Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): avadāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13678
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
manotāyai haviṣo 'vadīyamānasyānubrūhīti // (1) Par.?
hṛdayasyāgre 'vadyati / (2.1) Par.?
atha jihvāyā atha vakṣaso yāthākāmītareṣām // (2.2) Par.?
madhyato gudasyāvadyatīty uktam // (3) Par.?
yathoddhṛtaṃ vā // (4) Par.?
daivatānāṃ dvir dvir avadāya juhvām avadadhāti / (5.1) Par.?
upabhṛti sauviṣṭakṛtānāṃ sakṛtsakṛt // (5.2) Par.?
gudaṃ traidhaṃ vibhajya sthavimad upayaḍbhyo nidhāya madhyamaṃ dvaidhaṃ vibhajya daivateṣv avadadhāti / (6.1) Par.?
aṇimat sauviṣṭakṛteṣu // (6.2) Par.?
api vā dvaidhaṃ vibhajya sthavimad upayaḍbhyo nidhāyetarat traidhaṃ vibhajya madhyaṃ dvaidhaṃ vibhajya daivateṣv avadadhāti / (7.1) Par.?
aṇimat sauviṣṭakṛteṣu sthaviṣṭham iḍāyām // (7.2) Par.?
tredhā medo 'vadyati dvibhāgaṃ srucos tṛtīyaṃ samavattadhānyām // (8) Par.?
yūṣe medo 'vadhāya medasā srucau prāvṛtya hiraṇyaśakalāv upariṣṭātkṛtvābhighārayati // (9) Par.?
samavattadhānyāṃ ṣaḍ ādyānīḍām avadyati vaniṣṭhuṃ saptamam / (10.1) Par.?
ṣaḍbhyo vā vaniṣṭhoḥ saptamāt // (10.2) Par.?
anasthibhir iḍāṃ vardhayati // (11) Par.?
klomānaṃ plīhānaṃ purītatam ity anvavadhāya yūṣṇopasicyābhighārayati // (12) Par.?
Duration=0.041256904602051 secs.