Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): avadāna, nirūḍhapaśubandha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14925
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaṣaṭkṛte hutvā virujya prāśitram avadyatīḍāṃ ca na yajamānabhāgam // (1) Par.?
iḍāntaḥ paśupuroḍāśaḥ // (2) Par.?
upahūtām iḍāṃ maitrāvaruṇaṣaṣṭhāḥ prāśnanti // (3) Par.?
prastare mārjayante // (4) Par.?
kṛtsnasaṃsthety eke // (5) Par.?
juhvāṃ pañcagṛhītaṃ gṛhītvā pṛṣadājyaṃ gṛhītvā sruvaṃ pṛṣadājyaṃ cādāya śṛtaṃ haviḥ śamitar ity abhyāgamyābhyāgamya triḥ pṛcchati // (6) Par.?
śṛtam iti śamitā triḥ pratyāha // (7) Par.?
uttarataḥ parikramya śūlāddhṛdayaṃ pravṛhya kumbhyām avadhāya saṃ te manasā mana iti pṛṣadājyena hṛdayam abhighārayati // (8) Par.?
ūṣmāṇam udgatam svāhoṣmaṇo 'vyathiṣyā ity anumantrya yas ta ātmā paśuṣv ity ājyena paśum abhighārya dṛṃha gā iti kumbhīm udvāsya yūpāhavanīyayor antareṇa dakṣiṇātihṛtya vapāvat pañcahotrā paśum āsādayati ṣaḍḍhotrā vā // (9) Par.?
hṛdayaśūlaṃ surakṣitaṃ nidadhāti // (10) Par.?
juhvām upabhṛti vasāhavanyāṃ samavattadhānyāṃ ca catasṛṣv ājyenopastṛṇāti // (11) Par.?
juhvāṃ hiraṇyaśakalaṃ nidadhāty upabhṛti ca // (12) Par.?
plakṣaśākhāyāṃ svadhiter aśryāktayā haviṣo 'vadānāny avadyan manotāyai haviṣo 'vadīyamānasyānubrūhīti saṃpreṣyati // (13) Par.?
hṛdayasyāgre 'vadyaty atha jihvāyā atha vakṣasaḥ // (14) Par.?
etad vai paśor yathāpūrvaṃ // (15) Par.?
yathākāmam uttareṣām avadyati // (16) Par.?
yathoddhṛtam avadyatīty eke // (17) Par.?
madhyato gudasyāvadyati // (18) Par.?
dvirdvir avadāya daivatāni juhvām // (19) Par.?
sauviṣṭakṛtāni sakṛtsakṛd avadāyopabhṛti nidhāya śeṣāṇi samavattadhānyāṃ nidadhāti // (20) Par.?
gudaṃ dvidhā vibhajya sthavīya upayaḍbhyo nidadhāti // (21) Par.?
Duration=0.040036916732788 secs.