Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): stomabhāga

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13656
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yo ha vā āyatāṃś ca pratiyatāṃś ca stomabhāgān vidyāt sa viṣpardhamānayoḥ samṛtasomayor brahmā syāt // (1) Par.?
stuteṣe stutorje stuta devasya savituḥ save bṛhaspatiṃ vaḥ prajāpatiṃ vo vasūn vo devān rudrān vo devān ādityān vo devān sādhyān vo devān āptyān vo devān viśvān vo devān sarvān vo devān viśvatas pari havāmahe // (2) Par.?
janebhyo 'smākam astu kevalaḥ // (3) Par.?
itaḥ kṛṇotu vīryam iti // (4) Par.?
ete ha vā āyatāś ca pratiyatāś ca stomabhāgāḥ // (5) Par.?
tāñ japann uparyupari pareṣāṃ brahmāṇam avekṣeta // (6) Par.?
tata eṣām adhaḥśirā brahmā patati // (7) Par.?
tato yajñaḥ // (8) Par.?
tato yajamānaḥ // (9) Par.?
yajamāne 'dhaḥśirasi patite sa deśo 'dhaḥśirāḥ patati yasminn ardhe yajante // (10) Par.?
mythical story about stomabhāgas
devāś ca ha vā asurāś ca samṛtasomau yajñāv atanutām // (11) Par.?
atha bṛhaspatir āṅgiraso devānāṃ brahmā // (12) Par.?
sa āyatāṃś ca pratiyatāṃś ca stomabhāgāñ japann uparyupary asurāṇāṃ brahmāṇam avaikṣata // (13) Par.?
tata eṣām adhaḥśirā brahmāpatat // (14) Par.?
tato yajñaḥ // (15) Par.?
tato 'surā iti // (16) Par.?
Duration=0.027699947357178 secs.