Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Law, son, advantage of having sons

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14808
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
Sons
savarṇāpūrvaśāstravihitāyāṃ yathartu gacchataḥ putrās teṣāṃ karmabhiḥ saṃbandhaḥ // (1.1) Par.?
dāyenāvyatikramaś cobhayoḥ // (2.1) Par.?
pūrvavatyām asaṃskṛtāyāṃ varṇāntare ca maithune doṣaḥ // (3.1) Par.?
tatrāpi doṣavān putra eva // (4.1) Par.?
utpādayituḥ putra iti hi brāhmaṇam // (5.1) Par.?
athāpy udāharanti / (6.1) Par.?
idānīm evāhaṃ janaka strīṇām īrṣyāmi no purā / (6.2) Par.?
yadā yamasya sādane janayituḥ putram abruvan / (6.3) Par.?
retodhāḥ putraṃ nayati paretya yamasādane / (6.4) Par.?
tasmād bhāryāṃ rakṣanti bibhyantaḥ pararetasaḥ / (6.5) Par.?
apramattā rakṣatha tantum etaṃ mā vaḥ kṣetre parabījāni vāpsuḥ / (6.6) Par.?
janayituḥ putro bhavati sāṃparāye moghaṃ vettā kurute tantum etam iti // (6.7) Par.?
Law in previous times
dṛṣṭo dharmavyatikramaḥ sāhasaṃ ca pūrveṣām // (7.1) Par.?
teṣāṃ tejoviśeṣeṇa pratyavāyo na vidyate // (8.1) Par.?
tad anvīkṣya prayuñjānaḥ sīdaty avaraḥ // (9.1) Par.?
dānaṃ krayadharmaś cāpatyasya na vidyate // (10.1) Par.?
vivāhe duhitṛmate dānaṃ kāmyaṃ dharmārthaṃ śrūyate tasmād duhitṛmate 'dhirathaṃ śataṃ deyaṃ tan mithuyā kuryād iti / (11.1) Par.?
tasyāṃ krayaśabdaḥ saṃstutimātram / (11.2) Par.?
dharmāddhi saṃbandhaḥ // (11.3) Par.?
ekadhanena jyeṣṭhaṃ toṣayitvā // (12.1) Par.?
Duration=0.036709070205688 secs.