Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Law, process, jurisdiction

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14853
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prayojayitā mantā karteti svarganarakaphaleṣu karmasu bhāginaḥ // (1) Par.?
yo bhūya ārabhate tasmin phalaviśeṣaḥ // (2) Par.?
kuṭumbinau dhanasyeśate // (3) Par.?
tayor anumate 'nye 'pi taddhiteṣu varteran // (4) Par.?
Judicial process
vivāde vidyābhijanasampannā vṛddhā medhāvino dharmeṣv avinipātinaḥ // (5) Par.?
saṃdehe liṅgato daiveneti vicitya // (6) Par.?
puṇyāhe prātar agnāv iddhe 'pām ante rājavaty ubhayataḥ samākhyāpya sarvānumate mukhyaḥ satyaṃ praśnaṃ brūyāt // (7) Par.?
anṛte rājā daṇḍaṃ praṇayet // (8) Par.?
narakaś cātrādhikaḥ sāṃparāye // (9) Par.?
satye svargaḥ sarvabhūtapraśaṃsā ca // (10) Par.?
sā niṣṭhā yā vidyā strīṣu śūdreṣu ca // (11) Par.?
ātharvaṇasya vedasya śeṣa ity upadiśanti // (12) Par.?
kṛcchrā dharmasamāptiḥ samāmnātena / (13.1) Par.?
lakṣaṇakarmaṇāt tu samāpyate // (13.2) Par.?
tatra lakṣaṇam / (14.1) Par.?
sarvajanapadeṣv ekāntasamāhitam āryāṇāṃ vṛttaṃ samyagvinītānāṃ vṛddhānām ātmavatām alolupānām adāmbhikānāṃ vṛttasādṛśyaṃ bhajeta / (14.2) Par.?
evam ubhau lokāv abhijayati // (14.3) Par.?
strībhyaḥ sarvavarṇebhyaś ca dharmaśeṣān pratīyād ity eka ity eke // (15) Par.?
Duration=0.03036093711853 secs.