŚS, 16, 14.2 nivārayasi yo mohād enam ambaracāriṇam //
BKŚS, 16, 27.1 yo hi deśāntaraṃ yāti mugdho 'pi dharaṇīcaraḥ /
BKŚS, 16, 32.2 yad vā yad rucitaṃ tasyai tatra tatrāramāvahi //
BKŚS, 16, 32.2 yad vā yad rucitaṃ tasyai tatra tatrāramāvahi //
BKŚS, 16, 36.1 ko 'yaṃ janapadaḥ syāt kā purīti ca yad ucyate /
BKŚS, 16, 45.2 yena lokottamasyāsya rajjubhāge vyavasthitaḥ //
BKŚS, 16, 61.1 bhīmasenādibhir yāni sūdaśāstrāṇi cakrire /
BKŚS, 16, 63.1 aho nāgarakaḥ svāmī svayaṃ pravahaṇena yaḥ /
BKŚS, 16, 64.2 gamitaḥ preṣyatāṃ yena mādṛśo 'pīdṛśām iti //
BKŚS, 16, 85.2 yo 'nuvādayitā vīṇāṃ pariṇetā sa tām iti //
BKŚS, 16, 86.2 na kaścid yo na campāyāṃ vīṇayonmattakaḥ kila //
BKŚS, 17, 14.1 yasya dāsaḥ sadāso 'haṃ tvaṃ jānāsy eva mādṛśaḥ /
BKŚS, 17, 46.2 yena vo rocate gantuṃ tena prasthīyatām iti //
BKŚS, 17, 55.2 kruddhayā mugdhayā vāpi yayā svārtho na cetitaḥ //
BKŚS, 17, 63.2 yat satyaṃ lajjito 'smīti tataś coktam ṛjur bhavān //
BKŚS, 17, 64.1 āyatto dattako yasya saputrapaśubāndhavaḥ /
BKŚS, 17, 70.1 madīyas tu yayā pādaḥ pāṇibhyām avalambitaḥ /
BKŚS, 17, 71.1 āvarjitavatī ca jalaṃ lulitalocanā /
BKŚS, 17, 96.1 yat kiṃcid api bālānāṃ cetastoṣāya kalpate /
BKŚS, 17, 105.2 yo vo vādayituṃ śaktaḥ sa kiṃ tiṣṭhati ḍhaukatām //
BKŚS, 17, 107.1 tataḥ svayaṃ bhavadbhiś ca yasmin vo bhāvanāhitā /
BKŚS, 17, 118.1 tena yo 'yaṃ na jānāti na ced abhyupagacchati /
BKŚS, 17, 133.2 yena sāhasam ārabdhaṃ svaguṇākhyāpanopamam //
BKŚS, 17, 155.2 gītaṃ yad anayānena kiṃ tat saṃvāditaṃ na hi //
BKŚS, 17, 177.2 dāpitā yena tenaiva tena tenaiva dāpitā //
BKŚS, 17, 181.1 mandaṃ pādatalena tālam anayā yat kuṭṭayantyāciraṃ gītaṃ mām abhi visphuratkuharitaṃ tāraiḥ subhugnabhruvā /
BKŚS, 18, 4.2 nāmitro nāpi madhyasthaḥ sādhor yasyābhavad bhuvi //
BKŚS, 18, 5.2 bhāryā maitrīva sādhor śatror api hitaiṣiṇī //
BKŚS, 18, 10.1 yaś ca putras tayor jātas tasya nāmākarot pitā /
BKŚS, 18, 14.1 ādiṣṭaḥ sānunā yo 'sau tayoḥ putraḥ suvṛttayoḥ /
BKŚS, 18, 15.2 sa ca mām abravīn mitra kriyatāṃ tad bravīmi yat //
BKŚS, 18, 18.1 dharmārthayoḥ phalaṃ yena sukham eva nirākṛtam /
BKŚS, 18, 19.1 janmāntarasukhaprāptyai yaś ca dharmaṃ niṣevate /
BKŚS, 18, 24.2 tam indhayati yan mitra tatra kiṃ nāma pauruṣam //
BKŚS, 18, 25.1 yas taṃ viṣayasaṃkalpasarpirindhanam uddhatam /
BKŚS, 18, 27.1 yāṃ yathāsukham āsīnām aśnantīṃ ca striyaṃ prati /
BKŚS, 18, 63.1 yad anantam anantārghaṃ tan manye draviṇaṃ tṛṇam /
BKŚS, 18, 75.1 āsīn me yan mayā dattvā śarīraṃ puṇyam arjitam /
BKŚS, 18, 90.1 āsīc ca mama te dhīrā ye svabhyastamadhupriyāḥ /
BKŚS, 18, 103.1 durācāraiva sā veśyā ciraṃ yasyāḥ satīvratam /
BKŚS, 18, 133.2 raṇḍāputrasya yasyaite śrūyante bandibhir guṇāḥ //
BKŚS, 18, 134.1 kuto 'sya guṇagandho 'pi yena lajjaiva khāditā /
BKŚS, 18, 136.1 ya eva māṃ suhṛt kaścid apaśyat saṃmukhāgatam /
BKŚS, 18, 137.1 yenāṅgaṇena yāmi sma saṃstutasyaitarasya vā /
BKŚS, 18, 144.2 spṛhayaty anapatyābhyo strībhyaḥ putravaty api //
BKŚS, 18, 147.1 yo 'yaṃ prathamakakṣāyāṃ kurute karma vardhakiḥ /
BKŚS, 18, 154.1 yas tu teṣāṃ pratīhāraḥ sa rājāṃśaṃ prakalpitām /
BKŚS, 18, 173.2 yaḥ śaktaḥ puruṣas tasya ślāghyam ekasya jīvitam //
BKŚS, 18, 190.1 idānīm api yat kiṃcit tvayā tatropayujyatām /
BKŚS, 18, 198.2 tena tvadīyam evedaṃ yat kiṃcid draviṇaṃ mama //
BKŚS, 18, 212.1 putra niṣṭhuracitto 'si yo mām utsannabāndhavām /
BKŚS, 18, 213.1 mādṛśīṃ mātaraṃ dīnāṃ tyaktvā yad upacīyate /
BKŚS, 18, 221.2 yaṃ yam eva sma pṛcchāmi sa sa evaivam abravīt //
BKŚS, 18, 221.2 yaṃ yam eva sma pṛcchāmi sa sa evaivam abravīt //
BKŚS, 18, 227.1 paurṇamāsīśaśāṅkasya yo na jānāti maṇḍalam /
BKŚS, 18, 234.2 bhāgineyārthaye yat tvāṃ tad anuṣṭhātum arhasi //
BKŚS, 18, 235.1 yad anantam akupyaṃ ca draviṇaṃ mama paśyasi /
BKŚS, 18, 241.1 yac coktaṃ māmakair arthaiḥ kuṭumbaṃ jīvyatām iti /
BKŚS, 18, 242.1 mātulād dhanam ādāya yo jīvati samātṛkaḥ /
BKŚS, 18, 253.1 kathaṃ vā na vimānaṃ tad yena mānasaraṃhasā /
BKŚS, 18, 255.1 yasya keśeṣu jīmūtā iti gītām anusmaran /
BKŚS, 18, 263.2 randhreṣu praharantīti yat tan mām idam āgatam //
BKŚS, 18, 267.2 nirnimeṣā yato yac ca paricittajñamānasā //
BKŚS, 18, 277.1 yāvanīnāmikā yasya jāyā yavanadeśajā /
BKŚS, 18, 277.2  prakṛṣṭe 'pi saubhāgye patiṃ devam ivārcati //
BKŚS, 18, 285.1 yāsau samudradinneti kanyā ninditalakṣaṇā /
BKŚS, 18, 286.1 sāgareṇa ca kanyā sānudāsāya kalpitā /
BKŚS, 18, 294.2 mitravarmeti yaḥ svastho yaśasādyāpi tiṣṭhati //
BKŚS, 18, 295.1 yasya mitravatī jāyā sānudāsaḥ sutas tayoḥ /
BKŚS, 18, 298.2 kiṃcit pṛcchāmi yat tan me yūyam ākhyātum arhatha //
BKŚS, 18, 299.2 prāsādāgre yad uktāḥ stha dāsyā tat kathyatām iti //
BKŚS, 18, 303.1 ityādi yat tayā pṛṣṭaṃ vṛttaṃ vṛttaṃ mayākhilam /
BKŚS, 18, 329.1 mūlyaṃ tasya ca yat tan nau samabhāgaṃ bhaviṣyati /
BKŚS, 18, 341.1 yāś ca tāḥ śirasi nyastā muktāḥ pote nimajjati /
BKŚS, 18, 342.2 tat kiṃ parīkṣitaṃ tāsāṃ na dṛṣṭāḥ parīkṣakaiḥ //
BKŚS, 18, 343.1 sa śokas tāsu dṛṣṭāsu yat satyam abhavat tanuḥ /
BKŚS, 18, 343.2 yad etad draviṇaṃ nāma prāṇā hy ete bahiścarāḥ //
BKŚS, 18, 349.1 tatas tatra vasaty arthaṃ yaṃ yaṃ yāce sma kaṃcana /
BKŚS, 18, 349.1 tatas tatra vasaty arthaṃ yaṃ yaṃ yāce sma kaṃcana /
BKŚS, 18, 390.1 mathurāyāṃ ca maryādā gṛhaṃ yasya pradīpyate /
BKŚS, 18, 401.2 gaṅgadatto guṇān yasya na na veda bhavān api //
BKŚS, 18, 402.1 ye guṇān na vidus tasya sadvīpāt prāṅmahodadheḥ /
BKŚS, 18, 405.1 ye me śoṇitam āyānti gṛhītvā dakṣiṇāpathāt /
BKŚS, 18, 422.1 tiṣṭhantu tāvad akalaṅkakuṭumbidārāḥ śītāṃśubhāsvadanilair api ye na dṛṣṭāḥ /
BKŚS, 18, 426.2 asārathāv iva rathe dhruvaṃ yan na bravīmi tat //
BKŚS, 18, 434.1 latām anīdṛśīṃ mohād yaḥ kaścid avalambate /
BKŚS, 18, 441.1 mūḍhaiḥ spṛṣṭam idaṃ yair yais te te pāṣāṇatāṃ gatāḥ /
BKŚS, 18, 441.1 mūḍhaiḥ spṛṣṭam idaṃ yair yais te te pāṣāṇatāṃ gatāḥ /
BKŚS, 18, 442.1 vaṃśān paśyatha yān asyāḥ parasmin saritas taṭe /
BKŚS, 18, 445.1 kothaśoṣādidoṣaṃ tu yo 'valambeta maskaram /
BKŚS, 18, 468.2 ekaśeṣāsmadīyā saptamapramukhā sthitā //
BKŚS, 18, 473.2 dhig dhig eva suvarṇaṃ tat prāpyaṃ prāṇivadhena yat //
BKŚS, 18, 474.2 prāṇā yasyopayujyante pitror duścakṣuṣor iti //
BKŚS, 18, 477.2 ekasya kṣudrakasyārthe yaḥ ṣoḍaśa jighāṃsati //
BKŚS, 18, 488.2 yathā tāsām asṛkklinnaṃ yad antas tad bahir bhavet //
BKŚS, 18, 491.1 athāham abravaṃ brūte janatā yat tathaiva tat /
BKŚS, 18, 491.2 tyajyatāṃ tat suvarṇaṃ yac chinatti śravaṇe iti //
BKŚS, 18, 492.1 yenāhaṃ durgamān mārgād dharmeṇaiva tu durgateḥ /
BKŚS, 18, 521.2 sarvaṃ paśyati yenārthaṃ māṃsacakṣuragocaram //
BKŚS, 18, 522.1 yan me yādṛcchikaṃ nāma yac ca vyāpārahetukam /
BKŚS, 18, 522.1 yan me yādṛcchikaṃ nāma yac ca vyāpārahetukam /
BKŚS, 18, 524.1 tvayā yac cintitaṃ tāta tataḥ prati tathaiva tat /
BKŚS, 18, 528.1 yadarthaṃ cāyam āyāsaḥ prāptaḥ kṛcchratamas tvayā /
BKŚS, 18, 535.2 suvarṇaprāptaye prāptā vipat saṃpad eva sā //
BKŚS, 18, 552.1 tayoktaṃ spṛhayanti sma yasmai tridaśayoṣitaḥ /
BKŚS, 18, 561.1 suprabhāyāṃ tu kanyā bharadvājād ajāyata /
BKŚS, 18, 570.1 yāś ca tās tuṣṭatuṣṭena muhūrtenāhṛtāḥ śilāḥ /
BKŚS, 18, 571.2 yad bravīmi tad ākarṇya tvam anuṣṭhātum arhasi //
BKŚS, 18, 572.1 gandharvadattayā yas te madvṛttānto niveditaḥ /
BKŚS, 18, 574.2 cihnair yaiś ca sa vijñeyaḥ kriyantāṃ tāni cetasi //
BKŚS, 18, 576.1 yas tu saṃvādayet kaścid gandharvas teṣu vīṇayā /
BKŚS, 18, 576.2 vādayet tac ca yas tasmai dadyāḥ svatanayām iti //
BKŚS, 18, 577.1 sarvathā bhavatāṃ yad yad vṛttaṃ gandharvasaṃsadi /
BKŚS, 18, 577.1 sarvathā bhavatāṃ yad yad vṛttaṃ gandharvasaṃsadi /
BKŚS, 18, 600.1 yaiś ca gomayapānīyaṃ kṣiptaṃ mama puraḥsarāḥ /
BKŚS, 18, 603.2 draṣṭuṃ śaknoti yas tasya kṣudrakān dhig asūn iti //
BKŚS, 18, 620.1 vāṅmātreṇāpi yat satyaṃ na sā saṃmānitā mayā /
BKŚS, 18, 622.1 samudradinnayā sārdham anubhūtaṃ ca tatra yat /
BKŚS, 18, 635.1 tataḥ kiṃcid ivāmbāyai yat satyaṃ kupito 'bhavam /
BKŚS, 18, 642.1 prakāreṇa ca yena tvaṃ gṛhaṃ nivāsitas tayā /
BKŚS, 18, 646.1 yāṃ ca rātriṃ bhavān suptas tasmin durgatavāṭake /
BKŚS, 18, 648.1 yac ca tad dhanam etasyai tvayā dattaṃ tad etayā /
BKŚS, 18, 654.1 antare yac ca te vṛttaṃ sārthadhvaṃsādi bhīṣaṇam /
BKŚS, 18, 656.1 punaś ca bhinnapotaś ca pāṇḍyapuryāṃ ca yat tava /
BKŚS, 18, 656.2 vṛttaṃ karpāsadāhāntaṃ tāmraliptyāgamaś ca yaḥ //
BKŚS, 18, 662.2 na śakyate yad ākhyātuṃ pulindaiḥ kila tat kṛtam //
BKŚS, 18, 679.2 dhikkāraḥ sāgaraṃ pāpaṃ yena tau kvāpi yāpitau //
BKŚS, 18, 682.2 āryaputraḥ punar yas te sa nau niścīyatām iti //
BKŚS, 18, 684.2 yasmai dattāsmi yuṣmābhis tam adrākṣaṃ vipadgatam //
BKŚS, 18, 694.1 tac ca muktāpravālādi gurumūlyaṃ yad āhṛtam /
BKŚS, 19, 6.2 eṣa strīpuruṣaḥ śocyo yo na strī na pumān iti //
BKŚS, 19, 16.1  ca pūjayate taṃ strī gaurīvratavicāriṇam /
BKŚS, 19, 44.1 athavā mānuṣair eva yaḥ panthāḥ kāmibhir gataḥ /
BKŚS, 19, 53.1 āsīc ca mama yal loke prasiddham abhidhīyate /
BKŚS, 19, 55.2 prayukte mayi ye dāsyau te pānīyam ayācata //
BKŚS, 19, 65.1 suhṛdau bakulāśokau vasantasyeva tasya yau /
BKŚS, 19, 83.1 citranyastatanuṃ yas tvāṃ manuṣyo 'bhibhaviṣyati /
BKŚS, 19, 97.1 kiṃtu yas tātapādebhyaḥ śrīkuñjaḥ kathitas tvayā /
BKŚS, 19, 104.2 yasyāghrāṇāya sampannaṃ manye ghrāṇam ayaṃ jagat //
BKŚS, 19, 107.1 ityādi kathitaṃ tena yad yat tat tan manoharaḥ /
BKŚS, 19, 107.1 ityādi kathitaṃ tena yad yat tat tan manoharaḥ /
BKŚS, 19, 114.2 yayāsminn āhitaṃ prema narāmarakumārake //
BKŚS, 19, 115.2 yo vṛtaḥ sahajāhāryaiḥ śarīrādiguṇair iti //
BKŚS, 19, 140.1 gandharājaś ca yo 'smākaṃ ghuṣyate yakṣakardamaḥ /
BKŚS, 19, 153.1 tvatsaṅgasubhagā dik tām api prekṣya jīvyate /
BKŚS, 19, 173.2 sa yena yūyam ānītāḥ sāgaropāntakānanāt //
BKŚS, 19, 174.2 yasyā na pramadāloke na cāsti sadṛśo varaḥ //
BKŚS, 19, 178.1 kulaśīlavayorūpair yaḥ syād asyāḥ samo varaḥ /
BKŚS, 20, 13.1 ājñāpayati yac caiṣa mām ihāgamyatām iti /
BKŚS, 20, 37.1 yac ca kiṃcid ahaṃ draṣṭum aicchaṃ paṭukutūhalaḥ /
BKŚS, 20, 50.2 yenāsya vimukhī kāntā trāsād abhimukhī kṛtā //
BKŚS, 20, 52.2 yenāsyābhimukhī kāntā kūjatā vimukhī kṛtā //
BKŚS, 20, 54.1 manoghrāṇaharā gandhā yayā pratanutuṅgayā /
BKŚS, 20, 57.2 mayāpi nanu yat prāptaṃ tvadarthaṃ tan na dṛśyate //
BKŚS, 20, 58.2 samastās tarpitā yena dakṣiṇābhir dvijātayaḥ //
BKŚS, 20, 59.2 yena cāsisanāthena nikṛttāḥ kariṇāṃ karāḥ //
BKŚS, 20, 60.2 ātmaśeṣaparastrīṇāṃ yena bhuktāḥ payodharāḥ //
BKŚS, 20, 62.2 yena krāntā samudrāntā tīrthasnānāya medinī //
BKŚS, 20, 63.1 yena cāntaḥpurārakṣaparikṣiptena līlayā /
BKŚS, 20, 65.1 athavā yaḥ samudrasya tulayā tulayej jalam /
BKŚS, 20, 66.1 sarvathā dhig adhīraṃ māṃ yas tvādṛśyāḥ striyaḥ puraḥ /
BKŚS, 20, 88.2 nāsti yas tānitasnehāl lālayaty eva kevalam //
BKŚS, 20, 90.1 vasanābharaṇaṃ yac ca bhūtale svayam ujjhitam /
BKŚS, 20, 97.2 yātrāṃ gacchatā dṛṣṭā sā dṛṣṭā sthavirā mayā //
BKŚS, 20, 107.1 yadarthaṃ tvaṃ mamānītas tad etat saṃniśāmyatām /
BKŚS, 20, 109.1 ahaṃ dhanamatī nāma mantraśaktiś ca mama /
BKŚS, 20, 111.2 rātriṃ divam asūyanti yasyai tridaśakanyakāḥ //
BKŚS, 20, 125.2 yāv etau pārśvayor asya bhujāv iva mahābalau //
BKŚS, 20, 126.1 yenāmitagatir baddhaḥ kadambe mocitas tvayā /
BKŚS, 20, 126.2 so 'yam aṅgārako yo 'sau jahāra kusumālikām //
BKŚS, 20, 135.2 sa tu nāsti pradeśo 'sya yo vimānair anāvṛtaḥ //
BKŚS, 20, 150.1 tasya kiṃ varṇyate yasya māṇavāḥ smitimānasāḥ /
BKŚS, 20, 153.1 yena doṣeṇa saṃsārāt paritrasyanti mokṣavaḥ /
BKŚS, 20, 154.1 yacca dūṣitasaṃsārair vastudoṣair adūṣitam /
BKŚS, 20, 197.2 megharājyā yad ākhyātaṃ tad evākhyātam āha ca //
BKŚS, 20, 198.1 madīyapuravāstavyān sākṣiṇaś cāyam āha yān /
BKŚS, 20, 204.1 āsīc ca mama yat satyam āśaṅkākaluṣaṃ manaḥ /
BKŚS, 20, 213.2 tat kṛtaṃ durvidagdhena yena bhāryaiva roṣitā //
BKŚS, 20, 214.1 subhagaṃ karaṇaṃ yad yat samācarati durbhagaḥ /
BKŚS, 20, 214.1 subhagaṃ karaṇaṃ yad yat samācarati durbhagaḥ /
BKŚS, 20, 223.1 yaḥ siṃhaśirasi nyasya kākaś caraṇam utpatet /
BKŚS, 20, 240.1 yasminn adṛṣṭadurdarśapāṃsusaṃkārasaṃkaṭāḥ /
BKŚS, 20, 249.1 yaṃ yam evopasāraṃ sā tuccham apy ācaren mayi /
BKŚS, 20, 249.1 yaṃ yam evopasāraṃ sā tuccham apy ācaren mayi /
BKŚS, 20, 258.2 dṛśyante yāḥ sadācārāḥ sā tāsāṃ bālaśīlatā //
BKŚS, 20, 260.2 sadyaḥ kāntākaṇṭhaviśleṣaduḥkham ārāt sahyaṃ cetasā yan na soḍham //
BKŚS, 20, 262.2 dṛśyante yasya sīmāntāḥ sīramantaḥ sasaṃkaṭāḥ //
BKŚS, 20, 267.2 kṛtahaṃsadvijātīryaiḥ sarobhiḥ prīṇitekṣaṇaḥ //
BKŚS, 20, 277.2 yena yenātra vaḥ kāryaṃ tat tad ādīyatām iti //
BKŚS, 20, 277.2 yena yenātra vaḥ kāryaṃ tat tad ādīyatām iti //
BKŚS, 20, 279.2 yanmātraṃ tu vijānāmi tanmātraṃ kathayāmi vaḥ //
BKŚS, 20, 298.1 yasya vegavatī rakṣā kṣamāsaṃrakṣaṇakṣamā /
BKŚS, 20, 306.1 tatas tam uktavān asmi yayā hariśikhādayaḥ /
BKŚS, 20, 335.2 priyāṃ vegavatīṃ prāpya yat satyaṃ vismṛtaiva me //
BKŚS, 20, 346.2 rājadvāre śmaśāne vā yas tiṣṭhati sa bāndhavaḥ //
BKŚS, 20, 350.1 cittavṛttinirodhena yat khinnair mokṣubhiś ciram /
BKŚS, 20, 358.2 durgarājaṃ yam āśritya rājabhyo 'pi na bibhyati //
BKŚS, 20, 359.1 prabhāvād yasya śārdūlair viralīkṛtagokulaiḥ /
BKŚS, 20, 372.2 mahāsāhasam ārabdham ātmānaṃ yena rakṣatā //
BKŚS, 20, 388.2 na punar yat tvayā pāpa duṣkaraṃ duṣkṛtaṃ kṛtam //
BKŚS, 20, 391.2 tam eva capalaṃ yena sarvabhakṣaḥ kṛto bhavān //
BKŚS, 20, 422.2 pratyakṣam api yad dṛṣṭaṃ na kaścit samabhāvayat //
BKŚS, 20, 428.2 kṛtabrahmāstramokṣeṇa droṇenāpi na yaḥ kṛtaḥ //
BKŚS, 21, 3.1 ā prāgjyotiṣakaśmīradvārakātāmraparṇi yat /
BKŚS, 21, 8.1 āsanasyāpi yaś chāyāṃ madīyasya namasyati /
BKŚS, 21, 11.1 kiṃtu yaḥ kiṃcid ācaṣṭe pānthasya pathikaḥ pathi /
BKŚS, 21, 12.2 ākhyātuṃ ca vijānāti yat tataḥ kathayatv iti //
BKŚS, 21, 15.1 yenopāyena mitratvaṃ yānti madhyasthaśatravaḥ /
BKŚS, 21, 20.1 tena yat kiṃcid ucchāstraṃ bālabhāvād udāhṛtam /
BKŚS, 21, 26.1 yad idaṃ yuṣmadaṅgeṣu divyaṃ bhūṣaṇam āhitam /
BKŚS, 21, 33.1 ūrumūlasthaśastreṣu pravrajyākaṅkaṭeṣu yaḥ /
BKŚS, 21, 39.1 yo 'py upādīyate hetuḥ sarvajñāstitvasiddhaye /
BKŚS, 21, 46.1 yaś caiṣa puruṣaḥ ko'pi pānthaḥ pāṃsulapādakaḥ /
BKŚS, 21, 51.1 yac cedaṃ lakṣaṇaṃ nāma śarīreṣu śarīriṇām /
BKŚS, 21, 55.2 jñāpakaṃ cāsya pakṣasya śrūyatāṃ yan mayā śrutam //
BKŚS, 21, 57.1 tasya yo 'nyatamaḥ śiṣyaḥ pāṭhaṃ prati dṛḍhodyamaḥ /
BKŚS, 21, 63.1 dhyānādhyāyapradhānaṃ ca vihitaṃ bhikṣukarma yat /
BKŚS, 21, 78.1 yāṃ yām eva ca pṛcchāmi kim etad iti dārikām /
BKŚS, 21, 78.1 yāṃ yām eva ca pṛcchāmi kim etad iti dārikām /
BKŚS, 21, 104.2 yac ca brūtha kva yāsīti tatra vijñāpayāmi vaḥ //
BKŚS, 21, 111.1 ye jāmātṛguṇās teṣāṃ kaścid asti kvacid vare /
BKŚS, 21, 117.2 yuktaṃ yad brāhmaṇair uktam atra tāvat kim ucyate //
BKŚS, 21, 118.1 yaś cāsau sindhuviṣaye dūṣitaḥ kṛtyayā tayā /
BKŚS, 21, 124.2 yasya vidyādhanais tṛptāḥ śiṣyayājakayācakāḥ //
BKŚS, 21, 126.1 tāḍitaś caraṇenāpi yaḥ kṣamāvān abhūt purā /
BKŚS, 21, 132.2 yamau ca tanayau jātau yamakālau kulasya yau //
BKŚS, 21, 133.2 yair mātāpitarāv eva bālair eva samāhitau //
BKŚS, 21, 140.1 ādiṣṭaṃ yat parivrājā tat tayonmādamattayā /
BKŚS, 21, 156.2 yair aduṣṭāḥ striyo dṛṣṭās te dṛṣṭāḥ kenacit kvacit //
BKŚS, 21, 157.1 tena tyaktavatā dārān yat tvayā pāpam arjitam /
BKŚS, 21, 158.2 bhagavatyā yad uktaṃ tat tattvataḥ kathyatām iti //
BKŚS, 21, 159.2 brahmasthalakavāsādi yad vṛttaṃ tan niveditam //
BKŚS, 21, 161.1 yac ca kiṃcid akartavyam anāthyād anayā kṛtam /
BKŚS, 21, 163.2 iyaṃ tv aśubhasāvarṇaṃ yam upāste sa dṛśyatām //
BKŚS, 21, 164.1 tad upāstām iyaṃ bhadrā yam upāsac chivaṃ dhruvam /
BKŚS, 21, 172.1 tat tena yena kṛtaduṣkarapauruṣeṇa vākyaṃ na bhinnatamasaḥ kṛtam apramāṇam /
BKŚS, 22, 4.1 aṅgāpotam amuṃ yena potaṃ prerayateti saḥ /
BKŚS, 22, 5.2 yūyaṃ ye vā yatas tyā vā tan naḥ pratyucyatām iti //
BKŚS, 22, 18.2 yayoḥ syād īdṛśaḥ putraḥ pitarau tau saputrakau //
BKŚS, 22, 22.2 tasmin garbhe tavotpannaṃ yat tan naḥ kathyatām iti //
BKŚS, 22, 25.1 yaḥ sa sāgaradattena saha saṃbandhakaḥ kṛtaḥ /
BKŚS, 22, 28.1 ayaṃ kurubhakaḥ kasmād iti yat taṃ pitābravīt /
BKŚS, 22, 31.2 rūpeṇa sadṛśī yasyāḥ pramadā na bhaviṣyati //
BKŚS, 22, 33.1 nirnimittāpi hi prītir na saṃbandhabṛṃhitā /
BKŚS, 22, 37.2 ye punas tasya doṣās tān mithyā bhaṇa guṇā iti //
BKŚS, 22, 44.2 utpannas tādṛśo yasya kathitā katham ākṛtiḥ //
BKŚS, 22, 45.1 athavā ye guṇāḥ ke'pi tasya śārīramānasāḥ /
BKŚS, 22, 52.2 āha saṃbandhinī yat tvāṃ sadāraṃ tan niśāmyatām //
BKŚS, 22, 55.1 tvaṃ yac cāttha paṭhann āste tāmraliptyām asāv iti /
BKŚS, 22, 56.1 yeṣāṃ karma ca vṛttiś ca vihite pāṭhapāṭhane /
BKŚS, 22, 61.1 tvatputrasya hi ye doṣāḥ kāṇadanturatādayaḥ /
BKŚS, 22, 67.1 śvetakākaprasiddhasya mama putrasya ye guṇāḥ /
BKŚS, 22, 68.1 yac ca sāgaradattena mayā ca paribhāṣitam /
BKŚS, 22, 70.1 ya eṣa bhavataḥ putro yajñaguptaḥ surūpavān /
BKŚS, 22, 72.1 yac ca ratnasuvarṇādi lapsyate draviṇaṃ tataḥ /
BKŚS, 22, 87.1 yo 'sau kurubhakas taṃ ca yajñaguptaṃ cakāra saḥ /
BKŚS, 22, 96.1 ye caite dattavetrāṅge yuṣmān ubhayataḥ same /
BKŚS, 22, 97.1 pārśvayor ubhayor dīrghā cāsanaparaṃparā /
BKŚS, 22, 107.2 jitapradyumnarūpo 'yaṃ patir utsādito yayā //
BKŚS, 22, 108.2 yayā tvaṃ sakalaṃ janma draṣṭavyāmṛtayā mṛtā //
BKŚS, 22, 109.1 kathaṃ jīvati sā strī bālaiva mṛtabhartṛkā /
BKŚS, 22, 110.1  ca mātā sutām iṣṭāṃ cārutāśīlaśālinīm /
BKŚS, 22, 114.2 vṛddhatālabdhaputreṇa yo nṛpeṇāpi duṣkaraḥ //
BKŚS, 22, 131.1 yad yad vaidyena kartavyam āmāśayacikitsitam /
BKŚS, 22, 131.1 yad yad vaidyena kartavyam āmāśayacikitsitam /
BKŚS, 22, 136.1 prathamād vāsakād yau ca nivṛttau paricārakau /
BKŚS, 22, 146.2 kiṃ punar yaḥ sadācāraḥ sargahetur bhavādṛśaḥ //
BKŚS, 22, 147.2 yenaitāv apsaraḥpretau duryojyau yojitāv iti //
BKŚS, 22, 158.1 tenoktaṃ yasya dārās tvaṃ vidhātrā parikalpitā /
BKŚS, 22, 163.2 yaṃ kaṃcid api sā yāntam anvayāsīt tadāśayā //
BKŚS, 22, 171.2 tadīyaṃ duṣkṛtaṃ yena prakāśam api na śrutam //
BKŚS, 22, 174.1 aho rājasamādeśo yo vadhūṃ buddhavarmaṇaḥ /
BKŚS, 22, 175.1 yaḥ punaḥ svagṛhe mohāt pracchādayati taṃ nṛpaḥ /
BKŚS, 22, 178.2 yayā sakubjakaḥ pāpo buddhavarmātisaṃdhitaḥ //
BKŚS, 22, 206.2 guruvākyaṃ kṛtaṃ pūrvaṃ yad gataṃ gatam eva tat //
BKŚS, 22, 211.1 kṛtvāpi tu mahat pāpaṃ paścāt tāpaṃ karoti yaḥ /
BKŚS, 22, 230.2 nidhigarbhāṃ naro yena chidrāṃ paśyati medinīm //
BKŚS, 22, 248.1 ujjayanyāṃ ca yat pāpaṃ duṣkṛtaṃ kṛtavān asi /
BKŚS, 22, 253.1 yaṃ ca doṣam ahaṃ tatra kṛtavān guruśāsanāt /
BKŚS, 22, 253.2 tasya pracchādanopāyo yat kiṃcid iva tucchakaḥ //
BKŚS, 22, 256.1  gatir bhavataḥ saiva mamāpi sahacāriṇaḥ /
BKŚS, 22, 266.1 ehy ehi taralāpāṅgi yas te kāpālikaḥ priyaḥ /
BKŚS, 22, 271.1 tataḥ kāpālikair uktam uktaṃ yad anayā śriyā /
BKŚS, 22, 278.1 utsannāsi vinaṣṭāsi yasyās te dharaṇīdhṛtā /
BKŚS, 22, 302.2 dvyaṅgulaprajñayā yo 'haṃ vañcitaḥ kulakanyayā //
BKŚS, 22, 303.2 kuśāgrīyadhiyo yoṣā yāsāṃ karmesam īdṛśam //
BKŚS, 22, 305.2 iti ye vicikitseyus teṣām eṣā nidarśanam //
BKŚS, 22, 306.1 sarvathā guruvākyena yan mayā caritaṃ mahat /
BKŚS, 23, 32.2 yeṣāṃ yantritavākkāyair agrato duḥkham āsyate //
BKŚS, 23, 33.1 yaḥ samānavayaḥśīlo muktahastaḥ sakiṃcana /
BKŚS, 23, 47.1 dyūte jeṣyati yaś cātra sa me mitraṃ bhaviṣyati /
BKŚS, 23, 50.1 athāsāv iṣṭakākṣodaḥ padasyopari yo 'patat /
BKŚS, 23, 51.1 tatas tān uktavān asmi yo bhāgaḥ pañcakāṅkitaḥ /
BKŚS, 23, 55.2 padavādī jito yo 'sāv asau mantharam uktavān //
BKŚS, 23, 56.1 yeṣāṃ dyūtapaṇābhāvas te kimartham ihāsate /
BKŚS, 23, 57.2 yo 'haṃ trailokyasāreṇa paṇena paṇavān iti //
BKŚS, 23, 67.1 māṃ cāvocad dhanaṃ yat tad bhavadbhiḥ kitavārjitam /
BKŚS, 23, 68.1 mayāpy uktam upānte yad draviṇaṃ tvatparigrahāt /
BKŚS, 23, 68.2 sādhitaṃ bhavatā yac ca tasya svāmī bhavān iti //
BKŚS, 23, 69.1 uktaṃ cānena yan nāma yuṣmābhiḥ svayam arjitam /
BKŚS, 23, 70.1 yad apīdaṃ mayāvāptaṃ yuṣmatsvāmikam eva tat /
BKŚS, 23, 70.2 adhigacchati yad dāso bhartur eva hi tad dhanam //
BKŚS, 23, 71.1 yac ca pṛcchāmi tan mahyaṃ prasāde sati kathyatām /
BKŚS, 23, 74.1 tena yat satyam ity ukte duḥkham āśitavān aham /
BKŚS, 23, 75.2 yan mayā kāryam ākhyātaṃ tad evāsmai niveditam //
BKŚS, 23, 76.2 tvādṛśasyāpi yo jyeṣṭhaḥ kīdṛśaḥ sa bhaviṣyati //
BKŚS, 23, 78.2 yac cottaram atas tatra pratyakṣaṃ bhavatām api //
BKŚS, 23, 80.2 phalaṃ sucaritasyaiva hṛdayaṃ yasya gomukhaḥ //
BKŚS, 23, 95.2 āhāro yaiḥ praśastas tair aśitaṃ prākṛtāśanam //
BKŚS, 23, 99.1 mayā yāv uditāv etau na yuvām etad arhatha /
BKŚS, 23, 99.2 avasthāsādṛśaṃ kiṃtu yat kiṃcid gṛhyatām iti //
BKŚS, 23, 101.2 jitatrailokyavitteśaṃ vitteśaṃ yo 'nukampase //
BKŚS, 23, 103.1 prayacchaty ayutaṃ yaś ca pākasyaikasya niṣkrayam /
BKŚS, 23, 103.2 duḥsthitas tādṛśo yasya susthitas tasya kīdṛśaḥ //
BKŚS, 24, 3.2 ye tasyā varṇasaṃsthāne varṇayanti hatatrapāḥ //
BKŚS, 24, 4.2 yenākāraviruddho 'syām ācāro durbhagaḥ kṛtaḥ //
BKŚS, 24, 15.1 suhṛtsādhāraṇaṃ yasya sukhaṃ sa paramaṃ sukhī /
BKŚS, 24, 22.1 sādhu śrāvaka dhanyo 'si yaḥ sarvajñaṃ namasyasi /
BKŚS, 24, 29.1 āsīc ca mama yat satyaṃ satyam evāsmi rūpavān /
BKŚS, 24, 40.2 yathā vigatarāgād yair nirgranthair api mūrchitam //
BKŚS, 24, 47.2 yat satyam aham apy āsam adbhutaśrutivismitaḥ //
BKŚS, 24, 49.2 yo māṃ yatra kvacit tucche pravartayati vastuni //
BKŚS, 24, 68.2 anāyāsopadeśau ca yat tad evaṃ bhavatv iti //
BKŚS, 24, 70.2 yac cānyad api tat sarvaṃ gaṅgarakṣitarakṣitam //
BKŚS, 24, 71.1 yasya ca svayam evāyaṃ dāsyām abhyanugacchati /
BKŚS, 24, 72.2 sa yasya kiṃkaras tasya kiṃkarā sakalā purī //
BKŚS, 25, 31.1 yas tvadākāravijñānaḥ sarvathā puṇyavān asau /
BKŚS, 25, 34.2 padmo nāma dhanaṃ yasya padmasyeva mahānidheḥ //
BKŚS, 25, 37.1 tatra sumanā nāma tasyāḥ sumanasaḥ sutā /
BKŚS, 25, 38.1 duhitā mahadinnāyā ca mātuḥ sanāmikā /
BKŚS, 25, 54.1 dhyānaṃ yad yat samāpadya devatālambanaṃ niśi /
BKŚS, 25, 54.1 dhyānaṃ yad yat samāpadya devatālambanaṃ niśi /
BKŚS, 25, 65.1 svair iyaṃ gurubhir dattā madīyair api yārthitā /
BKŚS, 25, 71.1 mithyādṛṣṭisahasrāṇi bhojayitvā yad arjyate /
BKŚS, 25, 85.1 dhanyo jvaro 'pi yenedaṃ tvadaṅgam upayujyate /
BKŚS, 25, 88.2 kathaṃ nāma na saṃkramet tatra yaḥ paramārthikaḥ //
BKŚS, 25, 90.1 sarvathā smaraśāstreṣu yad iṅgitam udāhṛtam /
BKŚS, 25, 91.2 śītajvarārtam aṅgair na pīḍayasi mām iti //
BKŚS, 25, 102.1 pravrajyāyāṃ punar yasyāḥ kāntir yāsīd akṛtrimā /
BKŚS, 25, 102.1 pravrajyāyāṃ punar yasyāḥ kāntir yāsīd akṛtrimā /
BKŚS, 25, 105.1 virūpasya tu vairūpyaṃ yat pracchādanam arhati /
BKŚS, 25, 107.2 sarāgaiva satī tvaṃ vītarāgagatiṃ gatā //
BKŚS, 26, 10.2 yayāpakramitaḥ śreṣṭhī mama locanagocarāt //
BKŚS, 26, 15.2 tyājitāḥ stha yayā sadyaś cetasaḥ sthiratām iti //
BKŚS, 26, 16.1 mayoktaṃ tava yaḥ syālaḥ puruṣaḥ priyadarśanaḥ /
BKŚS, 26, 17.1 yac ca vakṣyasi sarvasyāṃ vārāṇasyām ayaṃ pumān /
BKŚS, 26, 21.2 aśraddheyaṃ na vaktavyaṃ pratyakṣam api yad bhavet //
BKŚS, 26, 31.1 kiṃtu yat piṅgalenoktam etad yuktaṃ parīkṣitum /
BKŚS, 26, 33.2 duḥśraddhānam aniṣṭaṃ ca yan mayā vācyam īdṛśam //
BKŚS, 26, 34.1 na satyam api tad vācyaṃ yad uktam asukhāvaham /
BKŚS, 26, 36.2 agniṃ paśyati yaḥ śītaṃ plavamānāṃ śilām asau //
BKŚS, 26, 41.2 yasyāsmin pramadāratne pumān iti viparyayaḥ //
BKŚS, 26, 45.2 tenāsmai rucitaṃ yat tad āśu saṃpādyatām iti //
BKŚS, 26, 51.1 ye tatpāṇisarojasaṅgasubhagā grāsā mayā svāditās taiḥ sadyas tanutām anīyata sa me saṃkalpajanmā jvaraḥ /
BKŚS, 27, 4.2 yasya yas tasya kas tasmād arātir aparaḥ paraḥ //
BKŚS, 27, 4.2 yasya yas tasya kas tasmād arātir aparaḥ paraḥ //
BKŚS, 27, 10.1 idam ākarṇya yat satyam īṣad ākulamānasaḥ /
BKŚS, 27, 12.1 yo bandhavyo 'thavā vadhyo na sa kañcukidūtakaḥ /
BKŚS, 27, 13.1 ye ca kecij janā yeṣāṃ viṣaye sukham āsate /
BKŚS, 27, 13.1 ye ca kecij janā yeṣāṃ viṣaye sukham āsate /
BKŚS, 27, 26.1 yeyaṃ bhāgīrathīśubhrā kāśibhūpatisaṃtatiḥ /
BKŚS, 27, 26.2 sā kim ākhyāyate tubhyaṃ prathitā pṛthivīva //
BKŚS, 27, 27.2 ye guṇās te 'pi te buddhāḥ śiśirāṃśor ivāṃśavaḥ //
BKŚS, 27, 28.2 saphalair draviṇair yasmād draviṇeśo 'pi lajjitaḥ //
BKŚS, 27, 41.2 pūrvaṃ yad āvayor vṛttaṃ tat kiṃcit smaryatām iti //
BKŚS, 27, 42.1 anenāpi vihasyoktaṃ yad yad devāya rocate /
BKŚS, 27, 42.1 anenāpi vihasyoktaṃ yad yad devāya rocate /
BKŚS, 27, 43.1 athādhyāya ciraṃ rājñā yad yat pṛṣṭaṃ cirantanam /
BKŚS, 27, 43.1 athādhyāya ciraṃ rājñā yad yat pṛṣṭaṃ cirantanam /
BKŚS, 27, 45.2 rocate yo varas tasyai tasmai sā dīyatām iti //
BKŚS, 27, 55.1 yaś ca saṃvatsareṇāpi duḥsaṃbhāro nṛpaiḥ paraiḥ /
BKŚS, 27, 65.1 kiṃ gomukhaḥ sakhā yasya prājñaṃmanyo na vidyate /
BKŚS, 27, 67.1 yad apīdaṃ mahat kāryaṃ yuṣmābhiḥ kila sādhitam /
BKŚS, 27, 69.2 ākhyātum ayam ārabdhaḥ śrūyatāṃ yan mayā kṛtam //
BKŚS, 27, 86.1 tena yaḥ striyam evaināṃ draṣṭā sa bhavati dhruvam /
BKŚS, 27, 87.1 oṣadhir ca kaṇṭhe 'syāḥ sā nāmnā priyadarśanā /
BKŚS, 27, 88.1 tena yo 'yaṃ puraśreṣṭhī puruṣaḥ priyadarśanaḥ /
BKŚS, 27, 89.1 kiṃca vīṇāsamasyāyāṃ yad uktaṃ cakravartinā /
BKŚS, 27, 90.2 yas tu paśyati sma vyaktaṃ cakravartīty abhūn mama //
BKŚS, 27, 94.1 yaḥ punar ghaṭanopāyaḥ kāryaḥ sa bhavatānayoḥ /
BKŚS, 27, 96.2 atra jīvati yas tasya mṛta evāmṛtopamaḥ //
BKŚS, 27, 97.2 iti yaḥ svāminādiṣṭas tasya mṛtyum arhotsavaḥ //
BKŚS, 27, 107.1 sahasraṃ yac ca tad dattaṃ paryāptaṃ jīvanaṃ yataḥ /
BKŚS, 27, 109.1 sahasraṃ te na yat kiṃcit koṭyāpi yadi labhyate /
BKŚS, 27, 112.1 kāliyena ca rājñā ca yad yat kāryaṃ rahaḥ kṛtam /
BKŚS, 27, 112.1 kāliyena ca rājñā ca yad yat kāryaṃ rahaḥ kṛtam /
BKŚS, 27, 113.1 yac ca śrutadharā kāryaṃ rājñaḥ śrutavatī guru /
BKŚS, 27, 115.1 tad yuṣmābhir yad ādiṣṭaṃ yad atra bhavatā kṛtam /
BKŚS, 27, 115.1 tad yuṣmābhir yad ādiṣṭaṃ yad atra bhavatā kṛtam /
BKŚS, 27, 117.1 kā vidyādharacakravartipadake tucchā ratir mādṛśaḥ suprāpaṃ dharaṇīcarair yad aparaiḥ krodhādivaśyair api /
BKŚS, 27, 117.2 prajñādhikkṛtadevadānavagurur yeṣāṃ suhṛd gomukhaḥ te yat piṣṭapasaptakāptivimukhās tatkarmaṇāṃ jṛmbhitam //
BKŚS, 27, 117.2 prajñādhikkṛtadevadānavagurur yeṣāṃ suhṛd gomukhaḥ te yat piṣṭapasaptakāptivimukhās tatkarmaṇāṃ jṛmbhitam //
BKŚS, 28, 4.2 padamantharasaṃcāro yac cāvicchinnasaṃtatiḥ //
BKŚS, 28, 13.2 preṣitaṃ yoṣitā yat tad yoṣid eva yato 'rhati //
BKŚS, 28, 15.2 anabhyastaṃ hi yad yena tena tad vastu duḥsaham //
BKŚS, 28, 15.2 anabhyastaṃ hi yad yena tena tad vastu duḥsaham //
BKŚS, 28, 17.2 yeyam asmadvidhaiḥ sārdhaṃ lokayātrā niraṅkuśaiḥ //
BKŚS, 28, 30.1 yaḥ śreṣṭhiduhitur bhartā so 'smākam api dharmataḥ /
BKŚS, 28, 33.2 etasmād yad asāv āha bhāryā prasthāpyatām iti //
BKŚS, 28, 34.1  vadhūs tātapādānāṃ mama bhāryā ca sā katham /
BKŚS, 28, 41.2 daityocchinnaturaṃgo vā yenāstaṃ kathamapy agāt //
BKŚS, 28, 52.1 sā ca pṛṣṭā mayāvocad yo 'yaṃ saṃdhyāvadāruṇaḥ /
BKŚS, 28, 53.2 yo 'yaṃ priyaṅguṣaṇḍasya yāti madhyena nirbhayaḥ //
BKŚS, 28, 57.2 anṛtāv api yenaite jṛmbhitāḥ pādapā iti //
BKŚS, 28, 69.2 yad evādiśataḥ kiṃcit tat tathaiva hi sidhyati //
BKŚS, 28, 76.2 yayeha duḥsahā soḍhā komalāṅgyā kadarthanā //
BKŚS, 28, 77.2 yena prabaladarpeṇa kṛtaṃ vaiṣamyam īdṛśam //
BKŚS, 28, 78.1 ko 'nyo niṣkaruṇas tasmāt tvaṃ yenotpalakomalā /
BKŚS, 28, 87.1 tayā yad guru saṃdiṣṭam upalabdhaṃ ca yat tayā /
BKŚS, 28, 87.1 tayā yad guru saṃdiṣṭam upalabdhaṃ ca yat tayā /
BKŚS, 28, 88.1 yat punar mekhalā baddhā niḥsarair bisatantubhiḥ /
BKŚS, 28, 96.2 janaḥ pracchādanīyo 'pi khyāpito yaiḥ śaṭhair api //
BKŚS, 28, 98.2 devatās tat kariṣyanti yena śāntir bhaviṣyati //
BKŚS, 28, 101.1 ye mayāropitāś cūtā mādhavīcampakādayaḥ /
BKŚS, 28, 108.2 asāv akālamṛtyur yair nārīrūpo na vīkṣitaḥ //