Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): avadāna, nirūḍhapaśubandha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14931
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
aṇīyas traidhaṃ vibhajya madhyamaṃ dvidhā kṛtvā juhvāṃ nidhāyāvaśiṣṭayor anyatarat sthavīya upabhṛtītarat samavattadhānyāṃ nidadhāti // (1) Par.?
traidhaṃ medo vibhajya yūṣṇy avadhāya tṛtīyena juhūṃ prorṇoti tṛtīyenopabhṛtaṃ ca // (2) Par.?
upastṛtasamavattadhānyāṃ hṛdayajihvāvakṣāṃsi tanima matasnū gudamedasos tṛtīyau bhāgau ṣaḍvaniṣṭhuṃ saptamaṃ kṛtvānasthibhir iḍāṃ vardhayati // (3) Par.?
klomānaṃ plīhānaṃ purītatam ityavadhāya yūṣṇopasiñcati // (4) Par.?
śīrṣāṃsāṇūkāparasakthīny anavadānīyāni śṛtaiḥ saṃnidhāyaindraḥ prāṇa iti saṃmṛśati // (5) Par.?
apāṃ tvauṣadhīnām iti vasāhavanyām upastīrya vasāṃ gṛhṇāti // (6) Par.?
śrīr asīti sravantīṃ dhārāṃ svadhitinā sakṛcchinatti dviḥ pañcāvattinaḥ // (7) Par.?
āpaḥ samariṇann iti pārśvena vasāhomam apidadhāti // (8) Par.?
daivateṣu sauviṣṭakṛteṣv avatteṣu yūṣnopasiktaṃ hiraṇyaśakalam avadhāyābhighāryendrāgnibhyāṃ chāgasya haviṣo 'nubrūhīti saṃpreṣyati // (9) Par.?
āśrāvya pratyāśrāvita indrāgnibhyāṃ chāgasya haviṣaḥ preṣyeti saṃpreṣyati // (10) Par.?
maitrāvaruṇo hotāraṃ preṣyati // (11) Par.?
yājyāyā ardharcānte pratiprasthātottaratas tiṣṭhan ghṛtaṃ ghṛtapāvāna iti vasāhomaṃ juhoti // (12) Par.?
vasāhomoccheṣeṇa vājinavad diśaḥ prati yajati // (13) Par.?
atraiva tiṣṭhan juhvām upastīrya pṛṣadājyāt sakṛt sruveṇādāya juhvām avadāya dvir āghārayati // (14) Par.?
vanaspataye 'nubrūhīti saṃpreṣyati // (15) Par.?
āśrāvya pratyāśrāvite vanaspataye preṣyeti // (16) Par.?
Duration=0.02824592590332 secs.