Occurrences

Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 92, 27.10 vāṇīṃ ca girijāṃ lakṣmīṃ yoṣito 'nyāḥ surāṅganāḥ /
MBh, 3, 213, 48.2 manas tāsu vinikṣipya kāmayāno varāṅganāḥ //
Rāmāyaṇa
Rām, Bā, 9, 10.2 vibhāṇḍakasutas tatra tāś cāpaśyad varāṅganāḥ //
Rām, Ki, 60, 6.2 gāyantīścāṅganā bahvīḥ paśyāvo raktavāsasaḥ //
Saundarānanda
SaundĀ, 10, 59.2 imā yadi prārthayase tvamaṅganā vidhatsva śuklārthamihottamaṃ tapaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 40, 2.2 vājīvātibalo yena yātyapratihato 'ṅganāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 52.2 kokilāsubhagālāpāḥ śṛṇomi sma kulāṅganāḥ //
Kirātārjunīya
Kir, 6, 47.1 praṇatim atha vidhāya prasthitāḥ sadmanas tāḥ stanabharanamitāṅgīr aṅganāḥ prītibhājaḥ /
Kūrmapurāṇa
KūPur, 1, 25, 33.1 visarjayitvā viśvātmā sarvā evāṅganā hariḥ /
Liṅgapurāṇa
LiPur, 2, 3, 93.1 saptasvarāṅganāḥ paśyan gānavidyāviśāradaḥ /
LiPur, 2, 3, 102.2 tataḥ svarāṅganāḥ prāpya tantrīyogaṃ mahāmuneḥ //
Viṣṇupurāṇa
ViPur, 5, 7, 40.1 avatārya bhavān pūrvaṃ gokule 'tra surāṅganāḥ /
Bhāratamañjarī
BhāMañj, 16, 47.2 adṛṣṭapūrvāḥ svaryoṣitsubhagāḥ sāttvatāṅganāḥ //
BhāMañj, 16, 55.2 vṛṣṇipaurāṅganā jahrurnirvivekā vanecarāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 193, 56.1 nārāyaṇo 'pi bhagavānāha tāstridaśāṅganāḥ //