Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Law, begging, bhikṣu, bhikṣā

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14803
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
Rules about begging
bhikṣaṇe nimittam ācāryo vivāho yajño mātāpitror bubhūrṣārhataś ca niyamavilopaḥ // (1) Par.?
tatra guṇān samīkṣya yathāśakti deyam // (2) Par.?
indriyaprītyarthasya tu bhikṣaṇam animittam / (3.1) Par.?
na tad ādriyeta // (3.2) Par.?
Law with respect to classes
svakarma brāhmaṇasyādhyayanam adhyāpanam yajño yājanam dānaṃ pratigrahaṇam dāyādyaṃ śiloñchaḥ // (4) Par.?
anyaccāparigṛhītam // (5) Par.?
etāny eva kṣatriyasyādhyāpanayājanapratigrahaṇānīti parihāpya daṇḍayuddhādhikāni // (6) Par.?
kṣatriyavad vaiśyasya daṇḍayuddhavarjaṃ kṛṣigorakṣyavāṇijyādhikam // (7) Par.?
nānanūcānam ṛtvijaṃ vṛṇīte na paṇamānam // (8) Par.?
ayājyo 'nadhīyānaḥ // (9) Par.?
yuddhe tadyogā yathopāyam upadiśanti tathā pratipattavyam // (10) Par.?
nyastāyudhaprakīrṇakeśaprāñjaliparāṅāvṛttānām āryā vadhaṃ paricakṣate // (11) Par.?
śāstrair adhigatānām indriyadaurbalyād vipratipannānāṃ śāstā nirveṣam upadiśed yathākarma yathoktam // (12) Par.?
tasya cecchāstram atipravarteran rājānaṃ gamayet // (13) Par.?
rājā purohitaṃ dharmārthakuśalam // (14) Par.?
sa brāhmaṇān niyuñjyāt // (15) Par.?
balaviśeṣeṇa vadhadāsyavarjaṃ niyamair upaśoṣayet // (16) Par.?
Duration=0.031290054321289 secs.