Occurrences

Buddhacarita

Buddhacarita
BCar, 1, 1.2 priyaḥ śaraccandra iva prajānāṃ śuddhodano nāma babhūva rājā //
BCar, 1, 3.1 sārdhaṃ tayāsau vijahāra rājā nācintayadvaiśravaṇasya lakṣmīm /
BCar, 1, 8.1 tasminvane śrīmati rājapatnī prasūtikālaṃ samavekṣamāṇā /
BCar, 1, 28.1 divyādbhutaṃ janma nirīkṣya tasya dhīro 'pi rājā bahukṣobhametaḥ /
BCar, 1, 32.2 tvatputra eṣo 'sti kulapradīpaḥ nṛtyotsavaṃ tvadya vidhehi rājan //
BCar, 1, 39.2 prāpurna pūrve munayo nṛpāśca rājñeti pṛṣṭā jagadur dvijāstam //
BCar, 1, 41.1 yadrājaśāstraṃ bhṛguraṅgirā vā na cakratur vaṃśakarāvṛṣī tau /
BCar, 1, 44.1 yacca dvijatvaṃ kuśiko na lebhe tadgādhinaḥ sūnur avāpa rājan /
BCar, 1, 46.2 rājñāmṛṣīṇāṃ ca hi tāni tāni kṛtāni putrairakṛtāni pūrvaiḥ //
BCar, 1, 50.2 rājño gururgauravasatkriyābhyāṃ praveśayāmāsa narendrasadma //
BCar, 1, 60.2 sorṇabhruvaṃ vāraṇavastikośaṃ savismayaṃ rājasutaṃ dadarśa //
BCar, 1, 80.1 atha munirasito nivedya tattvaṃ sutaniyataṃ sutaviklavāya rājñe /
BCar, 2, 1.1 ā janmano janmajarāntakasya tasyātmajasyātmajitaḥ sa rājā /
BCar, 2, 11.2 āsīttadā kaścana tasya rājye rājño yayāteriva nāhuṣasya //
BCar, 2, 16.1 tadā hi tajjanmani tasya rājño manorivādityasutasya rājye /
BCar, 2, 17.1 evaṃvidhā rājakulasya saṃpatsarvārthasiddhiśca yato babhūva /
BCar, 3, 5.2 tataḥ samutsārya pareṇa sāmnā śobhāṃ parāṃ rājapathasya cakruḥ //
BCar, 3, 10.2 śanaiḥ śanai rājapathaṃ jagāhe pauraiḥ samantādabhivīkṣyamāṇaḥ //
BCar, 3, 23.1 dṛṣṭvā ca taṃ rājasutaṃ striyastā jājvalyamānaṃ vapuṣā śriyā ca /
BCar, 3, 25.1 kīrṇaṃ tathā rājapathaṃ kumāraḥ paurairvinītaiḥ śucidhīraveṣaiḥ /
BCar, 3, 43.1 ityūcivān rājasutaḥ sa bhūyastaṃ sānukampo naramīkṣamāṇaḥ /
BCar, 3, 53.2 vyatyasya sūtaṃ ca rathaṃ ca rājā prasthāpayāmāsa bahiḥ kumāram //
BCar, 3, 54.1 tatastathā gacchati rājaputre taireva devairvihito gatāsuḥ /
BCar, 3, 55.1 athābravīd rājasutaḥ sa sūtaṃ naraiścaturbhir hriyate ka eṣaḥ /
BCar, 4, 26.1 rājñastu viniyogena kumārasya ca mārdavāt /
BCar, 4, 103.1 tataḥ śrutvā rājā viṣayavimukhaṃ tasya tu mano na śiśye tāṃ rātriṃ hṛdayagataśalyo gaja iva /
BCar, 5, 1.1 sa tathā viṣayairvilobhyamānaḥ paramārhairapi śākyarājasūnuḥ /
BCar, 5, 24.2 iti taṃ samudīkṣya rājakanyā praviśantaṃ pathi sāñjalirjagāda //
BCar, 5, 29.1 iti tasya vaco niśamya rājā kariṇevābhihato drumaścacāla /
BCar, 5, 34.1 iti vākyamidaṃ niśamya rājñaḥ kalaviṅkasvara uttaraṃ babhāṣe /
BCar, 5, 34.2 yadi me pratibhūścaturṣu rājan bhavasi tvaṃ na tapovanaṃ śrayiṣye //
BCar, 6, 31.2 snigdhaṃ vṛddhaṃ ca rājānaṃ saddharmamiva nāstikaḥ //
BCar, 6, 37.1 kiṃ hi vakṣyati māṃ rājā tvadṛte nagaraṃ gatam /
BCar, 6, 60.2 kāṣāyavastro 'bhiyayau samīpaṃ taṃ śākyarājaprabhavo 'bhyuvāca //
BCar, 7, 2.1 sa rājasūnurmṛgarājagāmī mṛgājiraṃ tanmṛgavatpraviṣṭaḥ /
BCar, 8, 9.2 kva rājaputraḥ purarāṣṭranandano hṛtastvayāsāviti pṛṣṭhato 'nvayuḥ //
BCar, 8, 12.1 athocuradyaiva viśāma tadvanaṃ gataḥ sa yatra dviparājavikramaḥ /
BCar, 8, 27.1 mukhaiśca tāsāṃ nayanāmbutāḍitai rarāja tadrājaniveśanaṃ tadā /
BCar, 8, 44.1 ahaṃ hi jānannapi rājaśāsanaṃ balātkṛtaḥ kairapi daivatairiva /
BCar, 8, 79.1 ajasya rājñastanayāya dhīmate narādhipāyendrasakhāya me spṛhā /
BCar, 9, 2.2 rājarddhimutsṛjya vinītaceṣṭāvupeyaturbhārgavadhiṣṇyameva //
BCar, 9, 4.1 śuddhaujasaḥ śuddhaviśālakīrterikṣvākuvaṃśaprabhavasya rājñaḥ /
BCar, 9, 7.2 khinnāvakhinnāviva rājabhaktyā prasasratustena yataḥ sa yātaḥ //
BCar, 9, 12.1 taṃ vṛkṣamūlasthamabhijvalantaṃ purohito rājasutaṃ babhāṣe /
BCar, 9, 13.2 kumāra rājā nayanāmbuvarṣo yattvāmavocattadidaṃ nibodha //
BCar, 9, 20.2 videharājaṃ janakaṃ tathaiva śālvadrumaṃ senajitaśca rājñaḥ //
BCar, 9, 39.1 rājyaṃ mumukṣurmayi yacca rājā tadapyudāraṃ sadṛśaṃ pituśca /
BCar, 9, 44.1 ślāghyaṃ hi rājyāni vihāya rājñāṃ dharmābhilāṣeṇa vanaṃ praveṣṭum /
BCar, 9, 48.2 śamapradhānaḥ kva ca mokṣadharmo daṇḍapradhānaḥ kva ca rājadharmaḥ //
BCar, 9, 69.1 tapovanastho 'pi vṛtaḥ prajābhirjagāma rājā puramambarīṣaḥ /
BCar, 9, 72.2 anūnamavyastamasaktamadrutaṃ dhṛtau sthito rājasuto 'bravīdvacaḥ //
BCar, 9, 82.2 rājānaṃ priyasutalālasaṃ nu gatvā drakṣyāvaḥ kathamiti jagmatuḥ kathaṃcit //
BCar, 10, 1.1 sa rājavatsaḥ pṛthupīnavakṣāstau havyamantrādhikṛtau vihāya /
BCar, 10, 12.1 tataḥ śrutārtho manasāgatāstho rājā babhāṣe puruṣaṃ tameva /
BCar, 10, 16.1 tatrainamālokya sa rājabhṛtyaḥ śreṇyāya rājñe kathayāṃcakāra /
BCar, 10, 16.2 saṃśrutya rājā sa ca bāhumānyāttatra pratasthe nibhṛtānuyātraḥ //
BCar, 10, 21.1 tataḥ śucau vāraṇakarṇanīle śilātale saṃniṣasāda rājā /
BCar, 10, 41.2 tacchrutvā na sa vicacāla rājasūnuḥ kailāso giririva naikacitrasānuḥ //
BCar, 11, 6.1 suhṛttayā cāryatayā ca rājan khalveṣa yo māṃ prati niścayaste /
BCar, 11, 15.1 aiḍaśca rājā tridivaṃ vigāhya nītvāpi devīṃ vaśamurvaśīṃ tām /
BCar, 11, 26.1 ye rājacaurodakapāvakebhyaḥ sādhāraṇatvājjanayanti duḥkham /
BCar, 11, 44.2 nityaṃ hasatyeva hi naiva rājā na cāpi saṃtapyata eva dāsaḥ //
BCar, 11, 45.1 ājñā nṛpatve 'bhyadhiketi yatsyānmahānti duḥkhānyata eva rājñaḥ /
BCar, 11, 45.2 āsaṅgakāṣṭhapratimo hi rājā lokasya hetoḥ parikhedameti //
BCar, 11, 46.2 athāpi viśrambhamupaiti neha kiṃ nāma saukhyaṃ cakitasya rājñaḥ //
BCar, 11, 47.2 tatrāpi caikaṃ bhavanaṃ niṣevyaṃ śramaḥ parārthe nanu rājabhāvaḥ //
BCar, 11, 48.1 rājño 'pi vāsoyugamekameva kṣutsaṃnirodhāya tathānnamātrā /
BCar, 11, 68.1 na ca pratāryo 'smi phalapravṛttaye bhaveṣu rājan ramate na me manaḥ /
BCar, 11, 70.2 avāyur āryairava satsutānava śriyaśca rājannava dharmamātmanaḥ //
BCar, 12, 116.1 tatastadānīṃ gajarājavikramaḥ padasvanenānupamena bodhitaḥ /